Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সন্তামালা
संकलक: पू. मु. श्री विनयरक्षितविजय म.सा.
बालावबोध प्रकरण नमस्कार महात्म्यम्। द्वादश भावनाः
उपदेश
गुरु स्थापना-शतक
अध्यात्ममत परीक्षा
कसंग्रह योगसार धनदशतकत्रयी अध्यात्ममत परीक्षा
प्रकाशक शास्त्रसंदेश, नवसारी
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શિસ્ત્રસંશામ૮િ-૨?
शतक-कुलक-भावना-चर्चाग्रन्थनिकरः
( ભાગ-૨) આ સંકલન ,
૫.પૂ.આચાર્ય ભગવંત શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજીના સામ્રાજ્યવર્તી પૂ.પંન્યાસશ્રી બોધિરત્નવિજયજી મ.સા.ના
શિષ્યરને પૂ.મુ.શ્રી વિનયરક્ષિતવિજયજી મ.સા.
પ્રકાશક ઇ. 'શાસ્ત્રસંશ
હું ૩, મણિભદ્ર એપાર્ટમેન્ટ, સુભાષચોક, સિક આરાધના ભવન માર્ગ, ગોપીપુરા, સુરત-૧
,
-:
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શાસ્ત્રસંદેશમાલા-૨૧ શતક-કુલક-ભાવના-ચર્ચાગ્રન્થનિકરઃ
પ્રથમ આવૃત્તિ વૈશાખ સુદ-૬, વિ.સં. ૨૦૬૫
W, કિંમત : રૂ. ૭૦ (પડતર કિંમત)
પ્રમાર્જના-શુદ્ધિ પૂ.મુ.શ્રી હિતરક્ષિતવિજયજી મ.સા. પૂ.મુ.શ્રી શ્રુતતિલકવિજયજી મ.સા. પૂ.સા.શ્રી ભદ્રજ્ઞાશ્રીજી મ. પંડિતવર્ય શ્રી રતીભાઈ ચીમનલાલ દોશી
ટાઈપ સેટીંગઃ શ્રી સાંઈ કોમ્યુટર્સ, અમદાવાદ-૪૬
આવરણ ડિઝાઈન : ખુશી ડિઝાઈન્સ, અમદાવાદ-૧
મુદ્રક : શિવકૃપા ઓફસેટ પ્રીન્ટર્સ, અમદાવાદ-૪
વિશેષ નોંધ : શાસ્ત્રસંદેશમાલાના ૧ થી ૨૪ ભાગનું સંપૂર્ણ પ્રકાશન શાનદ્રવ્યમાંથી કરવામાં આવેલ છે. તેની નોંધ લેવા વિનંતી.
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આભાર.... ! અનુમોદનીય...
અનુકરણીય....!
શોદેશમલાના
એકવીસમા ભાગના પ્રકાશનનો સંપૂર્ણ લાભ
શ્રી શ્વેતાંબર મૂર્તિપૂજક તપગચ્છ ઉદય કલ્યાણ આરાધક
જૈન સંઘ ટ્રસ્ટ
NY
જીવાણા આરાધના ભૂમિ મહાવીરનગર, દહાણુકરવાડી,
કાંદીવલી (વેસ્ટ) મુંબઈ-૬૭ AK તરફથી શ્રી સંઘના જ્ઞાનદ્રવ્યની નિધિમાંથી લેવામાં આવેલ છે. તેની અમો હાર્દિક અનુમોદના કરીએ છીએ..!
શ્રી સંઘ તથા ટ્રસ્ટીંગાના , અમો આભારી છીએ.. !
-શાત્રસંશ
A
N
1/
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રકાશકીય
ચાર વર્ષ પૂર્વે પૂર્વના પૂર્વાચાર્ય -પુણ્યાત્માઓએ પદ્યમાં પ્રરૂપેલા ૪૦૦ થી વધારે પ્રકરણોના ૭૦,૦૦૦ હજાર શ્લોક પ્રમાણ સાહિત્ય શાસ્ત્રસંદેશમાલાના ભાગ ૧ થી ૨૦ રૂપે પ્રકાશિત કરેલ. તે પછી પણ પૂજ્યશ્રીએ આ સમયગાળા દરમ્યાન મળેલ બીજા ૧૩૭ પ્રકરણોના ૧૮,૦૦૦ હજાર શ્લોક પ્રમાણ સાહિત્ય સંકલન કરી આપેલ છે તે આજે ભાગ ૨૧ થી ૨૪ સ્વરૂપે પ્રકાશિત કરીએ છીએ.
આ ચાર ભાગમાં ૨૧માં ભાગમાં શતક, કુલક, ભાવના અને ચર્ચાને લગતા ગ્રંથો, ૨૨માં ભાગમાં આચાર, પ્રારંભિક, નામમાલા અને વ્યાકરણના ગ્રંથો, ૨૩માં ભાગમાં કાર્યગ્રન્થિક અને લોકપ્રકાશીય ગ્રંથો અને ૨૪માં ભાગમાં પૂ.આ.શ્રી હેમચન્દ્રસૂરીશ્વરજી કૃત નામમાલાઓના ગ્રંથોનો સમાવેશ કરેલ છે.
આ ચાર ભાગની પણ પ્રમાર્જન - શુદ્ધિ પૂર્વની જેમ જ પૂજ્યશ્રીઓએ કરી આપેલ છે તે માટે અમો તેઓશ્રીના આભારી છીએ.
નાદુ૨સ્ત તબિયત અને આંખોની નબળાઈ સાથે દ૨૨ોજ ૫ થી ૬ કલાક અધ્યયન કાર્ય ચાલુ રાખી આ ચાર ભાગનું સંપૂર્ણ પરિમાર્જન પંડિતવર્ય શ્રી રતીભાઈ ચીમનલાલ દોશીએ કરી આપેલ છે તે માટે અમો તેઓશ્રીના આભારી છીએ.
પૂર્વના ૨૦ ભાગની જેમ આ ચાર ભાગમાં પણ અલગ અલગ સંઘોએ પોતાના જ્ઞાનનિધિમાંથી લાભ લીધેલ છે તેની અમો ભૂરિ ભૂરિ અનુમોદના કરીએ છીએ.
-શાસ્ત્રસંવેશ
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०० १०२ १०३
१०३
॥ अनुक्रमणिका ॥ अनु. नाम
श्लोक पाना नं. १. अध्यात्ममतपरीक्षा
१-१८ २. जैनविहारशतकम्
१९-३५ ३. नीतिधनदशतकम्
३६-५२ ४. वैराग्यधनदशतकम् १०८ ५२-७० ५. श्रुङ्गारधनदशतकम्
७०-८७ ६. शृङ्गारशतकाव्यम् १२१ ८८-१०७ ७. दृष्टान्तशतकम्
१२१ १०८-११८ ८. गुरुस्थापना-शतकम् १०३ ११८-१२६ ९. मूर्खशतकम्
२६ १२७-१२९ १०. जंबूस्वामि कुलकम् १९ १२९-१३० ११. गुरुमहात्म्यं कुलकम् १० १३१ १२. इरियावहिकुलकम् १३ १३२-१३४ १३. चैत्यवन्दनकुलकम् २७ १३४-१३६ १४. प्रत्याख्यानकुलकम् २५ १३६-१३८ १५. प्रत्याख्यानकुलकम्
१३९ १६. तपकुलकम्
२६ १३९-१४१ १७. श्रावकव्रतकुलकम् २८ १४२-१४४ १८. सार्मिकवात्सल्यकुलकम् २४ १४४-१४६
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri G}
Acharya Shri Kailassagarsuri Gyanmandir
अनु. नाम
श्लोक पाना नं. १९. धर्माधर्मविचारकुलकम् १८ १४६-१४८ २०. वैराग्यरङ्गकुलकम्
३० १४८-१५० २१. उपदेशकुलकम्
३४ १५१-१५३ २२. विसयनिंदाकुलयं
५० १५४-१५८ २३. भावनाकुलकम्
२२ १५८-१६० २४. हितशिक्षाकुलकम् १२ १६०-१६१ २५. त्रिषष्टिध्यानकथानककुलकम् ३७ १६१-१६४ २६. जीवायुप्पमाणकुलयं ५ १६५ २७. उपदेशतरङ्गिणी
१२९ १६५-१८० २८. धर्मोपदेशश्लोकाः १२६ १८०-१९० २९. कुशलोपदेशकोश ७७ १९१-१९७ ३०. श्रुतस्तव
२७ १९७-१९९ ३१. शृङ्गार-वैराग्य-तरङ्गिणी ५२ २००-२०८ ३२. शृङ्गारमण्डनम्
१०८ २०८-२२० ३३. नानावृत्तकप्रकरणम् ८१ २२१-२२७ ३४. बालावबोधप्रकरणम् ११६ २२८-२३८ ३५. सुगुरु-गुण-संथव-सत्तरिया ७५ २३९-२४५ ३६. द्वाविंशतिपरिषहाः
२८ २४५-२४७ ३७. द्वादशभावना
१४ २४८-२४९
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नाम
अनु.
श्लोक
३८. द्वादशभावना
४४
३९. द्वादश भावनाः
१३३
४०. धर्माराधन - शिक्षा
५१
४१. आराधनाप्रकरणम्
७०
४२. नमस्कारमाहात्म्यम्
२१८ २७७-२९६
४३. नवपदमाहात्म्यगर्भितप्रकरणम् १३५ २९६-३०७
४४. योगसार
२०६ ३०७-३२४
४५. संबोधसत्तरि
१२५ ३२४-३३५
११५ ३३५-३४५
४०६ ३४५-३७९
३२
३७९- ३८४
१७
४०
४७
१८७
४६. आगम अष्टोत्तरी
४७. प्रमालक्षणम्
४८. श्रीमहावीरविज्ञप्ति द्वात्रिंशिका
४९. षोडश - श्लोकी
५०. सङ्घपट्टकः ५१. चर्चरी
५२. वैराग्य कल्पलत्ता
+ परिशिष्ट - १
+ परिशिष्ट - २
* टोटल श्लोक संख्या - ३८४६
* संपूर्ण पृष्ठ संख्या - ८+४१८+१४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
पाना नं.
२४९ - २५३
२५३-२६६
२६७-२७१
२७१-२७७
३८५-३८६
३८६-३९३
३९३- ४०१
४०१-४१८
१-१२
१३-१४
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શાશસંદેશનું નવલું નજરાણું
પદ્યાનુમણિકા સંપુટ”
•
આ સંપુટમાં યાર ભાગ છે. પ્રથમ ભાગમાં આગાતા ૪૪ ગ્રંથો અને સંવેગમ્મશાલાની પધાતુકમણિકા છે. દ્વિતીય ભાગમાં પ્રાકૃતના 393 ગ્રંથોતી પધાતુક્રમણિકા
છે.
તૃતીય ભાગમાં સંસ્કૃતના ૨૦૫ ગ્રંથો અને લોકપ્રકાશની પધાતુક્રમણિકા છે. ચતુર્થભાગમાં ત્રિષષ્ટિશલાકાપુરુષયરિત્ર અને વૈરાગ્યકલ્પલતા-રતિતી પધાતુક્રમણિકા છે. આ સંપુટમાં છ પરિશિષ્ટો છે. આ સંપુટમાં ટોટલ ૧૨૬ ગ્રંથોનો સમાવેશ કરેલ છે. આ સંપુટમાં ટોટલ ૧,૭૭,૦૦૦ શ્લોકનો સમાવેશ કરેલા
• •
આ સંપુટના ટોટલ ૧૫૭૦ પેજ છે. આ સંપુટની કિંમત ૧૫૦૦/-રૂપિયા છે.
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४॥
न्यायविशारदमहामहोपा.श्रीयशोविजयकृता
॥ अध्यात्ममतपरीक्षा ॥ पणमिय पासजिर्णिदं वंदिय सिरिविजयदेवसूरिन्दं । अज्झप्पमयपरिक्खं जहबोहमिमं करिस्सामि
॥१॥ अज्झप्पं णामाई चउव्विहं चउव्विहा य तव्वन्ता । तत्थ इमे अत्थुज्झिय णामेणज्झप्पिआ णेया
।। २॥ जा खलु सहावसिद्धा किरिआ अप्पाणमेव अहिगिच्च । भण्णइ परमज्झप्पं सा दंसण - णाण - चरणड्डा ण विणा रागद्दोसे अज्झप्पस्सेह किंचि पडिकृलं । परदव्वं उवगरणं किं पुण देहुव्व धम्मटुं उवधिसहिओ ण सुज्झइ सतुसा जह तन्दुला ण सुज्झन्ति। इय वयणं पक्खित्तं दूरे दिटुंतवेसम्मा जा उवगरणे मुच्छा आरम्भो वा असंजमो तस्स । तह परदव्वम्मि रई सा किण्ण तुहं सरीरेऽवि तह परदव्वम्मि रई परिणामो रक्खणाणुबन्धो वा । दुहओ तणुसममुवहिं पासन्तो किं ण लज्जेसि जो किर जयणापुव्वो वावारो सो ण झाणपडिवक्खो। सो चेव होइ झाणं जुगवं मणवयणकायाणं झाणं करणपयत्तो ण सहावो तण्ण जेण सिद्धस्स । इहरा ठाणविभागो कह सुक्कज्झाणभेआणं
॥ ९॥ जा खलु सरागचरिया सा वि य उस्सग्गमग्गसंलग्गा । मोत्तुं अववायपदं अइप्पसंगी परविसेसो
॥१०॥ नणु बझंगं साहणमववाओ अन्तरंगमुस्सग्गो । जा पुण सरागचरिया समुच्चिआ णेव सुद्धाए
॥ ११ ॥
॥
७
॥
॥
८
॥
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पडिसिद्धसेवणं पुण णो अववाओ फुडो अणायारो । ता वत्थाई गन्थो णो उस्सग्गो ण अववाओ उवकुणइजह सरीरं सुदुवओगं तहेव उवगरणं । जम्हा तओ मुणीणं सुए अणेगे गुणा भणिआ जइ उवहिभारगहणं इटुं दुज्झाणवज्जणणिमित्तं । तो सेयं थीगहणं मेहुणसण्णाणिरोहट्ठा
Acharya Shri Kailassagarsuri Gyanmandir
एयं विदूसगाणं वयणं मयणंधवयणमिव मोहा। अण्णह समोवहासो देहाहाराइगहणे वि
रागस्स व दोसस्स व उद्दिस्स सुहासु सुहासुहया । जर पुण विसयापेक्खा कह होज्जा तो विभागो सिं नामं ठवणा दविए रागो दोसो अ भावओ चउहा । कम्मं जोगं बद्धं बज्झन्तमुदीरणोवगयं
कम्मदव्वराओ णायव्वो वीससा पओगा य । संझाइकुसुंभाई दोसो दुट्टव्वणाईओ
जं रागदोसकम्मं समुइण्णं जे तओ अ परिणामा । ते भावरागदोसा वुच्छमिहं णयसमोआरं
कोहो माणो दोसो माया लोभो अ रागपज्जाया । संगणयमयमेयं दोसो माया वि ववहारा उज्जुसुअस्स य कोहो दोसो सेसेसु णत्थि एगन्तो । कोहो च्चिय लोहो च्चिय माणो माया य सदस्स परदव्वम्मि पवित्ती ण मोहजणिया व मोहजण्णा व । जोगकया हु पवित्ती फलकंखा रागदोसकया वत्थाइ व गन्थो मुणीण मुच्छं विणेव गहणाओ । तह देहपालणट्ठा जह आहारो तुह वि इट्ठो
२
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
11 219 11
॥ १८ ॥
॥ १९ ॥
11 20 11
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
जह देहपालणट्ठा जुत्ताहारो विराहगो ण मुणी। तह जुत्तवत्थपत्तो विराहगो णेव णिद्दिट्टो अणसणसहावजोगा जह असणं अणसणन्ति जुत्तमिणं । जुत्तं तह वत्थाई सहावओऽतप्परिणयस्स एवं च सचेलाणं, कह सुत्तुत्तं भवे अचेलतं ? इय पभणंतस्स तुहं, को णियघररक्खणोवाओ जइ चेलभोगमेत्ता ण जियाचेलक्क परीसहो साहू। भुंजन्तो अजियखुहापरीसहो तो तुमं पत्तो जह जलमवगाहन्तो भण्णइ चेलरहिओ सचेलो वि। तह थोवजुण्णकुत्थियचेला वि अचेलया साहू उवयारेण अचेला सेसमुणी सव्वहा जिणिन्दा य । खंधाओ देवसं चवइ तओ चेव आरब्भ एएण जइ अचेला जिणिन्दजिणकप्पिआइआ सुमुणी । तो एसो च्चिय मग्गो णण्णो त्ति पराकयं वयणं जिणकयमेव य कम्मं जइ कायव्वं तओ तुहं इहयं । उवएससिस्सदिक्खागुरुवयणाईहि किं कज्जं निरतिसयाणं कप्पो, थेराण हिओ ठिओ अ तत्थेव। पडिवज्जउ जिणकप्पं, पंचहिं तुलणाहिं जुत्तो जो वेज्जुवदिटुं ओसहमिव जिणकहिअंहिअंतओ मग्गं । सेवंतो होइ सुही इहरा विवरीअफलभागी अणिगूहन्तो सत्ति, भुंजन्तो वि जह णो चयइ मग्गं । अणिगूहन्तो सत्तिं, तह उवगरणं धरन्तो वि कारणिगं जह वत्थं तह आहारो वि दंसिओ समए । एग चिच्चा अवरं गिण्हताणं णु को भावो
॥३०॥
॥ ३१ ॥
॥ ३२॥
॥ ३३॥
|| ३४॥
॥ ३५ ॥
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३६॥
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
।। ४१ ॥
अविजियहिरिकुच्छाणं जइ गुणं संजमे ण अहिगारो । ता कह अजिअदिगिच्छातण्हाणं तत्थ अहिगारो ? अह हिरिकुच्छाहि सयाऽहिरिकुच्छसहावभावणा णो चे। तण्हाछुहाहि ता कह तदभावसहावसंबुद्धी उस्सग्गववायाणं मित्तीए अह ण भोअणं दुटुं । उस्सग्गववायाणं मित्तीइ तहेव उवगरणं एएणुवगरणेणं पच्चक्खाणस्स दव्वओ भंगो। इय कप्पणावि विहवाजुव्वणमिव णिप्फला णेया सिद्धन्तसिद्धधरणं उवगरणं तं मुणीण सुहकरणं । अह होई पावहरणं इय अम्हं बिन्ति आयरिया पुच्छा दियंबराणं केवलमज्झप्पिआण उवहासो । अम्हाणं पुण इहयं दोण्हवि पडिआरवावारो पंचसमिओ तिगुत्तो सुविहियववहारकिरियपरिकम्मो । पावइ परमज्झप्पं साहू विजिइन्दियप्पसरो लुंपइ बझं किरियं जो खलु आहच्चभावकहणेणं । सो हणइ बोहिबीअं उम्मग्गपरूवणं काउं सव्वं सहावसझं णिच्छयओ, परकयं च ववहारा । एगन्ते मिच्छत्तं, उभयणयमयं पुण पमाणं अब्भन्तरबज्झाणं बलिआबलियत्तणं ति जइ बुद्धी। नणु कयरं अबलत्तं वेचित्तं वावि वेसम्म णिप्फत्ती व फलट्ठा अणिययजोगो फलेण वा सद्धि । पढमे समसामग्गी बिइए वावारवेसम्म तइए दोण्ह वि समया चउत्थपक्खो पुणो असिद्धो त्ति । तेण समावेक्खाणं दोण्ह वि समय त्ति वत्थुठिई
|॥ ४२ ॥
॥४३॥
।।४४ ॥
।। ४५ ॥
।। ४६ ॥
।। ४७॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णिच्छयओ सकयं चिय सव्वं णो परकयं हवे वत्थु । परिणामावंझत्ता ण यवंझं दाणहरणाइ
दिन्तो व हरन्तो वा ण य किञ्चि परस्स देइ अवहरइ । देइ सुहपरिणामं हरड़ व तं अप्पणो चेव
धम्मो व सुहं वा परस्स देयं ण यावि हरणिज्जं । कयणासाsकयभोगप्पमुहा दोसा फुडा इहरा भत्ताइपोग्गलाण विण दाणहरणाइ होइ जीवस्स । इतं संचिय हुज्जा तो दिज्जा वा अवहरिज्जा जोगवसेणुवणीया इट्ठाणिट्ठा य पोग्गला जे हु । अण्णा ते जीवाउ जीवो अण्णो अ तेहिन्तो तम्हा सपरविभागो पोग्गलदव्वम्मि णत्थि णिच्छयओ । भोगाभोगविसेसा ववहारा चेव सपरत्तं
पुणपडीण उदए भोगो भोगंतरायविलएणं । जइणियवित्तेणं चिय तो भोगो किण्ण किविणाणं
जो परदव्वम्मि पुणो करेइ मूढो ममत्तसंकप्पं । सो कह आयसहावं गिद्धो विसएसु उवलहइ णाहं होमि परेसिं ण मे परे णत्थि मज्झमिह किंची । इय आयभावणाए रागद्दोसा विलिज्जन्ति
तो परिणामाउ च्चिय बन्धो मोक्खो व णिच्छयणयस्स । गंतिया अणच्चंतिया पुणो बाहिरा जोगा
सिद्धी णिच्छयओ च्चिय, दोण्हं संजोगओ अ छेयत्तम् । कत्थइ दोह वि उवओगो तुल्लवं चेव
तुमवेक्खाणियमा समुदायजोगमहिगिच्च । किरिया विसिस्सए पुण नाणाउ सुए जओ भणियं
For Private And Personal Use Only
॥ ४८ ॥
।। ४९ ।।
1140 11
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
॥ ५७ ॥
1142 11
॥ ५९ ॥
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जम्हा दंसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुआ दिति हि विसिस्सए तेण चारित्तं एवं ववहाराउ बलवन्तो णिच्छओ मुणेयव्वो । एगमयं ववहारो सव्वमयं णिच्छओ वत्ति
अहिया जर तुह किरिया अहियं नाणं पि तस्स हेउ त्ति । कारणगुणाणुरूवा कज्जगुणा णेव विवरीया
Acharya Shri Kailassagarsuri Gyanmandir
अह जइ सव्वणयमयं विणिच्छओ इगमयं च ववहारो । तो सो सलादेसो विगलादेसो कहं होउ मुक्खामुक्खविभागो इच्छामित्तेण णत्थि एगंतो । जइ अत्थि तो वि नाणे चरणं सारो ति तं मोक्खं सव्वणयमयत्तं पुण सव्वेसिं संमओ जओ विसओ । णय णिच्छयस्स तेणं सयलादेसत्तमेगस्स जेणं सलादेसो अभेयवित्तीइ णिच्छयाधीणो । तेणेव सो पमाणं न पमाणं होइ ववहारो
वा विबलं कस्सइ णेगंतियं हवे तं पि । एगस्स मुक्खभावे णियमा अवरोवयारो ति णिच्छयणयस्स विसयं भावं चिय जे पमाणमाहंसु । तेसि विणेव हेउं कज्जुप्पत्तीइ का मेरा खाओवसमिगभावो सुद्धो हेउ सुहस्स खइअस्स । तब्भावेण कया पुण किरिया तब्भाववुड्डिकरी धिइसद्धासुहविविइसविण्णत्ती तत्तधम्मजोणित्ति । तल्लद्धधम्मभावा वड्ढइ भावंतरं तत्तो
एवं पवभावो कमेण गुणठाणसेढिमारुहिय । पक्खीणघाइकम्मो कयकिच्चो केवली होइ
S
For Private And Personal Use Only
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
॥ ६९ ॥
|| 90 ||
॥ ७१ ॥
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२ ॥
॥ ७३ ॥
॥७४ ॥
॥ ७५ ॥
॥७६ ॥
॥७७॥
नणु जइ सो कयकिच्चो अट्ठारसदोसविरहिओ देवो । ता छुहतहाभावा जुज्जइ कम्हा कवलभोई तो सक्का वुत्तुं जे छुहतण्हाई जिणस्स किर दोसा। जइ तं दूसेज्ज गुणं साहावियमप्पणो कवि दूसइ अव्वाबाहं इय जइ तुह सम्मओ तयं दोसो। मणुअत्तणं वि दोसो ता सिद्धत्तस्स दूसणओ अह जइ जिणस्स खइअं सुक्खं दुक्खं विरुज्झए तेणं । तो सामण्णाभावे विसेससत्ता कहं जुत्ता ? तो वेअणिज्जकम्मं उदयप्पत्तं कहं हवे तस्स ? | ण य सो पदेसउदयो समयम्मि विवागभणणाउ आवस्सयणिजुत्तीइ पयडिपसत्थोदयोवएसेणं । णज्जइ ता सुहयाउ असुहप्पडिवक्खवयणेणं तत्तत्थसुत्तभणिया एक्कारस जं परीसहा य जिणे । तेणवि छुहतण्हाई खइअस्स सुहस्स पडिकूलं अस्सायवेअणिज्जं छुहतण्हाईण कारणं जाण । पज्जत्तिसत्तितदुदयजलितंत्तज्जलणदित्ताणं । नणु छुहतण्हा तण्हामोहुदउप्पत्तिआ रिरंस व्व। भण्णइ अण्णा तण्हा अण्णं दुक्खं तयटुं ति मोहाभिणिवेसेणं चउहि वि उमकोट्ठयाइहेऊहिं । पगरिसपत्ता तण्हा जायइ आहारसण्ण त्ति असणाइम्मि पवित्ति एत्तो च्चिय तं विणा सुसाहूणं । ण जहुत्तविहिविहाणे अइआरो हंदि णिद्दिट्ठो एयं विणा ण भुत्ती मेहुणसण्णं विणा जद अबंभं । एय वयणं पि परेसिं एएण पराकयं णेयं
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
।। ८२ ॥
॥८३॥
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हु सा उचियपवित्ती णेव य सुपसत्थझाणहेउ त्ति । आहारो व्व अबंभं अण्णह तुह होइ णिद्दोसं आहारचितणुब्भवमेयं आहारसण्णमासज्ज । वड्ढइ अट्टज्झाणं इट्ठालाभेण मूढाणं
तत्तो माणसदुक्खं लइह जिओ कंदणाइ कुव्वंतो । लढुं इट्ठविसयं रईइ चितेइ अविओगं
Acharya Shri Kailassagarsuri Gyanmandir
तो मोहणीज्जखयओ तब्भवदुक्खाणुबंधविरहेणं । लहs सुहं सव्वण्णू चएइ णो पुण छुहं चइउं
घाई व वेअणीयं इय जइ मोहं विणा ण दुक्खयरं । पडं पडिरूवाउ ता अण्णाओ वि पयडीउ अणुकूलं पडिकूलं च वेअणं लक्खणं सुहदुहाणं । हु एसो एगंतो अपमत्तजइसु तयभावा
अधुवाण सुहदुहाणं भोगो भोगेण कम्मबंधो अ । हु सो एगंतो अपमत्तजइसु तयभावा अण्णाणजं तु दुक्खं नाणावरणक्खएण खयमेइ । तत्तो सुहमकलंकिअकेवलनाणाऽपुहब्भूयं
सुक्खं दुक्खं वा देहगयं इंदिउब्भवं सव्वं । अण्णाणमोहकज्जे पमाणसिद्धे हु संकोए एत्तो च्चिय बहुदुक्खक्खएण तेसिं छुहाइवेअणियं । बिरसलवु व्व पर अप्पं ति भणंति समयविऊ `ण य तं कवलाजोग्गं वेअणिअं अगणिमंदयाभावा । णय दडुरज्जुकप्पं वेअणिअं हंदि सुअसिद्धं ण य केवलनाणाई छुहाइपडिबंधगं जिणिदस्स । दाहस्सिव मंताई इय जुत्तं तंतजुत्तीए
८
For Private And Personal Use Only
11 28 11
॥ ८५ ॥
॥ ८६ ॥
1169 11
1124 11
॥ ८९ ॥
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
।। ९५ ।।
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खिज्जइ बलं छुहाए ण य तं जुज्जइ अणंतविरियाणं । इय वुत्तं पि ण सुत्तं बलविरियाणं जओ भेओ ॥ ९६ ॥ बंधो परपरिणामा सो पुण नाणा न वीयमोहाणं । जोगकया वि हु किरिया तो तेसिं होइ णिब्बीया || ९७ ॥ जोगं विणा वि किरिया सहावओ जइ कहण्ण तह सो वि। तुल्लं किर वेचित्तं तह तुल्लमबुद्धिपुव्वत्तं
।। ९८ ॥ एवं सहाववाणी कह जुत्ता जेण तेसि वयजोगो। हेऊ दव्वसुअस्सा पओअणं कम्मखवणा य
।। ९९॥ ण य वयणपयत्तेणं खेअस्सोदीरणं जिणिदस्स । इहरा सुहस्स पावइ तं ण वा अण्णपयडीणं ।। १०० ॥ ण य तं विरियविरहियं जायइ अपवत्तणव्व करणं ति । केवलसहावपक्खे सुगयस्स मयं अणुण्णायं
॥ १०१ ॥ खेओ णोईरिज्जइ केवलिजोगेहि तो विणु पमायं । तुल्लुदयहेउपभवो दीसइ पुण सो वि तत्तुल्लो
॥१०२ ॥ भुत्तीइ सुहुप्पत्ती तं पुण जोगादुदीरियं होज्जा । एसा परजुत्तिलया एएण पकंपिया णेया
॥ १०३ ॥ ण य दुष्पणिहाणं पि हु केवलिजोगाण होइ भुत्तीए । तं रागद्दोसकयं ते पुण तेरि विलीणेति
।। १०४॥ इय सत्तमाइफासगकोडिण्णाईण कवलभोईणं । णेव य दुप्पणिहाणं सुप्पणिहाणस्स माहप्पा
॥ १०५ ॥ हेऊ पमत्तयाए आहारकहेव णेव आहारो । होज्ज जईणईआरो अण्णह तीए व तेणावि
।। १०६॥ णिद्दाए वि ण हेऊ भुत्ती सहयारमेत्तओ तीसे । जेण सुए णिट्ठिा पयडी सा दंसणावरणी
|| १०७॥
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ण य तस्स थोवयाए जेण अणुण्णा तओ तओ दुट्ठा । णिद्दव्व दुट्ठया जं णिद्दाइ पसंगओ तस्स
।। १०८॥ आहारो ण पमाओ भण्णइ अववाइओ त्ति काऊणं । अववाया वोलीणा वीयभयाणं जिणाण जओ ॥१०९॥ पत्तं ममत्तहेऊ जुत्तं वोत्तुं पुणो ण देहु व्व। इहरा णिम्ममभावो जिणाण कह पाणिपत्ताणं ॥११० ॥ झाणतवोवाघाओ आहारेणं ति ते मई मिच्छा। झाणं सेलेसीए तवो अ ण विसिस्सते सिं ति ॥ १११ ॥
ओरालिअदेहस्स य ठिई अ वुड्डी य णो विणाहारं । तेणावि य केवलिणो कवलाहारित्तणं जुत्तं ॥ ११२ ॥ परमोरालिअदेहो केवलिणं नणु हवेज्ज मोहखए। रुहिराइधाउरहिओ तेअमओ अब्भपडलं व
॥ ११३ ॥ संघयणणामपगइ केवलिदेहस्स धाउरहिअत्ते । पोग्गलविवागिणी कह अतारिसे पोग्गले होउ ॥ ११४ ॥ मोहविलएण नाणं णामुदया चेव तस्स पारम्मं । तो वण्णाइविसेसो तं होउ ण धाउरहिअत्तं
॥ ११५ ॥ ओरालिअत्तणेणं तह परमोरालि पि केवलिणो। कवलाहारावेक्खं ठिइं च वुड्डिं च पाउणइ
॥ ११६॥ ण य मइणाणपसत्ती कवलाहारेण होइ केवलिणो। पुष्फाईअं विसयं अण्णह घाणाइ गिव्हिज्जा ॥११७ ।। इरिआवहिआ किरिया कवलाहारेण जइ णु केवलिणो। गमणाइणा वि ण हवे सा किं तुह पाणिपिहिअ त्ति ॥११८ ।। ण य परुवयारहाणी तेण सया जोग्गसमयणियएण। ण य वाहिसमुप्पत्ती हिअमिअआहारगहणाउ ॥ ११९ ॥
૧૦.
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ण पुरीसाइ दुगुंछियमेसि णिद्दड्डमोहबीआणं । अइसयओ ण परेसिं विवित्तदेसे विहाणा य
|| १२०॥ जो पुण भुत्तिअभावो केवलिणो अइसउ त्ति जंपेइ। सो वायामित्तेणं साहेउ सुहं खपुष्पं पि
|| १२१ ॥ एवं कवलाहारो जुत्तीहिं समत्थिओ जिणवराणं । पुव्वायरिएहि जहा तहेव लेसेण उवइट्ठो
|| १२२ ॥ तेणं केवलनाणी कयकिच्चो चेव कवलभोई वि। नाणाईण गुणाणं पडिघायाभावओ सिद्धो
॥ १२३ ॥ नाणस्स विसुद्धीए अप्पा एगन्तओ ण संसुद्धो। जम्हा नाणं अप्पा अप्पा नाणं व अण्णं वा
।। १२४ ॥ एवं परमप्पत्तं नाणाइदुवारगं मुणेअव्वं । राव्वह परमप्पत्तं सिद्धाणं चेव संसिद्धं
|| १२५ ॥ तस्स य सहावसिद्धा किरिया गुणकरणजोगमहिगिच्च । कम्मुवणीआवि हवे झुंजणकरणं तु अहिगिच्च || १२६ ॥ अह सो सेलेसीए झाणाणलदड्ढसयलकम्ममलो। कणगं व सव्वह च्चिय लद्धसहावो हवइ सिद्धो ॥ १२७॥ तस्स वरनाणदंसणवरसुहसम्मत्तचरणनिच्चठिई । अवगाहणा अणंताऽमुत्ताणं खइयविरिअं च
॥ १२८॥ नाणावरणाईणं कम्माणं अट्ठ जे ठिआ दोसा। तेसु गएसु पणासं एए अट्ठ वि गुणा जाया
॥ १२९ ॥ थिरियावगाहणाउ पत्ते णामगोत्तकम्मखए। चरणं चिय मोहखए इय अट्ठगुण त्ति बिंति परे ॥ १३० ॥ नणु सिद्धते सिद्धो नोचारित्ती अ णोअचारित्ती । भणिओ तो तस्स गुणो चारित्तं जुज्जए कम्हा ॥ १३१ ॥
१५
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नणु इह देसणिसेहे णोसद्दो तेण तस्स देसस्स। अत्थु णिसेहो किरियारूवस्स ण सत्तिरूवस्स ॥१३२॥ जइ किरियारूवं चिय चारित्तं णेव आयपरिणामो । तो किरियारूवं चिय सम्मत्तं णायपरिणामो
|| १३३ ॥ जं पुण तं इहभवियं तं किरियारूवमेव णेअव्वं । अहवा भवो ण मोक्खो णो तम्मि भवे हिअमहवा ॥१३४॥ ण य मोक्खसुहे लद्धे तयणुट्ठाणस्स हंदि वेफल्लं । तक्कारणस्स इहरा नाणस्स वि होइ वेफल्लं
॥ १३५ ॥ णेव पइण्णाभंगो अहिआवहिपूरणम्मि चरणस्स । सा वा किरियारूवे सुअकरणे जं करेमित्ति ॥ १३६ ।। अह चरणमणुट्ठाणं तं ण सरीरं विणु त्ति जइ बुद्धी। तेण विणा नाणाई ता तस्स अहेअं पत्तं
॥ १३७ ॥ किरिया खलु ओदयिगी खइयं चरणं ति दोण्हमह भेओ। सा तेण बज्झचरणं अब्भंतरयं तु परिणामो
॥१३८ ।। आया खलु सामाइए आया सामाइअस्स अट्ठो त्ति । तेणेव इमं सुत्तं भासइ तं आयपरिणाम
॥ १३९ ॥ ण य खइयं पि चरितं जोगणिरोहेण तं विलयमेइ । अण्णह विहलो पत्तो विरहो चारित्तमोहस्स
॥१४०॥ तेणं सुद्धवओगो चरणं नाणाउ दंसणमिवण्णं । कारणकज्जविभागा सततमिय किण्ण सिद्धेसु ॥१४१ ।। एत्थ समाहाणविही जो मूलगुणेसु होज्ज थिरभावो। सो परिणामो किरिया झुंजणकरणं पडिच्छंतो || १४२ ।। अण्णह वक्कजडाणं चंडाणं चंडरुद्दपभिईणं । णेव सिया चारित्तं सुद्धवओगे त्ति काऊणं
॥१४३॥
૧૨
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरणं जइ उवओगो जिणाण ता हुंति तिण्णि उवओगा । दोसु अ अंतरभावे ततिअस्स पकप्पणा मोहा सेलेसीए जत्तो निवित्तिरूवो स चेव थिरभावो । नय सो सिद्धाणं पिय जं तेसिं वीरियं नत्थि अंते य अंतकिरिया सेलेसी अकिरिय त्ति एगट्ठा । नाकिरियाहि मोक्खो एत्तो च्चिय जुज्जए एवं न जोगनिरोहेणं चारितं सासयं परं होउ । अण्णह तेण न मोक्खो उब्भवकाले असंतेणं केई बिंति मुणी सहावसमवट्ठिई हवे चरणं । तं लद्धसहावाणं सिद्धाणं सासयं जुत्तं चरणरिउणो न जोगा अत्थसमाएण सव्वसंवरणं । सिद्धे तम्मि सहावे समवट्ठाणं ति सिद्धंतो उज्जुसुयणयमणं सेलेसीचरमसमयभावि त्ति । अंतसमओ चिय जओ हेऊ हेउस्स कज्जग्मि न य चरणमोहबन्धो सिद्धाणं अचरणाण संताणं । अविरइपच्चइओ सो अइप्पसंगो हवे इहरा जं च जियलक्खणं तं उवइटुं तत्थ लक्खणं लिंगं । ते विणा सो जुज्जइ धूमेण विणा हुयासुव्व णय निच्छयस्स नाणे अभेयवित्ति कहं चरणविरहे । संतं चिय पडिवज्जइ फलेणं जं सो असतं पि नवि आया चरणं चिय आया सामाइअं ति वयणेणं । दवियाया भयणाए चरणाया सव्वथोवु ति एत्तो च्चिय सिद्धाणं खइयम्मि नाणदंसणग्गहणं । समत्त जाइगहणे बहूण दोसाण संकंती
१३
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १४४ ॥
॥ १४५ ॥
॥ १४६ ॥
॥ १४७ ॥
॥ १४८ ॥
॥ १४९ ॥
॥ १५० ॥
॥ १५१ ॥
॥ १५२ ॥
॥ १५३ ॥
॥ १५४ ॥
।। १५५ ।।
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५६ ॥
|| १५७॥
॥१५८ ॥
॥ १५९ ।।
॥ १६०॥
॥ १६१॥
अम्हं णाभिनिवेसो सिद्धाणं अचरणस्स पक्खम्मि। तहवि भणिमो न तीरइ जं जिणमयमण्णहाकाउं जइ वि इमो सिद्धंतो इ8 केसिंचि तहवि सूरीणं । सिद्धाणं चारित्तं तेसि मए तं मएभिहिअं तेसिं सव्वा किरिया सहावसिद्धा पणट्ठकम्माणं । छण्हं पि कारगाणं एगटे जं समावेसो ते पुण पनरसभेया तित्थातित्थाइसिद्धभेएणं । तत्थ य थीणं सिद्धिं ण खमइ खवणो अभिणिवेसी तस्स मयं थीसिद्धा जे पुव्विं चेव खीणथीवेया। एवं पुरिसणपुंसा थीपज्जाएण नो सिद्धी चरणविरहेण हीणत्तणेण पावपयडीण बाहुल्ला । मणपगरिसविरहाओ संघयणाभावओ चेव तम्मिच्छं वेयखओ सरीरनिव्वत्तिनियमणियउ त्ति । चरणविरहाइआ पुण सव्वे तुह हेयवोऽसिद्धा णेगंतियमित्थीणं दुद्रुत्तं संजमोचिया लज्जा । तासिं चरित्तविरहे चाउव्वण्णो कहं संघो हीणत्तं पुण नाणं लद्धि इढेि बलं च अहिगिच्च । णो पडिकूलमसिद्धं तिरयणसारम्मि संतम्मि पावाणं पयडीणं थीनिव्वत्तीइ बंधजणणीणं । सम्मत्तेणेव खए णो तेसिं पावबहुलत्तं ण य तासिं मणविरियं असुहं व सुहं वि णेव उक्किटुं। तारिसणियमाभावा तेण हओ चरमहेऊ वि कीवस्स कप्पिअस्सिव इथिए कप्पिआई सिद्धी वि। ण विणा विसिट्ठचरियं तासि तु विसिट्ठकम्मखओ
॥ १६२ ।।
॥ १६३ ।।
॥ १६४ ।।
॥१६५ ।।
॥१६६ ॥
॥१६७ ।।
૧૪
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पावंत इत्थित्तं ण य पुण्णफलाण केवलीण हवे । परमासुइभूयाणं ण य परमोरालिओ देहो एयमजुत्तं जम्हा विचित्तभावा विचित्तकम्मखओ । य इत्थित्तं पावं जिणाण पाएण णत्थि त्ति इय इत्थीणं सिद्धी सिद्धा सिद्धंतमूलजुत्तीहिं । एयं असदहंता चिक्कणकम्मा मुणेयव्वा एयं परमरहस्सं एसो अज्झष्पकणगकसवट्टो | एसा य परा आणा संजमजोगेसु जो जत्तो आसण्णसिद्धियाणं जीवाणं लक्खणं इमं चेव । तेण ण पवित्तिरोहो भव्वाभव्वत्तसंकाए जो पुण भोए भोत्तुं इच्छइ तत्तो य संजमं काउं । जलणम्मि पज्जलित्ता इच्छइ पच्छा स निव्वाउं को वा जियवीसासो विज्जुलयाचंचलम्मि आउम्मि । सज्जो निरुज्जमो जई जराभिभूओ कहं होही देहबलं जइ न दढं तह वि मणोधिइबलेण जइयव्वं । तिसिओ पत्ताभावे करेण किं णो जले पियइ ? बलकालसोयणाए अलसा चिट्ठति जे अकयपुण्णा । ते पत्थिता वि लहु सोइंति सुहं अपावंता जाम कोइ पुरिसोन धणट्टा निद्धणो वि उज्जमइ । मोहाइपत्थणाए सो पुण सोए ति अप्पाणं
Acharya Shri Kailassagarsuri Gyanmandir
जो पावं गरहंतो तं चेव निसेवर पुणो पावं । तस्स गरहा विमिच्छा अतहक्कारो हि मिच्छत्तं चुयधम्मस्स उ मुणिणो सुट्ठयरं किर सुसावगत्तं पि । पडियं पि फलं सेयं तरुपडणाओ न उच्चं पि
૧૫
For Private And Personal Use Only
॥ १६८ ॥
॥ १६९ ॥
11800 11
॥ १७१ ॥
॥ १७२ ॥
॥ १७३ ॥
॥ १७४ ॥
।। १७५ ।।
॥ १७६ ॥
॥। १७७ ॥
।। १७८ ॥
।। १७९ ।।
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८०॥
॥१८१ ॥
॥ १८२ ।।
॥ १८३ ।।
॥१८४।
संजमजोगे अब्भुट्ठियस्स संचत्तबज्झजोगस्स । ण परेण किंचि कज्ज आयसहावे णिविट्ठस्स संविग्गो गीयत्थो बोहेउ परं पराइ करुणाए। अण्णो पुण तुसिणीओ पुब्विं बोहेउ अप्पाणं दव्वेण जो अणेगो गच्छे सो भावओ हवे एगो। एगागी गीओ च्चिअ कयाइ दव्वे अ भावे अ किं बहुणा इह जह जह रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टियव्वं एसा आणा जिणिदाणं अज्झप्पमयपरिक्खा एसा सुत्तीहिं पूरिया जुत्ता । सोहंतु पसायपरा तं गीयत्था विसेसविऊ
प्रशस्तिः एतां वाचमुवाच वाचकवरो वाचंयमस्याग्रणीरस्या एव च भाष्यकृत्प्रभृतयो निष्कर्षमातेनिरे । एतामेव वहन्ति चेतसि परब्रह्मार्थिनो योगिनो, रागद्वेषपरिक्षयाद्भवति यन्मुक्तिर्न हेत्वन्तरैः लावण्योपचयो यथा मृगदृश: कान्तं विना कामिनं, भैषज्यानुपशान्तभस्मकरुजः सद्भक्ष्यभोगो यथा । अप्रक्षाल्य च पङ्कमङ्कसिचये कस्तूरिकालेपनं, रागद्वेषकषायनिग्रहमृते मोघ(घ:)प्रयासस्तथा आत्मध्यानकथार्थिनां तनुभृतामेता गिरः श्रोत्रयोः, श्रीमज्जैनवचोऽमृताम्बुधिसमुद्भूताः सुधाबिन्दवः । एता एव च नास्तिकस्य नितरामास्तिक्यजीवातवः, सन्तप्तत्रपुसम्भवद्रवमुचः पीडाकृतः कर्णयोः आशा: श्रीमदकब्बरक्षितिपतिश्चित्रं द्विषद्भामिनीनेत्राम्भोमलिनाश्चकार यशसा यस्ताः सिताः प्रत्युत।
॥ २
॥
॥ ३ ॥
૧૬
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
एक: सैन्यतुरङ्गनिष्ठुरखुरक्षुण्णां चकार क्षमामन्यस्तां हृदये दधार तदपि प्रीतिर्द्वयोः शाश्वती स श्रीमत्तपगच्छभूषणमभूद्भूपालभालस्थलव्यावल्गन्मणिकान्तिकुङ्कुमपयः प्रक्षालिताध्रिद्वयः ।षट्खण्डक्षितिमण्डलप्रसृमराखण्डप्रचण्डोल्लसत् पाण्डित्यध्वनदेकडिण्डिमभरः श्रीहोरसूरीश्वरः स्वैरं स्वेहितसाधनी: प्रसृमरे स्वीयप्रतापानले वाग्मन्त्रोपहता विपक्षयशसामाधाय लाजाहुतीः । यो दुर्वादिकुवासनोपजनितं कष्टं निनाय क्षयं, स श्रीमान् विजयादिसेनसुगुरुस्तत्पट्टरत्नं बभौ धारावाह इवोत्रमय्य नितमा यो दक्षिणस्यामपि, स्वैरं दिक्षु ववर्ष हर्षजननीविद्वत्पदाख्या अपः । तत्पट्टत्रिदशाद्रितुङ्गशिखरे शोभा समग्रां दधत्, स श्रीमान् विजयादिदेवसुगुरुः प्रद्योतते साम्प्रतम् यद्गाम्भीर्यविनिर्जितो जलधिरप्युल्लोलकल्लोलभृत् राज्ञेसर्वमिदं निवेदयति किं व्याकीर्णलम्बालकः । तत्पट्टोदयपर्वतेऽभ्युदयिन: पुष्णाति पूष्णस्तूलां, स श्रीमान् विजयादिसिंहसुगुरु: सौभाग्यभाग्यैकभूः गच्छे स्वच्छतरे तेषां परिपाट्योपतस्थुषाम् । कवीनामनुभावेन नवीनां कृतीमादधे सहस्रैर्मघवा हरश्च दशभिः श्रोत्रैविधिश्चाष्टभिर्येषां कीर्तिकथा सुधाधिकरसां पातुं प्रवृत्तां समम् । ते श्रीवाचकपुङ्गवास्त्रिजगतीविख्यातधामाश्रयाः, कल्याणाद्विजयाह्वयाः कविकुलालङ्कारतां भेजिरे
॥ ८
॥
॥ ९
॥
॥ १० ॥
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ।।
॥ १२ ॥
॥ १३॥
हैमव्याकरणे कषोपल इवोद्दीप्तं परीक्षाकृतः, पय्य॑क्षन्त निबद्धरेखमखिलं येषां सुवर्णं वचः। ते प्रोन्मादिकुवादिवारणघटानिर्भेदपञ्चाननाः, श्रीलाभाद्विजयाह्वयाः सुकृतिनः प्रौढश्रियं शिश्रियुः यत्कीर्तिश्रुतिधूतधू टिशिरोविश्रस्तसिद्धापगाकल्लोलप्लुतपार्वतीकुचगलत्कस्तूरिकापङ्किले। चित्रं दिग्वलये तयैव धवले नो पङ्कवार्ताप्यभूत्, प्रौढिं ते विबुधेषु जीतविजया प्राज्ञाः परामैयरुः येषामत्युपकारसारविलसत्सारस्वतोपासनाद्, वाच: स्फारतरा: स्फुरन्ति नितमामस्मादृशामप्यहो । धीरश्लाघ्यपराक्रमास्त्रिजगतीचेतश्चमत्कारिण: सेव्यन्ते हि मया नयादिविजयप्राज्ञाः प्रमोदेन ते तेषां प्राप्य परोपकारजननीमाज्ञां प्रासादानुगां तत्पादाम्बुजयुग्मसेवनविधौ भृङ्गायितं बिभ्रता । एतन्न्यायविशारदेन यतिना नि:शेषविद्यावतां प्रीत्यै किञ्चन तत्त्वमाप्तसमयादुद्धृत्य तेभ्योऽर्पितम् यधुच्चैः किरणा: स्फुरन्ति तरणेस्तत्किं तमःसञ्चयैः, स्वायत्ता यदि नाम कल्पतरवः स्तब्धैर्दुमैः किं ततः । देवा एव भवन्ति चेन्निजवशास्तत् किं प्रतीपैः परैः सन्तः सन्तु मयि प्रसन्नमनसोऽत्युच्छृङ्खलैः किं खलैः भिन्नस्वर्गिरिसानुभानुशशभृत्प्रत्युच्छलत्कन्दुकक्रीडायां रसिको विधिविजयते यावत्स्वतन्त्रेच्छया। तावद्भावविभावनैककुतुकी मिथ्यात्वदावानलध्वंसे वारिधरः स्फुरत्वयमिह ग्रन्थः सतां प्रीतिकृत्
॥ १४ ॥
॥ १५ ।।
॥१६॥
१८
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अज्ञातकविकृतम्
॥जैनविहारशतकम् ।। उद्यन्माणिक्यमालाबहलतरमिलन्निर्यदङ्क्रपूरध्वस्तध्वान्तप्रतानाप्रतिमविरचितानुत्तरोद्धानचैत्यम् । काञ्चिल्लक्ष्मी जगाहे जलनिधिवसनाम्भोधिशायिप्रियायाचूडारत्नं महीयः शिरसि विनिहितं जहुनालीभुवेव (?) ॥१॥ आकाशे पारवश्यान्नलिनतनुरुहो निस्सहायावलम्बो नित्यप्राचीप्रतीचीजलधिपुलिनभूसीमभूमभ्रमीभिः । अन्तःसञ्जातखेदादिव दिवसमणिः शक्नुवन्नाभिगन्तुं कुत्रापि छद्मनाऽस्या जिनपतिवसतेः क्षोणिमालम्ब्य तस्थौ ॥ २ ॥ अध्नेन स्थास्तुनेव प्रमथिततमसा येन चैत्येन नित्यं व्यक्ति भूमौ निशाह्रोः कथमपि न हृदा विन्दतां कौतुकेन । तल्लक्ष्मी निनिमेषं स्वनयनविषयीकुर्वतां कोविदानां वृन्दं वृन्दारकाणामिव पुरि सुमनोवक्षसां भासते स्म आशासारङ्गचक्षु:समुदयसदनप्राङ्गणाध्वन्यदेश्यस्फूर्जज्ज्योतिर्वितानप्रकटितपरिधिभ्राजिजैनेन्द्रधाम्ना । उद्भिन्नैर्वैभवैः स्वैर्दशशतकिरणो येन मन्येऽभिभूतः । साम्यायाम्भोधिशय्यं परिचरति हरिं सोऽनुसायं समेत्य रुद्रस्याप्युत्तमाङ्गे हठकृतवसतेबिभ्रतोऽपि त्रिशूलं लक्ष्मछिद्रेण राज्ञः सममपि महसां राशिमादाय विद्मः । प्रासादं पद्मजन्मा प्रवणमणिगणाकीर्णमेनं व्यधत्त स्यानैवं चण्डरश्मेरिव हिमकिरणस्यास्य किं न प्रतापः कोकानामिन्दुकान्ताप्रहरविरहिणामश्रुभिर्व्याकुलानां बन्धूनां याचतां स्वां वसतिमनुदिनं तत्कृपालुर्धरायाम् ।
॥ ४
॥
૧૯
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उद्यन्माणिक्यवप्रोपधिपरिधियुगाधाय मूर्ति द्वितीयां विद्मः प्रासाददम्भाद् गगनमणिरसौ निर्मिमीते स्म वासम् त्वत्पादस्पर्शभाग्यैरभवमहमहो नन्दनोल्लासिलक्ष्मीविस्फूर्जद्भद्रशालो घनकनकमयः देवराजाभिगम्यः । शम्भो ! चैतन्यभूयं प्रवितर किमदो वक्तुकामः सुमेरुमन्ये प्राकारदम्भादररियुगगरुत्कुण्डलीभूय भेजे मूर्छद्गर्जानिनादप्रबलजलभरानन्तराम्भोदमालामाद्यद्विद्युद्विलासैः स्फुरुदुरुकिरणैः सोदरत्वं दधानः । रौप्यैश्चैत्यैरनुच्चैः स्फुरति परिवृतः सर्वतो यो विहारः । प्रोन्मीलत्कुन्दवृन्दैरिव परिकलितश्चम्पको जृम्भमाणः निर्याताम्भोदरोधप्रसृमरकिरणप्रस्फुरत् शारदीनश्यामारामोपयन्तुर्विंशदिमललितज्योत्स्नया स्पर्धमानैः क्षुद्रैश्चैत्यैः परीतः कमपि नयनयोर्यस्तनोति प्रमोदं प्रोत्फुल्लत्पुण्डरीकैरिव कनकमय: कुड्मलः शातपत्र: पारावाराम्बरेयान्तरनिचितकृतस्याप्तभूमीन्दुगेहो नीचैःप्रस्थापितस्याशनिमणिपटलीक्लृप्तपाटस्य दम्भात् । उश्मः(?)संसाररङ्गाङ्गणनटनजुषां यातनाः कुर्वतीनां सप्तानां दुर्गतीनां प्रतिघघनमनाः यः प्रहर्तुं प्रवृत्तः क्षिप्तैर्यत्पादकाधः कनकनिधिघटैरित्यमुष्मिन्ननव्ये जाते जैनेन्द्र प्रणयतु सुजनोऽमुं परावृत्य कश्चित् । कुक्ष्यन्तर्लब्धलीलैरिव सुतमणिभिर्वाहिनी कान्तकाञ्ची मन्ये तैरेव कुम्भैः समजनि भुवने पद्मगर्भेति नाम्ना विस्फुर्जद्वज्रराज जिनपतिसदनोद्दामपादप्रपञ्चां यस्मिन् संभाव्य भव्या इति निजमनसा तर्कमातन्वते स्म ।
૨૦
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ६ ॥
॥ ७ ॥
112 11
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वासां दुर्गतीनां विदलयितुमना भूधराणामिवायं वज्री श्रीमद्विहारः सममुदितरुषा प्राहिणोद् वज्रलेखाः ॥१२॥ भास्वत्स्वर्णाद्रिमुख्यान्निजविभवभरैः स्पर्धमानांस्त्रिलोकी जैत्रान्निर्जित्य जिष्णुः क्षणमिह निखिलान् वीरमानी विहारः । पातालं पादकेनासममहिमजुषा स्वात्मना भूमिलोकं शृङ्गैरभ्रंकषैः स्वैर्निखिलदिवमिवाक्रम्य मन्येऽधितस्थौ ॥ १३ ॥ दीपैर्गेहेषु भेद्यैर्गिरिगहनगुहास्वौषधीभिर्बिलेषु व्यालस्फूर्जन्मणीभिः शशिमिहिरकरैर्नक्तमह्रीति खिन्नम्। नालंभूष्णुर्निवस्तुं क्वचिदपि तमसा सङ्करः कांदिशीको यस्मिन् मन्ये शरण्ये शरणमिव गतो नीलभित्तिच्छलेन ॥ १४ ॥ यस्मिन् विस्मेरलीलाचलदलपटलारब्धकेलीमरालीनिस्यन्दिस्यन्दबिन्दून्मिषितकुमुदिनीगौरिमस्पर्धिधर्मा । रेजे सोपानपङ्क्तिः पवितुमिव विभोनित्यभक्त्या नभस्त उच्चैरुच्चस्तरङ्गीभवदमलपया जहुकन्योत्ततार ।। १५ ॥ प्रीत्या पौरन्दरीयालयपरपदवीचन्द्रशालां विशालामारोढुं कामुकानां वृषभरसुभगं भावुकानां जनानाम् । निर्वागण्यनानामणिगणकलितस्फीतसोपानदम्भाच्चक्रे निश्रेणिकेवावनिबलिनिलयस्वर्ललामेन येन उद्वेलानन्दपाथोनिधिबलपय:शुद्धभावावरुद्धा यस्मिन्नभ्येत्य भक्ति भगवति विदधत्यङ्गभाजां समूहाः । तेषां न स्यात् कदाचित् कुगतिगतिरिति व्याहरन् यो विहारो रेखाश्चके किमष्टोत्तरशतगणिताः स्वीयसोपानदम्भात् ॥ १७ ॥ त्वत्पादाम्भोजभक्तिप्रणयनवशतः सर्वतस्तुङ्गभावा धुर्यत्वं दानभाजां वसतिरपि पुनर्यावदाशावसानम्। लेभेऽस्माभिः पुनस्त्वं प्रणयजिनमहानन्दलीलानिवासं जानीमो दिग्गजेन्द्रा इति गदितुमदश्चित्रदम्भाद् भजन्ते ॥१८॥
૨૧
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
प्रासादे तोरणान्तःपरिलिखितवपुःशालभञ्जीप्रसूनश्रेणीसन्दर्भमालाङ्कितकरकमला यत्र लीलायते स्म । शङ्के स्वायंवरस्रक्व लितकरतला सिद्धिशातोदरीयं तिष्ठत्यस्मिन् वरीतुं वरमभिलषितं सञ्चरद्यज्जनेषु प्रेसन्माणिक्यमालाबहलतरमिलल्लोललीलार्चिरम्भ:स्तोमप्रक्षालितोर्वीतलमलिनतमोजालजम्बालमालः । प्राकारो धाम्नि शम्भोरवचनविषयवैभवं स्माऽऽबिभर्ति स्वर्भाणोर्भीरुभानू रचितचय इव क्षोणिपीठेऽध्युवास दुर्जेयो जैत्रभावासहचरपटलीकोलनाव्याकुलानां निर्णश्यत्प्राणभाजामिह निजशरणीभावमभ्यागतानाम् । एतद्द्वेष्यानिवान्तर्द(विद)लयितुमसावीहमानो विहारः । प्राञ्चद्वज्रोपलानां निचयपरिचितं निर्मिमीते स्म दण्डम् निर्यज्ज्योतिर्जटालज्वलदनलशिखालोललीलायमानः स्वीयप्राञ्चद्विभूषाविदलितनलिनीनायकाखर्वगर्वः । यस्मिन्नुद्दामरत्नप्रकरपरिचितो मण्डपो दीप्यते स्म शङ्के सङ्केतगेहः सहमिलितुमदः कामुकैः सिद्धिलक्ष्म्याः स्फूर्जद्गर्जन्नभस्योन्नतसजलमीलनूतजीमूतमालाधिक्कारिध्वानघण्टाबधिरितभुवनो मण्डपोऽस्मिंश्चकासे । मन्ये स्वर्लोकभूमीतलबलिनिलयक्षीरसिन्धूद्वहायाः उत्तालं सूत्रधार्याः कनकमणिमयी नतितुं रङ्गशाला अन्तर्नीलोपलश्रीस्फुरदरुणमणीश्रेणिसंदर्भगर्भा यस्मिन् ज्योतिस्तरङ्गीभवदमलपयश्चान्द्रभूमी बभासे । मन्ये मत्तालिमाला बहलतरदलल्लोललीलादलाली शोणाम्भोजन्मपुजा शिवहरिणदृशः खेलितुं केलिवापी
॥ २२ ॥
॥ २३ ।।
॥ २४ ॥
૨૨
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वं निर्मथ्य सारं कनकशिखरिणा दत्तवानेष शेष गुप्तं यत् किञ्चिदास्ते तदपि पुनरितो विष्णुरादातुकामः । तद् दु:खं मे कृपालो व्यपनय निखिलं वक्तुमित्याजगाम क्वाप्यस्मिन् दुग्धपाथोनिधिरिव विधुरः स्फाटिकोर्वीमिषेण ॥ २५ प्रासादे कुम्भ-भद्रासन-शफरयुगा-ऽऽदर्शक-स्वस्तिकाद्यैरष्याभिः सान्द्रचन्द्रोपलदलकलितैर्वस्तुभिर्भद्रकृद्भिः । दधे काचिद् विभूषा शिवपुरनिगमाध्वन्यलीलाधराणां प्रत्यूहव्यूहबाधं सममिव जगतीजन्मनां कर्तुकामैः ॥ २६॥ दुर्जेयान् पञ्चबाणप्रबलतममदाद्वैतदुष्टाष्टकर्मद्वेषाज्ञानानुरागासहचरनिवहान् हेलयैवाभिभूय । नानामाणिक्यवर्णस्फटिकसमुदयोत्तम्भितस्तम्भदम्भात् कीर्तिस्तम्भान् जयाङ्कान् जिनगगनमणिः स्थापयामास मन्ये ॥ २७ ॥ आलम्बा अन्धसंसृत्यवटनिपततां सर्वथा बोभवामोऽध:कर्तुं शक्तिमन्तो नरकपरि[ग]तान् कुम्भिकानां समूहान् । कान्त्वा कुम्भीरधस्ताद् घनकनकमयाः स्तम्भवारा विहारे स्फूर्जनिर्यत्करैः स्वैर्जगति मतिमतां व्याहरन्तीति मन्ये ॥ २८ ॥ यस्मिन्नुत्तुङ्गपीनस्तनकलशशिखाऽऽभोगभुग्नाङ्गभागाः स्वर्णस्तम्भावनद्धा विदधति कुतुकं नेत्रयोः शालभञ्ज्यः । मन्ये यत् पौरनीलोत्पलदलनयनावैभवेनाभिभूतास्तत्साम्यं प्राप्तुकामा इव सुरललना देवदेवं भजन्ते ॥ २९ ॥ मुक्ताप्रालम्बलम्बीकृतकरकमला: सालभञ्जीसमूहा लीलायन्ते जिनेन्दोवसतिविलिखिताः स्तम्भसम्बद्धकायाः। अभ्येत्यैतास्त्रिदश्यः परिभवितुमदः सन्ततीरीहमानाः मन्ये पुर्याः पुरन्ध्रीविभवभरजिता मन्त्रमाराधयन्ति
॥३०॥
૨૩
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वाङ्गीणानुरूपानणिमलवणिमाद्वैतवादाभिभूतस्वर्वामा मालिकाभिः शरदमृतकरप्रत्यनीकाननाभिः । जित्वा बन्दीकृताः किं जिनवृषभगृहस्तम्भलीलायितानां व्याजात्यां चालिकानां भुजगपरिवृढप्रौढपारिप्लवाक्ष्यः ॥ ३१ ॥ यस्यां संस्पर्धमाना निजविभवभरैर्वणिनीवर्ण्यवर्णानिर्वानन्यचित्रीकृततनुलतिकाः पुत्रिकाणां मिषेण । आजग्मुः कर्तुकामा रहसि हृदि निजे तज्जयोपायमन्त्रं शङ्के सम्भूय भूमीवलिसदनदिविस्मेरदम्भोरुहाक्ष्यः ॥३२॥ त्रैलोक्याजेयमोहत्रिपुररिपुरिपुद्वेषविद्वेषभाजां संप्रापय्यातिदृप्तानिह जगति यश:शेषभूयं समूहान् प्रासादे सालभञ्जीकरकमलचलच्चामरच्छत्रराजी व्याजात् तद्राजचिह्नान्ययमिव भगवानग्रहीदाग्रहेण ॥३३॥ काश्चिच्चङ्गेरिकाभिर्विलिखितवपुषो व्यग्रहस्ता विहारे पाञ्चाल्यस्त्वत्पदाम्भोरुहपरिचरणात् स्वर्गवासं प्रपन्नाः । आप्तेन्दो ! देहि बद्धाञ्जलय इव महानन्दसौख्यश्रियं नो जानीमो वक्तुकामा इति विबुधवशाः स्वर्गलोकादुपेयुः ॥ ३४ ॥ मोहालस्योन्मदिष्णुप्रतिभटपटलैस्ताड्यमाना प्रचण्डैदण्डाघातैरखण्डैविषयसुखमयैः क्वाप्यशक्ता निवस्तुम् । यस्मिंश्चित्रीकृतोर्वीतलबलिनिल[य]स्वस्त्रयाणां मिषेण प्रासादस्यावनीन्दोरिव शरणमगात् कान्दिशीका त्रिलोकी ॥ ३५ ॥ श्यामत्वाश्लिष्टमास्यं वपुरपि सविषं दुर्दिनं कारिता च शून्याकाशे निवासो जगति मदयशो देव ! निर्णाशमेति । अन्तःसम्बद्धशोणोपलदलविलसन्नीलभित्तिच्छलेनाश्लिष्यद्विद्युत्कलत्रो गदितुमिति घनः शीलयामास शम्भुम् ॥ ३६ ॥
॥ ३४ ॥
२४
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्वाणा स्पधिभावं सहमहिमविभावैभवैः स्वैरसीः स्वर्णाद्रिश्वेतरोचिदिवसमणिमुखा नैष जैत्राङ्ककारान् । श्रीमज्जैनो विहार: परिभवपदवीं तानिनीषुर्विशेषान्मन्ये सैन्यं ससज्ज क्वचन विलिखिताऽनीकिनीकैतवेन ॥ ३७॥ रोचीरोचिष्णुसान्द्रामृतकिरणमणीधोरणीसंनिबद्धप्रासादाधित्यकायां प्रतिमितरजनीनायको निर्बभासे । उद्धेलोल्लोललोलज्जलपटलमिलदुग्धपाथोधिवतुतिभ्रान्त्या विमुग्धः किमु मिलितुमना आजगामेन्दुसूनुः ॥ ३८ ॥ उद्दण्डाखण्डचण्डद्युतिमणिकिरणश्रेणिसङ्कीर्णभित्तिनिर्वर्ण्य स्पर्धमानं स्वपरमविभवैर्वादशात्मीयबिम्बम् । दृप्तस्तं जेतुकामो जिनवृषभगृहोऽभ्रङ्कषैः शेखरैः स्वैः रोषात् संरुध्य तस्यानिलपथपदवीं तस्थिवानेष मन्ये ॥३९ ।। निर्धूतामुक्तमुक्तासरनिकरलसत्कण्ठपीठोपकण्ठ्योऽन्योऽन्येनोत्पीडिपीनस्तनकलशयुगात् कान्तकान्तोलकायाः । शोभन्ते शालभज्यस्त्रिदशपतिपुरीयत्पुरी निर्जितश्रीस्तस्याः संसेवनायाप्सरस इव निजाः प्राहिणोन्मेनकाद्याः ॥ ४० ॥ प्रासादे शेखराणामुपरि विरचितस्वर्णकुम्भावलीनां सार्धं प्रेवाद] ध्वजेनासितनभसि बभे सङ्गताचि[वि] भाभिः । सङ्गोऽभूद् वाहिनीनामिव दिवि तिसृणां स्मेरहैमाब्जराजीनिस्यन्दिस्यन्दपिङ्गीकृतकमनसुता सूर्यजा जाह्नवीनाम् ॥ ४१ ।। प्रासादे स्वर्णकुम्भा दधति दिविरुचि बर्हिबर्हप्रबर्दा माङ्गल्यस्मेरदूर्वाङ्कितजलकलशाः सूचयन्तः शिवानि । सिद्धेः सम्प्रस्थितानामिव पथि मथिताऽनेकदुष्कर्ममर्मध्यानाचिर्मालिकीलाहुतविषयिहवि:शेमुषीभूषितानाम् ॥४२॥
૨૫
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुक्त्वा संसारकारां शिवपुरगमने वः समीहा यदि स्यादभ्येताभ्येत लोकाः सपदि तदखिलं लीलया कर्त्तुमीशे । श्रद्दध्वं चेन्न विष्णोः पदि विधृतकरः स्पर्शनं चित्रभानोः कुर्वेऽदः किङ्किणीनां क्वणनकपटतो भाषते जैनगेहः कुत्राप्युल्लेखाकर्मीकृततुरगगजस्पन्दनोन्मत्तपत्तिश्रेणीलीलायमानप्रबलबलयुतोऽलङ्कृतो नैकरलैः । श्रीमत्प्रासादचक्री निचिततमतमः कन्द [ रा ] या इवासौ द्वारं निर्वाणपुर्या इव वहतितमां दण्डमुद्घाटनाय आलम्बीकृत्य कश्चित् प्रसरति भुवने निम्नगानाथनेमीं वान्यः पातालमूलं गलदवधितया स्वैरलीलायमानः । वाहस्त्रिस्रोतसोऽन्यो नभसि विगलितालम्बसञ्जातखेदः प्रेङ्खोलद्वैजयन्ती पटपटुकपटाद् यं समालम्ब्य तस्थौ रम्भाभिः श्रीभिरीशैः कविगुरुविबुधैर्नैकसन्तानकल्पैगौरीभिर्जिष्णुवृन्दैः समुदितपुरुषेषूत्तमैः शेवधीशैः । सङ्ख्यातीतैरितीवानणुनिजविभवैर्निर्जराणां नगर्या विश्वावस्वोकसारा किमु हसितमदः केतुना निर्मिमीते तुङ्गम्ना ज्योतिषा वा परमसुखमया वात्मना स्पर्धमानान् सर्वान् जैत्रीककारानभिभवपदवीं लम्भयित्वाऽभियातीन् । प्रासादः सार्वभौमः स्वशिरसि वहते स्माग्रहग्रन्थिबद्धप्रेङ्खल्लीलापताकापटमिव विजयोद्दीपकोद्दामचिह्नम् प्रेङ्खोलत्किङ्किणीनां मधुरिमललितध्वानदत्तावधानं नादन्ते नो पिबन्ते न च तृणपयसी वीक्ष्य सारङ्गशावम् । एणाङ्कः प्राप चित्ते मुदमिति यदसौ पानवल्भे न कुर्वन् गन्ता पञ्चत्वमन्ते ननु भवति पुरां कक्षितिर्मे यशश्व (?श्च) ।। ४८ ।।
२७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
11 89 11
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूमौ द्वीपान्तरे वा निखिलबलिगृहे वासगेहे मघोनो भूतो भावी भवन् वाऽपरिमितमहिमा मत्सदृक्षोऽत्र कश्चित् । भ्रातस्त्वं याहि पश्येत्युपहतवचनो निक्वणैः किङ्किणीनां मैत्र्यं कृत्वेव कान्त्या मिथ इति मिहिरं प्रेषयत्याप्तगेहे कैवल्योत्फुल्लनीलोत्पलदलनयना दूरदेशाधिवासामौत्सुक्यादीहमानं सहृदयनिवहा भावमन्तर्वहन्तः । यत्शृङ्गे किङ्किणीनां बहलितनिनदैः प्रीतिसन्देशमस्या विद्मः सम्प्रापयन्त्युत्कलिकितहृदया अन्तराकृत्य चैत्यम् ॥ ५० ॥ पातालं शैलमौलीन् जलनिधिपुलिनान् वाहिनीनां प्रवाहान् तारामार्गं दिगन्तान् घनगहनगुहाः पौरहूतांश्च गेहान् । प्रासादे किङ्किणीनां निनदसमुदयाः सर्वतः पूरयन्तः श्रीमच्चैत्यावनीन्दोस्त्रिभुवनविजयोद्दीपिनी घोषणेव यस्मिन्नुन्निद्रसान्द्रद्युमणिमणिगणोत्कीर्णकुड्यौद्यदर्चिःस्तोमस्तम्बेरमारिप्रतिहततिमिरोन्मत्तमातङ्गराशेः ।
Acharya Shri Kailassagarsuri Gyanmandir
૨૦
For Private And Personal Use Only
।। ४९ ।।
लीलाशय्यालिकायां जिनरजनिपतेर्मुक्तिमत्तेभगत्या गर्भागारस्य दम्भादिव विरचयितुं नैकधाः स्वैरकेली: तावद्भर्ता पुराणः स वसति जलधौ दृप्तयादोभिरुग्रैः शेते वा दुष्प्रसह्यः स्मरघनसमये नागराजाधिशय्यः । मुद्रास्तव्याकुलास्यां सरसिजशशिनोर्यामि चेत् तात ! लक्ष्म्या धात्रेतीवार्थितेन स्वसुखवसतये जैनधाम व्यधायि उन्मीलच्चञ्जुचित्रीकृतकुमुदवनानन्दनाम्भोजबन्धुस्तोमैः संसेवितेनामररमणपुरीलेख्यलीलायितेन । वाचां पारप्रयातैर्विभवसमुदयैश्चैत्यभूमी मघोना मन्ये निर्जित्य बन्दीकृत इव सुमनोभूधरश्चित्रदम्भात्
1148 11
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५ ।।
॥५६॥
॥ ५७॥
कं वा संसक्तनीलोत्पलदलविलुलन्मालिकालब्धलीलैः कुम्भैराशावसानप्रसृमरकिरणाकीर्णचान्द्रावनद्धैः । यस्मिनक्षत्रताराग्रहमिलदुदयावृत्तिमार्गावलग्नैरभ्युद्गच्छत्सहस्रामृतकिरणमिव व्योम संजायते स्म अन्त:सञ्जातकौतूहलकलित इवानन्तमप्यन्तरिक्षं श्रीमज्जिनेन्द्रगेह: परिमितविषयीभावमानेतुकामः । अन्योन्याश्लिष्यदुद्यदिवसमणिमणीधोरणीधूतनूतानन्तध्वान्तप्रसर्पद्द्युतिकृतपरिधिभ्राजि दण्डं बिभर्ति स्त्यानीभूतामृतांशुद्युतिहरशिखरिस्फीतकर्पूरपारीमुक्ताक्षोदावदाता घनपवनचलत्केतवो यत्र रेजुः । निक्वाणैः किङ्किणीनामवनिबलिगृहस्वर्गिणां जझुकन्या मन्येऽनेकप्रवाहा इह समुपगताः कुर्वते किंवदन्तीः निस्तन्द्रज्योतिरुद्यद्विधुमणिललितोत्तुङ्गशृङ्गान्तराले वातूलोल्लोलकेतूल्लिखितमकरिकाबिम्बिकायश्चकासे । आरुह्यात्मीययानं मकरमिव विभोगेंहमार्गेण गङ्गा भूमीगङ्गां सगोत्रां मिलितुमिव महीमुत्तरन्ति नभस्तः यस्मिन्सान्द्रेन्द्रनीलोपलकृतशिखरश्रेणिलीलाविनिर्यद्राजज्योति:प्ररोहै: परिवृतमभितो भासते केतुवासः । शङ्के संरूढशष्पाङ्कितपुलिनतला सिद्धसिन्धुर्वहन्ती चित्ते रङ्गत्रियामापतिहरिणशिशोर्धान्तिरित्याविरासीत् वक्ष:पीठान्मुरारे: स्मितनलिनवनात् स्व:सदां वासगेहात् प्राणेशात् कौमुदीनामनणुमणिगणात् श्रीमतां वा समूहात् । आदायाम्भोजयोनिः सरसिजसदनां भिन्नभिन्न प्रतिष्ठामेकत्रायं दिदृक्षुः कुतुकितहृदयः किं विहारं व्यधत्त ।
॥ ५८ ॥
॥ ५९ ।।
॥६० ।।
૨૮
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।६१ ॥
वेगेनानन्ततारापथचरणवशादन्तरुद्भूतखेदो भावादालम्बनस्य स्वनिपतनभिया बान्धवोऽम्भोरुहाणाम् । यस्मिनुत्तुङ्गशृङ्गाङ्गणशिखरशिखाभोगसंलग्नरोचि
क्जेनेवावलम्बं निजकरनिकरैराददानो विहस्तः प्रासादेन प्रसर्पनिजकरनिकरैः स्पधिभावं दधानो न्यच्चके लीलयाऽसौ बहलकमलया तं पुनर्जेतुकामः । तुङ्गिम्ना वा श्रियाऽस्मात् कमपि गुरुतरं भ्राम्यतीवेक्षमाणो नैवं चेत् किं नु पूर्वापरजलधिभुवि भ्राम्यति द्वादशात्मा ॥६२ ॥ प्रासादेनाप्तभर्तुः परमसुषमया लोकचक्षुश्चकोरज्योत्स्नालीलां दधत्या मरुदवनिधरो धिक्कृति लम्भितोऽसौ। कर्तुं तस्मै प्रसत्तिं पुनरपि किमसौ सर्वतः क्षुद्रचैत्यप्रस्थश्रेणीमिषेण व्यरचयदुपदां रत्नसानून्यमूनि ॥६३॥ भूमीपीठावकुण्ठीकृतकठिनहठध्वान्तसन्तानहेतुर्यस्मादंशैः प्रवृद्धस्तमपि खरकरं स्वीयभासा जिगाय । तस्मादेतत्पुरस्तात् किमणुरहमिहेत्युद्भवद्भरिभीतेः । पीयूषान्तःप्रवाहै: रजनिवरयिता निःसृतैः स्विद्यतीव यस्मिन् कुत्रापि नीलोपलकृतशिखरान्निसृताभांशुदूर्वानव्याङ्कुरभ्रमेणानणुमणिघटितानेकवाहच्छलेन । राज्ञा मुक्तावनावात्मन इव तुरगा रक्षितास्ते दशैवाशेषाशालङ्घनायै किमुत परिमितास्तस्य नो चेद् भवेयुः ॥ ६५ ॥ यस्मिनिर्यन्मरीचिप्रसृतिपरिचितानेकदिक्खञ्जनाक्षीसम्बद्धस्वर्णकुम्भा मरकतनिकरैः कल्पितोत्तानभित्तिः । शङ्गश्रेणीविहारो मदयति नयने प्राणिनां प्रावृषेण्या विद्युद्गर्भेव वर्षोन्मुखसलिलनमन्नूतनाम्भोदमाला
॥ ६४ ॥
॥६६॥
૨૯
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
अन्त:सन्दर्भगर्भीकृतघनकनकोद्दीप्रदीपावमानामानासामान्यनद्धारुणमणिशिखरैरम्बरं गाहमानः । सौवर्णार्दिदृक्षां शिथिलयितुमहः कौतुकिप्राणभाजामुच्चैरूहे प्रवृद्धस्त्रिभुवनतिलकीभूतजैनेन्द्रगेह: शीतांशो ! राजधानी क्वचिदपि तव नो संस्थितिः शून्यदेशे राज्ञो दर्प दधानो बलमपि तुरगास्ते दशैते कलङ्किन् ! । रात्रौ स्तेयीव चारी सकलगुणभृता किं मया लज्जसे न स्पर्धिष्णुश्चैत्यराजस्तमिति किमु वदन्निक्वणैः किङ्किणीनाम् ॥ ६८ ॥ द्वैराज्यभाजिनित्योदयिरजनीकराम्भोजिनीजीवितेश ! द्वैतेनालोक्य शून्यं ग्रहसहितमरुन्मार्गमस्येय॑येव । प्रासादस्येव दम्भादहरहरुदयाद्वैतराज्या स्म धत्ते बिम्बं पाथोजबन्धोरनणुगुणगणैर्गभिता रत्नगर्भा ।। ६९॥ भूमीरामाललामत्रिभुवनजनताकीर्तितानन्तकीर्ति दृष्ट्वा जैनं विहारं हदि समभिलषन्नेतदीयोपमानम्। दोषाभिव्यक्तिभावव्यपनयकरणाबद्धलीलाभियोगी नित्यत्यागैर्वसूनां द्विजपतिमरुणः प्रीणयामास मन्ये ज्योतिर्दण्डै: प्रचण्डैर्नभतलमिलितैस्ताडयन्तं निजं तत्स्पर्धिष्णुं श्रीविहारं स्वनयनयुगयोर्गोचरीकृत्य दृप्तम् । वह्नि निर्वर्तयित्वा किमु परिधिनिभात् सर्वतस्तं जिगीषुमध्ये संतिष्ठमानो ज्वलदनलतपः साधयत्यंशुमाली ॥७१ ॥ प्रासादे जैनचन्द्रे प्रसृतकरभराम्भ:प्लवप्लावितायां विस्फूर्जत्स्फाटिको| प्रतिमितशशभृन्मण्डलं द्योतते स्म । मुग्धः प्रोत्फुल्ललीलासरसिजसरसीविभ्रमभ्रान्तचेता अङ्कप्रक्षालनायाऽऽत्मन इव वियतोऽवातरत् शीतकान्तिः ॥७२ ।।
॥ ७० ॥
30
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७४ ॥
शाणामोल्लेखितान्तर्मणिमयमुकुरस्वच्छसच्छायकायोद्दामाचिःपद्मरागोपलपटलकृताधित्यकालम्बिबिम्बः । प्रासादेनाभिभूतो ग्रहपथपथिकस्तं पुनर्निजिगीषुः सोऽयं तस्मिन्निलीय स्म वसति किमदः सर्वदोषान् दिदृक्षुः ।। ७३ ॥ निर्वॉर्जस्वलानां प्रकरपरिभवारम्भलुम्पाकशीलं कीलश्रेणीकरालज्वलदनलमिलज्जातवेदप्रतापम् । वासागारं जिनेन्दोरिदमुदितभयव्याकुलीभूतचेताः विद्यः प्राकारगुप्तं धृतपरिधिनिभात् स्वं व्यधत्तांशुमाली ॥७४ ॥ यातेऽन्यत्रावनी मामपि परिभवतादन्धकाराभियातिमुक्तेति स्थावरां स्वामिह जिनपगृहच्छद्मना मूर्तिमेकाम् । आशाप्रान्तान्तरीपान्तरधनकुतुकालोकनोत्कण्ठिचेता रङ्गन्माऽन्ययाऽसौ भ्रमति कमलिनीनायक: कौतुकीव ॥ ७५ ॥ अन्योन्येनाङ्गलग्नप्रसृतनिजकरैर्गाढमाश्लिष्य हर्षोत्कषैः श्रीमद्विहारः सविधिमभिसरत्पद्मिनीनायकेन । व्यक्तीकुर्वत् स्वमैत्र्यं गगनतलमरुद्वेगवेल्लत्पताकावेलान्तःकिङ्किणीनां मृदुमधुररवैः स्वागतं पृच्छतीव ॥७६ ॥ लीलाकल्लोलितान्त:प्रसृमरकिरणश्रेणिनिर्वर्ण्यवर्णस्वर्णस्तोमावनद्धान्तरविविधमणीकर्मकिर्मीरितश्रीः । पातालक्षोणिपीठत्रिदिवविजयिनो य: पराभूय लक्ष्म्या विदो वेल्लत्पताकापटकपटमयीं कीर्तिलेखां बिभर्ति ॥ ७७।। उद्यच्चण्डांशुरोचीरुचिररुचिमणीस्वर्णसम्बद्धभित्तिनिर्गच्छधूपधूमं विहसितसुमनः श्रेणिलीलाभिरामम् । तूर्यध्वानैरमानैर्निखिलमपि जगत् पूरयत् पौरहूतं शेषैर्भाग्यैः सुराणामवनितलमिव प्रापदेतद्विमानम् ॥ ७८ ॥
३१
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८० ॥
क्रामन् पादेन शेषं दधदचल इवोत्तुङ्गताचङ्गिमानं कामाधस्तिर्यगुच्चैः प्रसृतकरवरो रोमगुच्छाभिरामः । वाद्यद्घण्टाकलापप्रतिनिनदजितोद्गर्जदम्भोदनादः । प्रासादो दानवारिप्रकरपरिचितो यः करीवाबभासे ॥ ७९ ॥ भूमी स्रोतस्विनीं यः शशिकरनिपतच्चन्द्रपाथ:प्रवाहै: संबिभ्रज्जैनमूर्ति प्रमुदितकमलां चान्तरा स्वर्णकायम् । नानारत्नप्रशस्तप्रसृतरुचितनिस्फीतकल्लोलशाली प्रासादः क्षीरपाथोनिधिरिव समभूद् वाद्यगम्भीरघोषः आशासञ्चारिरोचिनिचयविरचितानेकमाहेन्द्रनीलस्तोमाग्रोल्लेख्यकर्माकृतगगनतलोत्तुङ्गशृङ्गश्चकासे । मन्ये यद्वर्त्मनाऽसौ निजचिरविरहव्याकुलाङ्गी धरित्रीम् त्रस्यत्सारङ्गनेत्रां मिलितुमवतरनम्बुमुक्जीवितेश: ॥ ८१ ॥ कान्त्या येनाभिभूयाखिलखरकिरणानात्मना स्पर्धमानान् भीत्येकप्राप्तविष्णुक्रमकजशरणानुद्धृतांस्तानशेषान् । द्वेष्यान् सञ्जातरोषादिव घनमिलिताभीशुरज्जुप्रसारैः संयम्यानन्यहैमानिपनिवहनिभात्(? न्) रक्षिता जैनधाम्ना ॥ ८२ ।। पारावारान्तरालान् सिकतिलपुलिनान् कन्दरान् गह्वरांश्चाशेषाशा: दन्दशूकाश्रयसुरसदनक्षोणिपीठप्रदेशान् । भ्रान्त्वा श्रान्तान्तरात्मा क्वचन न वसतेरात्मनो योग्यलाभात् पिण्डीभूय प्रताप: किमिह भगवतो यन्मिषेणाधितस्थौ ॥ ८३ ।। गन्ता नित्यास्तभावं शमनजनयिता चाक्षुषः स्वान् करांश्च प्रत्यूषे प्राणभाजां प्रथयसि पुरतोऽर्थीव निव्रीडभानो! निर्दोषेऽनातदोषस्त्वमपि सह मया स्पर्धसे किङ्किणीनां निर्हादैर्भाषमाणः किमिति रचितवांस्ताडनायास्य दण्डम् ॥ ८४ ।।
૩૨
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८७ ॥
यः शम्भुर्वामदेवः शमनशमयिताऽप्यन्धकारातिहन्ता पर्यन्यैर्नीलकण्ठः शिखरपरिचितैर्नव्यनाट्यप्रियश्च । ईशानासूययान्तःसितघटकपटद्वा चलद्वैजयन्तीव्याजान्मूर्जीव धत्ते शशिसुरसरितोर्द्वन्द्वमाप्तेन्दुगेह: ॥८५ ॥ ध्वान्तानि ध्वंसमानो धृतचयपरिधिहमानो विहायः विस्फूर्जद्व्योमकेतुर्निधिरिह महसां गर्विगन्धर्ववर्गः । दोषाविर्भावभेत्तोपगतहरिपदोपास्तिनित्योदयश्री: कुर्वाणो यः प्रबोधं किमवनिमगमन्मूर्तिमानंशुमाली ॥८६॥ पौष्पापानोन्मदिष्णुभ्रमदलिपटलश्यामलच्छायमध्याश्लिष्यल्लीलाबलाकाततियुगलमिलत्प्रावृषेण्याब्दमाला । रेजे यस्योपरिष्टात् त्रिभुवनविजयोद्भूतगर्वं दधानोऽन्तर्मेघाडम्बरं यश्चलचमरयुगच्छत्रमूहे विभर्ति यस्मिन् पुष्पोपचार: क्वचन विरचितः सञ्चरच्चञ्चरीकश्रेणीझङ्कारगीतध्वनितपरिचितानेकवीणाविनोदः । सर्वो नक्षत्रताराग्रहनिवह इव श्वेतरोचिविभूषासामान्यं याचमानः प्रभुमिव भजतेऽभ्येत्य नक्षत्रवीथ्याः ॥८८॥ उत्फुल्लत्पर्णमालागलदमलमधुस्यन्दलुभ्यविरेफं प्रासादे पुण्डरीकं विलसति परितः क्लृप्तकान्तोपचारम् । स्वर्भाणोर्भीरुचेता निजमखिलपरीवारमादाय साधू मन्ये यस्मिन्निलीय स्थितिमयमतनोत् कौमुदीनामधीशः ॥ ८९ ॥ उद्भ्राम्यद्धृङ्गामासमुदयविविधानोकहोनिट्रनिर्यत्पौष्पौघस्यन्दबिन्दूपचितसुमनसां भाति यत्रोपचारः । निर्जित्याद्वैतवीरं कुसुमशरमहोपालगेतस्य शक्तेः शस्त्राण्यादाय वासौकसि किमु भगवद्भूभुजा धारितानि ॥९० ॥
33
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९२ ॥
आत्मीयाभातिरेकैविहसितविगलद्वारिवाहोपरोधस्मेराचिःशारदीनोदिततुहिनकरं यत्र शृङ्गं बभस्ति । भूमिभृत्पक्षभेत्तुः प्रबलबलभिद: स्वं लघूकृत्य भीत्या शैल: शीतांशुमौलेरिव शरणमगादहतो वासधाम्न: ॥ ९१ ।। ज्योतीराजीनिबद्धाग्रहनिवहचलत्केतुचक्रान्धकारच्छेत्तारश्चान्द्रवारा हरिपदपटलीस्वर्वहा वैजयन्त्यः । सन्त्येते मय्यनेके मदुपरि तदरेऽस्थाः कथं ताडनायै कुर्वन्नुद्योगमर्हद्गृह इव कृतवान् दण्डमुद्दण्डमुच्चैः चञ्चद्झाङ्काररावाधरितसुरवधूधोरणीनृत्यगीतप्रोन्माद्यद्धृङ्गमालाकलितसुमनसां राशिरस्मिंश्चकासे। संप्रापं सौमनस्यं तव परिचरणादेतदुच्चैः पदं मां देहि श्रीमज्जिनेन्दोरगमदिति महानन्दकाङ्क्षीह मन्ये ॥९३ ।। शोचि:श्रेणीसनाभीकृतनिखिलमिलत्पगिनीप्राणनाथप्राञ्चन्नानामणीभिर्घटितयदवनीनूतनाधित्यकायाम् । शोभां कामप्यनन्यां कलयति नलिनीवल्लभो बिम्बिबिम्ब: लक्ष्मी मन्येऽदसीयां मितिविषयमिवानेतुमुद्यच्छतेऽसौ ॥ ९४ ॥ निर्धूतानेकमुक्तास्तबकसमुदयाश्लिष्टलीलान्तराल श्चञ्चच्चन्द्रोदयोऽस्मिन् क्वचिदसितमणीकान्तसंपृक्तकान्तः । बिम्बेनोवाह शोभा व्यपकुरु जिन ! मे शून्यतां सग्रह ! त्वं मन्ये नक्षत्रवीथी गदितुमिदमहोरात्रमेनं निषेवे स्थाने स्थाने प्रलम्बीकरणपरिचितान्याप्तभूचन्द्रवासे जालान्युन्मीलदिन्दुधुदमृतमिहिकाकान्तमुक्तावलीनाम् । निर्वानन्यनिर्यद्बहलतरमधुस्यन्दसन्दोहलिप्सुर्धाम्यन्ती फुल्लपुष्पस्तबकततिधियेवाभ्यगाद् भृङ्गमाला ॥९६ ॥
३४
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
येनानङ्गीकृतं स्वं प्रणयिनमवनीनायकं पद्मवासासूनुं दृष्ट्वेदमीया विमुदितपरमाणूदरी व्याकुलाङ्गी । आदायेवात्मनीनं सकलमपि परीवारमङ्गं स्वपत्युः पाञ्चालीकैतवेनार्थयति पुनरसौ यत्र शम्भोः पुरस्तात् ॥९७॥ आप्तक्षोणीतलेन्दोरमललवणिमानन्यसामान्यरूपं सर्वाङ्गीणं त्रिलोकीविजयकृदतिथीकृत्य नेत्रोत्पलाभ्याम् । व्याजात् पाञ्चालिकानां भयतरलमृगीलोचना निर्झरिण्यामाश्चर्याकूतभावादिव सममभवन् स्तम्मिता जैनगेहे ॥९८ ॥ वल्गल्लावण्यलीलावगणितफणिभृल्लोकनीलोत्पलाक्ष्यः कल्लोलं हन्मुदम्भोनिधिपयसि नृणां शालभञ्ज्य: सृजन्ति। खेलल्लीलायमानाम्बुधिशयनशरच्चन्द्रविद्वेषिवक्त्रा स्नेहेनाभ्याजगाम प्रवरसहचरीवाप्सरोमालिकेयम् ॥ ९९ ॥ यस्मिन्विस्मेरदम्भोरुहदलनयनाः स्तम्भनद्धा नताङ्ग्यः पाञ्चाल्यः फुल्लयन्ति स्म नयनकुमुदां वृन्दमिन्दोरिवाल्यः । प्रान्तावासं जिनेन्दो ! व्यपनय किमिदं वक्तुकामाः पुरस्तादाशासारङ्गनेत्रा इव जिनसदने यत्र सम्भूय तस्थुः ॥१०० ॥ धौतस्फीताश्गगर्भप्रकरपरिचितानन्यसोपानपङ्क्तिः प्रोच्चैर्यत्कुट्टिमान्तः किमपि नयनयोः कौतुकं तन्तनीति । कालिन्दीवोत्तरङ्गा कनककृतशिखालम्बिकुम्भेऽब्जबन्धोन्त्यिा वप्तारमनं मिलितुमिव मुदोपक्रमं कुर्वतीह ॥ १०१ ॥ यस्मिन्नुर्जस्वल श्रीः क्षपितघनतम:कोटिविस्पष्टोचिः सौवर्णस्तम्भमालाशितिमणिकिरणश्रेणिमिश्रान्तराला । श्रीमत्स्याद्वादिगेहे पुलकयति तनूं कौतुकालोककानां बिभ्राणा नीलवासो दिवसपतिसुता प्रत्यनीका इवैते ॥१०२॥
34
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
२
॥
श्रीधनदराजकविविरचितम्
॥ नीतिधनदशतकम् ॥ जिनवरपदपूजादत्तचित्तः सुवित्तः खरतरमुनिशिक्षाधीतविश्वोपकारः । स जयति धनराजो देहलस्यैकवीरो नयधनदमितीदं यस्य नाम्ना चकास्ति नीति म सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शकं सिद्धः कोऽपि रसोऽपरो जयमनः सर्वायसां रञ्जकः । वारीवेन्द्रियमत्तवारणपतेश्चापल्यसंरोधिका लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिबन्धौषधिः तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवेत्तत्रास्ते न विवेकिता सहनयैर्वैकैकतो दाधया (?) । नित्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चेदेतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा नीति: संपदि भूषणं विपदि वा देवाद्विहन्तुं पुनर्दैवं सिद्धमहोद्यमा कृतधिया मन्देव संतोषकृत् । भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो धर्मस्यागमपद्धती रसवतां सन्मार्गदीपावलिः कीर्तिश्रीव्यवहारसाधनतया पुंसां प्रधानं नयः संदेहार्णवमज्जदीश्वरमन:संतारणे सत्तरीः । मन्त्रस्थानमुदारताब्जतरणिः कामारिदापहा चेत:सद्मनि सज्जनस्य रमते नानाविनोदास्पदम् सूते संसदि संमदं वितनुते युद्धं विनैव श्रियं रुन्धे दुर्जनचेष्टितं द्यति परं तेजांसि वैरात्मनाम् ।
||३॥
॥
४
॥
35
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८
॥
बन्धून्वर्धयति प्रसज्य सुहद: संतोषयेदेकतो नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वत: भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमाद: क्वचित् । हन्तुं वैरिणि सोद्यमे नयविधि: कुण्ठं करोत्यायुधं शस्त्रेणापि विना करे नयविदां बुद्धिर्भवेदायुधाम् परिणतजनसेवा संगतिः सज्जनानां कविगुरुमनुशास्त्रावेक्षणं सभ्यगोष्ठी। नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता गुरुनगरनिवास: कारणं नीतिवित्तेः ज्ञेया नीतिभूमिपालेन यत्नाद्योगक्षेमौ यद्वशौ यत्प्रजानाम् । कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीहनीयः ॥९॥ बाल: पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः । लेखा लग्ना यामपात्रे विचित्रा नासौ नाशं पाककालेऽपि याति १० प्रकृतिभिरनुवेलं चिन्तनीयः कुमारो नयविनयकुलीनाचारचातुर्यशौर्यैः । नरपतिकुललक्षमीहस्तिनी यत्र बद्धा जयजुषि युगवाही चञ्चलत्वं जहाति मद्यासक्तिश्छद्मवादः परस्त्रीसेवा दाने कातरत्वं प्रमादः । लोकावजैकान्ततो वासबुद्धिर्हासप्रीती राजपुत्रस्य दोषः ॥१२॥ प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः समधिकबहुशस्त्र: शिल्पविद्यागुरुश्च । प्रथममधिगतार्थो विद्विषाचाररीत्या नरपतिरिति भुङ्क्ते राज्यमव्यग्रमेक:
॥ १३ ॥
3७
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमि पतिवल्लभा बहुगुणा नूनं प्रजास्तत्सुतास्तां वाञ्छन्नपि तान्निजानभिभवन्भूपेण वध्यः स्वयम् । भूम्यर्थं रिपुसंगरेष्वभिहता यान्तो रुषा संमुखं योगिप्राप्यमवाप्नुवन्ति हि पदं भूमीभृतस्तत्क्षणात् भग्ने राजबले परेण बलिनाक्रान्ते रणप्राङ्गणे धीरः कोऽपि निवर्तते यदि ततो धन्या प्रसूस्तस्य तु । एकैकस्य महाक्रतोः प्रतिपदं यस्य प्रशस्तं फलं भीतत्राणफलातिरेकमहिमा लोके भवेदस्य वा ॥ १५ ॥ आरब्धस्यापवर्गे स्फुरदमलमतिर्मुक्तमानोन्नतानां वित्तायत्तात्मवगैः प्रतिकृतिकुशलः सेवकानां कृतेषु । विज्ञानस्यैकसीमा गुरुगुणमहिमा धर्मकार्ये प्रवीण: सेव्यो नाथो वदान्यः सहजकरुणया दीनवत्तावधानः ॥१६॥ मर्मस्पृङ्मर्मवाचा कथितपरगुणः प्रस्तुते चोपकारे दीने हानावधानो विदितमपि सकृदूषणं श्रोतुकामः । काले काले धनानां स्मरति च समये सेवकत्राकृतानां ताहक्सेव्यो न सेव्यो यदि धरणिरियं राजशून्यापि जाता ॥ १७ ॥ बाढात्तस्करतोऽपि साहसिकतो वैधर्मिकात्कामुकाद्भूर्तादक्षविनोदतोऽथ रजनीवीराच्च धात्रीसुतात् । कायस्थान्त्रिजमन्त्रिणः स्वपुरुषाद्ग्रामीणपुत्रादितः प्रौढस्थानिकशासनाद्गदतो रक्षन्प्रजाभूपतिः || १८ ॥ परयुवतिकथाविदूषकानां वचसि न हासरसः सता विधेयः । अपरजति जनस्तथा कथायां पदमपरागपदं महद्विपत्तेः ॥ १९ ॥ किं नान्तर्मलिनः शशी न कुटिल: शेषो द्विजह्वो न किं शक्रः किं न बहुच्छलो ननु रविः सन्मार्गसंतापकृत् । मार्गः किं न मलिमसो हुतभुजो लोकैरिमेताहता (?) इत्थं चेतसि संनिधाय पिशुनो द्वेषे प्रवृत्तः सताम्
॥ २० ॥
34
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २१ ।।
॥ २२ ||
॥ २३॥
तूष्णीमास्ते प्रसन्नो वितरणविमुखः संशयोत्साहकारी दैवाज्जातेऽपराधे कथयति सहसा शासनं प्राणहारि । विज्ञप्तः कोपमेति प्रसभमभिहितो हासमत्रोत्तरो वा गर्वाखर्वप्रमादो रणगणितकुल: सेवनीयो न भूपः अविगतजगतार्थो नीतिमार्गोपदेशाज्जनपदहितहेतुः सामदानप्रवीणः । बहुसचिवकुलेभ्यो दृष्टशिष्टोपचारः स्थिरयति किल मन्त्री राज्यलक्ष्मी चिरेण सहायाः संग्रामे प्रथितकुलमाना मदमुदः प्रवीणा बाणासे स्मरसमरभेदं विदधतः । वशं नीता वित्तैविगलितभिदा नापि मिलिता जयश्रीस्वीकारे तृणमिवनिजासून्विजहत: पापालापजडा: कलासु कुशलाः प्रेम्णा परं कोमला भूभृत्कर्मणि निर्मलाः शुचितया लोकोपकारोद्यताः । लोभातीतधनार्जना जनमन:संतोषकारीहिताः सभ्या दम्भपराङ्मुखाः प्रतिपदं वाचां मृषा भीरवः न्यायादेव धनार्जनं वितरणं पात्रेषु तस्य स्वयं कान्ता रूपवती सती पुनरदः सङ्गः कदाचिद्यदि । लब्धो दीर्घतपस्ययापि तनयः प्रेष्यो रणे विद्विषां केनायं विधिरङ्गदुष्करतरः सृष्टः सतां शीलहत् वृक्षः सीमारजनिरखनीजातसीता नितान्तं बाहुः पन्था नगरमुदितं संगरे सद्भटानाम् । कोश: केशो नयनमलसं संशये वाग्विचारो दीर्घा रम्या नगरमटवीवीचयो नीतयश्च
॥ २४॥
॥ २५ ॥
॥ २६ ॥
36
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २८॥
दक्षः शूरो धर्मबुद्धि: कलाविद्भक्तौ निष्ठ: शक्तिसिक्तो विविक्तः । स्वामिप्रेष्ये निर्भयः प्राणनाशे पाल्यो यत्नात्सेवको भूमिपालैः ।। २७ आलस्योपहतः स्मरातुरमना दैवप्रमाणो धने भीरु: कातरसंगतो बहुगुरुः पुत्रप्रियो मन्दधीः । निद्रालुर्बहुभीषणोऽतिमुखर: पानप्रियोऽहंकृतः शत्रोः पौरुषगायकः प्रतिवचोदाता च नो सेवकः सौन्दर्यैकनिधिर्महाकुलभवा मञ्जुस्वराह्लादिनी भर्तुर्भक्तिपरायणा करुणया संतोषयन्ती जनम् । नानाधर्मकथाविचारचतुरा दाक्षिण्यभृल्लक्षणा योग्या पुत्रवती महोदयगुणा पट्टाभिषेकोचिता ॥ २९ ॥ मानाम्भोधेरगस्त्यः कुलमदविपुलच्छेदभेदे कुठारः स्वातन्त्र्यं हाससीमा मदनरसवशप्रेयसीसङ्गविघ्नः । दैत्या हीनोक्तिपाठप्रबलबलगुरुर्लाघवस्यैकबन्धुः सेवा केयं जनानां परगुणमहिमायासभावैकहेतुः सिक्तः सेवासुधाभिः फलति नृपतर्वाञ्छितैरर्थजातैदैवं हत्वा नितान्तं वितरति विविधाः संपद: संगतात्मा । प्रौढाहंकारवैरिक्षितिधरशिखरे हन्त वज्रायमाना सद्यः प्रोत्साहयन्ती त्वहमहमिकया निन्दनीया न सेवा ॥३१॥ विज्ञानं नयकौशलं च शुचिता शूरत्वमन्तः क्षमा । सर्वोपाययथोचितप्रणयनं वक्तृत्वमन्तःसभम् । सत्यत्वं च परोपयोगि सकलं जीवादिकं यद्वशात्तां सेवां मनसापि मा स्पृश सखे दुःखैकपात्रं महत् ॥३२॥ भूयो भूयो नमति शिरसा पादयोरीश्वराणां वाञ्छनुच्चैः पदमधिफलं सामयन्नात्ममानम् ।
॥ ३० ॥
४०
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३३ ॥
॥ ३४॥
॥ ३५ ॥
जीवं मुञ्चेच्छरशतहतो जीविकामीहमानः प्रायो दु:खं सहति सुखिताहेतवे सेवकोऽज्ञः हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे। लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं सेवायास्तदवेहि वारणघय द्वारे च या क्रीडति चकितहरिणयोषिल्लोलनेत्राञ्चलश्रीनवदलसमहस्ताबद्धसच्चामराग्रः । सदसि सुखकथाभिर्नीयमानं दिनानि प्रथयति खलु सेवा प्रौढिमाराधयन्ती अन्यस्याशयवोदि(धि)ता नययथास्थानोपदेशज्ञता विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः । नानादेशविनोदवेदनसुधी: कीर्तिक्रमाध्यापिका सेवा काचन देवता परधनस्याकर्षिकोपासिता निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं तोष: कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः । वात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिषु प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा त्रस्तानामुपकारिता सुबहुशो गर्वच्छिदां हंकृतः कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् । गोष्ठीशीलमहर्निशं नयविधिः प्रस्तावतो भाषणं शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः पिबन्ति जगतो मतं परिसरन्ति शत्रोहे बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः ।
।। ३६ ॥
॥ ३७॥
॥ ३८ ॥
४१
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥
॥४१॥
वृथा तपसि सादरा नृपतिमन्त्रिपुत्रप्रियाश्चरा नगरवीथिका कलितमन्दिरा भूभुजः दूरात्प्राप्तिपरम्पराश्वजननीपित्रोः कलावर्णनं भूयान्बालदशारयो जनमन:संतोषतः पालनम् । नानाग्राहकवादवर्धितमिदं मूल्यं नृपाणां ग्रहो वाहस्याशयपौरुषाशनविधिर्वाच्यो हयाजीविभिः पृच्छामो भ्रातरो वः सकलजनमनोरञ्जनोपायमेकं ब्रूध्वं विश्वोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य । सर्वेषां भो परोक्षे वद गुणनिकरं दोषलेशेऽपि मूढो दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण अहङ्कारारिप्सोः परगुणविवक्षोश्च कलिता भिदा सिद्धि लिप्सोरुचितमुदयं कार्यमखिलम् । चिरेणैक: कार्य घटयति परं दुःखबहुलं सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् धातांतरकारि चेतसि दया नाकारि किं तद्धनं तच्चेनिर्मितमाहता न किमियं तेषां विवेको न वा। सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः प्रायः सर्वगुणोपपादनविधौ वैमुख्यमाप्तं कुतः हूतावज्ञातृशङ्को दशरथनृपतेाधलीलानुरागो बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् । कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य भूयो भूयः प्रतिज्ञास्मरणमभिभवायैव रामस्य जाने निद्रामौनपरोज्झितं न तमसा कान्तं जरायां परं नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु ।
॥ ४२ ॥
॥ ४३ ॥
|| ४४।।
૪૨
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ४७॥
शास्त्रं लोचनमेकमेव सफलं स्यादञ्जनं यत्सतां गूढार्थं निधिमीक्षितुं कृतधियामुत्साहसंवर्धकम् ॥ ४५ ॥ छद्मन्यार्जवमार्जवे च कपटो द्विष्टेऽथ मैत्री तथा मित्रे द्वेषणता हठेतिमृदुता स्यान्मार्दवे वा हठः । सुस्निग्धे परुषत्वमेव परुषे स्नेहो न वा स्वच्छता स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६॥ दोषावेक्षणचातुरी परधनव्यर्थव्ययोत्साहधीधतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः । विघ्नः पुण्यकथासु संसदि सतां हासस्य दृष्टान्नतः स्युर्दोर्जन्यनिबन्धनानि गुणिना हेयानि दूरादरम् न्यग्रोधाध्वनि रोपितोऽसि कृतिना विश्रामहेतोरथ च्छायावानसि शीलितोऽसि न पुरा दृष्टोऽसि दूरात्कली। खेलद्वानरयूथनायकमुखत्रस्यच्छिशूनामहो मूर्छामोहजलार्थिनी निपतिता कूपे क्वचिद्गेहिनी रोहिण्या निजवल्लभस्य हृदये कस्तूरिकालेपनं यद्दत्तं रसपेशलेन विधुना लुप्तं च न प्रेमतः । लक्ष्मैतत्किल कल्पितं समभवत्कस्मादिदं तत्कथोत्प्रेक्षाकौतुकतो विनिश्चितमिदं पापं महादुर्जनैः ॥ ४९ ॥ श्रोता चेत्खलजल्पितस्य पुरतो हुंकारदाता भवेदेकः कोऽपि न सज्जनस्य चरिते दोषा: कियन्तस्तदा । संभाव्या यदि सज्जनस्य पुरतो दोषैकभूमिः कृते दुष्टानामपि नो गुणाः कति कति स्युर्दोषजाते तदा ॥ ५० ॥ सिन्धो रत्नाकरोऽसाविति मुदितमनाः कोऽपि लुब्धो धनी नः प्राप्तस्त्वत्तीरमाराज्जलमुपरसनं थूत्कृतं तृष्यतापि ।
॥ ४८ ॥
४3
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ५४ ॥
दृष्टास्ते ते सहाया मकरविषधरा मज्जतो ग्रामरारो(?)भिन्नो मूर्धा क्व रत्नं चिरनिबिडमिलत्पङ्कमग्नं नु दृष्टम् ॥५१॥ कोपारोपे चेतना धर्मभाजां दीने दृष्टे दीनतैवान्तरास्ते। कामासक्तावेकदारोपसेवा पर्वप्राप्तौ शीलनीयास्ति(?)रेव ॥ ५२ ।। सुमतिभिरुदिता समाधिगम्या परिणतपुरुषैः कृता समासा। नहि परिणतिभाजा येन जानन्ति शास्त्रं न हि तदपि सदेतद्यत्र धर्मो न नीतः
॥ ५३॥ कोऽयं लोकेऽपवाद: स्तुतिनिकरपदे यद्यशीले चला श्री: साधूनुन्माद्य सद्यस्तरलयति चिरं भूयसा छद्मना यः । यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेष पीयूषमूर्तिबन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दु:खभारेऽपि भर्ता । पो केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो यत्ते दृष्ट्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥ गुरोर्वचनकारिता विधिषु दत्तभूरीक्षण: पुरो भवति तेजसो वशितदर्पक: कर्मणि । कणादकृतसंमतिः प्रथितमन्युमानोदय: सुराधिप इवोद्यतो भवति लोकपानाग्रणी:
।। ५६॥ शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणीनिजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् । धनञ्जयमहोजसोस्तमसि चित्तजातस्मृतेः पुरन्दरकृतान्तयोः समतयेव मध्यस्थितिः
॥ ५७ ।।
४४
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५८॥
।। ५९ ॥
॥६०॥
धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादय: शक्तिप्रापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः । आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसाप्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः नाम्ना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतःस्थिति: खङ्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया । वाञ्छामात्रसुसिद्धकार्यगरिमा बीभत्सितो निर्भयो धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः प्रतिजलनिधिजाग्रन्नामधामाभिरामः शरणगतमहीभृत्पक्षसंवर्धनश्च । परिचितबहुशब्दो नागराजोक्तिबोधाद्वरुण इव विनीतो नायकः साध्यवक्र: भूयो भूयो मृदुः सन्स्पृशति सुमनस: कम्पयजानुशाखामाशामेकां च गृह्णन्कवलयति दिशो वेगतः स्याद्दशापि । तोषं तोषं निजांशैरपि कुटिलगतीन्नाजसंभावमाप्तः सद्यस्तब्धान्नितान्तं नमयति तरसा स्यादकम्पो रुषापि बहुविधधनरक्षासिद्धवित्ताधिपत्रः शुचिविततगतापन्मानसोऽपीशमित्रम् । नरपतिकरयानः सर्वविज्ञानसीमा नरपतिरिति चेष्टस्त्यक्तबन्धूपताप: सर्वज्ञोऽनन्तशक्तिः क्षितिभृदधिपतेः कन्यया दत्तरागो नित्यं स्निह्यत्कुमारो गुणिगणपरिषद्गीततत्संपरायः । उद्यन्नेत्रः प्रकोपे रजनिचर सहकीडया शीलिताज्ञः सर्वाधीशैकमान्यः क्वचिदपि विषये विद्यमानो नरेश
॥६१ ॥
॥६२॥
॥६३ ॥
૪૫
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूभारोद्धरणैकसाहसरसो नानेक्षण: कार्यतो विश्वाधीतवच:क्रमः कुटिलतामाप्तां जहत्सेवया । नि:शङ्को बलिना परेण निलये क्रान्तेन गोपायते मित्रीयत्पुरुषोत्तमो विजयते नागेशवद्भूपतिः
॥ ६४।। नामा निर्माणलीलागमितदिननिशो वेदवेदान्तसिद्धौ शश्वद्दत्तावधानो विविधविधिकथाकौतुकाक्रान्तचित्तः । यात्रामात्राग्रसंस्थप्रकृतिकृतवचो राजहंसप्रचारो धातेश: सप्रजानां प्रसरति सततं वाञ्छितार्थं वितन्वन् ॥ ६५ ।। सौजन्येन सुखं ननाम मनसः सत्तापसत्ता क्वचित्कीर्तिः कौतुकिनी विलोकयति सद्वस्तु स्वयं विश्वतः । सर्वस्याशयवाससाहसरसश्चेदस्ति तत्सेव्यतां जिह्वे तद्वद कोमलं परगुणं कल्याणि मैत्रास्पदम् ||६६॥ भेदो वा पाण्डुता वा सहजपरिणतौ भूषणे स्यात्फलानां पङ्को वा दारणं वा भवति च सुभगं शालिकेदारभूमेः । पातो वा दूरतो वा दरणमनुतटं निम्नगानां विलोक्यो दोषो जायेत वेषः क्वचिदपि विषये वस्तुजातिस्वभावात् ॥ ६७ ॥ यात्रामात्रप्रकारे प्रसरति विषयव्यापिनीनामशङ्का वायोरेकः पुरस्तान्नरपतिकुलजैः शिक्षणीयो गणोऽसौ । स्वार्थभ्रंशानपेक्षापरहितनिरतिः श्रान्तसंवाहनं यद्विश्वं तेनोपदिष्टय जगति तु मरुता कार्यमिष्टं परस्याः । नीचत्वे निम्नगाः स्युर्जगदुपकृतयेवौषधि: काननत्वे शैलत्वं राजदुर्गं लवणसमुदयः स्वादसीमोषरत्वे। शालेयं स्यात्समत्वे स्थलतरमवने राजधानी मनोज्ञा तत्किं सर्वंसहायाः परहितनिरतं यन्न जातं विशेषात् ॥६९॥
॥ ६८ ॥
४७
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७० ॥
।। ७१ ॥
॥ ७२ ॥
नीचैरुच्चैः पदव्या घटयति नितरामुच्चमत्यन्तनीचं ज्ञात्वा भूयः प्रयोगं रचयति नयतो तोषमन्यस्य कुर्वन् । रिक्तं पूर्णं वितन्वन्समुदयतितरां रेचयन्पूर्णमन्तः कुम्भी यन्त्रोपजीवी परपरचलनोपायविज्ञो नरेशः बघ्नात्येकं विचार्य स्वगुणघटनया मालयान्यनियुङ्क्ते एकत्रैवोपविश्य भ्रमयति सकुलं मण्डलं गोचरेण । एकं कृत्वा प्रधानं दृढमधिकतरायामयुक्तं मनस्वी तस्मिन्नारोप्य शेषं प्रकटयति धनं यन्त्रजीवीव भूपः नानाकार्योपयुक्तं लघुमपि च गुरुं तुल्यमानं गृहीत्वा ज्ञातुं वस्तुस्वरूपं बहुषु परिगतेष्वेकमेकं क्रमेण । संबोध्य स्वस्थचित्तः समुचितविहितस्वार्थलाभो विचारादन्यच्चान्यद्ग्रहीतुं नियमयति धनं भूमिनाथो वणिग्वत् भिन्नं संदधदावरेण सहसा भिन्दन्परं संहतं वृद्धं साम्यमुपानयंश्च बहुना हीनं गुणैर्वर्धयन् । योगे कस्य च नोपपाद्य दृढतां रक्षन्दशामग्रतो गाढं पीडयति प्रधानमसकृत्कश्चित्कुविन्दो यथा स्वातन्त्र्यादिव योषितो नयपथाभावादिव श्रीभरा निःस्नेहादिव बान्धवाः परगुणद्वेषादिव प्रीतयः । कार्पण्यादिव सेवका बहुमृषालापादिव प्रत्यया गर्वादन्यरता भवन्ति सहसा लोकाः स्वयं भूपतेः मर्यादा स्थितये करो नरपतेर्नार्थक्रियासंपदे शश्वद्भरिजयश्रिये रणकथा नैवान्यविच्छित्तये । पुण्यायैव धनार्जनं बहु मतं नो भोगसंपत्तये । शीलायैव नयस्थितिर्न परतो विश्वाससंवित्तये
॥७३॥
॥ ७४ ॥
॥ ७५ ॥
४७
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७६॥
।। ७७॥
॥ ७८॥
रविरिव विजिगीषुर्मण्डलं रक्तमुच्चैदधदुदयति पूर्व शीलयन्दक्षिणाशाम् । तिरयति परतेज:संहति कर्मसाक्षी घटयति किल चक्रं भिन्नमन्यप्रयोगात् रजो भवति सुन्दरं तनुषु लग्नमेकान्ततः शिशोः समरभूमिजं वियति नीतमुच्चैः पदम् । पतत्पुनरनाकुलं तरुणवीरकूर्चस्थितं । खलास्यपरिपूरकं सदसि कीर्तितं सर्वतः आकाशस्य विशालताथ महसामेकास्पदत्वं तमःप्राप्तौ वीडितचेष्टितं श्रुतिपथस्यारम्भहेतुप्रथा । सर्वाशैकनिबन्धनत्वमखिलज्येष्ठत्वनीरोगते दीर्घायुष्ट्वमनाकुलत्वमसकृत्संचिन्तनीयं सता सर्वस्यान्तश्चरति सततं रञ्जयत्येव विश्वं स्पर्शादस्य स्फुरति शुचिता मित्रजीवायमाना। उच्चस्थायी प्रथितकुलता रम्यरम्यस्वभावो वायुः सेव्यो द्विगुणचरितो भूतवर्गे द्वितीयः यच्चक्षुः पुरुषोत्तमस्य विविधालोकैकहेतोः परं रूपस्यास्पदमेकमेव मरुतामाहारहेतूदयम्।। तेजः सिद्धमनेकधास्थितमधिक्षेतुं न शक्यं परैः शक्तिः काचन कौतुकाय सुधियां यस्यातिभूमीयते दोषारम्भककौतुकेन शशिनो जातं महल्लाञ्छनं तच्चेन्मण्डलमण्डितेति विमले व्यक्तं पुरो दृश्यते । तस्मादुज्ज्वलचारुतारचरितेनैकान्ततो मुच्यतां दोषाशङ्कि चरित्रमुज्जवलतरं नूनं यशश्चिन्वता
॥ ७९ ॥
|| ८० ॥
।। ८१ ॥
४८
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८२ ||
॥ ८३ ॥
॥८४ ॥
हासे वाचि निरीक्षणेऽपि सरसे लीलायिते वा मनो मा धेहि प्रसभं निराकुरुतरां यान्तं कदाचिद्यदि । भूमिः कैतवकर्मणो धनमनु प्रेमोपपत्तिः स्थिरा मत्तत्वैकजनिर्विना मदिरया वेश्या न वश्या नृणाम् वित्तं वीक्ष्यैव हासो बहुविधविनयो वञ्चनायोपयुक्तो मोहस्यैवोपपत्त्यै दृढमृदुलभुजाश्लेषशिक्षोपदेशः । शील_शाय पुंसां रतविधिषु गलव्रीडितं कैतवेन प्रायो मूस्मिरातौं मनसि च कठिने मूर्च्छनायेतरस्य छने ये कामयन्ते मलकुलजनुषः पापधीदत्तचित्ताश्चौयापायाप्तवित्ता अपि जडमतयोऽहंकृताः पण्डकाश्च । सेव्याः सख्यो हि यासां किल धनविरहे वारणीया जनन्या धर्मो यासां निजोऽयं कथमिह रमते वंशजः पुण्यजन्मा द्यूते वेश्यासु मद्ये नयत यदि सुखं वाञ्छसि भ्रातरेकं वित्ताधीनस्त्रिवर्गो भवति न तदिहाधीनचित्ते कदाचित् । चौर्यस्यैकास्पदं तत्रितयमपि मृषावादशब्दाभिधानं बन्धुद्रोहैकसीमा विविधनयकथाद्वेषिणी पद्धतिः सा यागे सौरभनिर्भरः परपुरप्रोषे वला भूभुजामाकाशेति ततः परं च मरुता धूमः श्रिया भुज्यते । माने प्रेयसि संमुखे सुवदनानेबाम्बु धत्ते श्रियं किं वा बाष्पविनिर्गमोऽतिमधुरः स्यादृन्निजामध्वरे (?) चन्द्रः पूर्णकल: फणी कृतफणः शाखी प्रसूनाञ्चितः शूरः संगरसंमुखोऽध्वरमुखे विप्रः पुरः पूजितः । शुश्रूषाकृतगौरवोऽपि कथको वाजी तु पर्याणितो निद्राणो गजनायको बहुरसः प्रेक्षावतां जायते
॥ ८५ ॥
॥ ८६ ।।
॥ ८७॥
४८
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ८८॥
यदि सदसि पुरस्ताद्वक्ति वाचस्पतिः किं बहुबुधकविमध्ये वर्तमानस्तदेतत् । स्फुटतरमनुकूलं वान(?)वित्रं तु वृद्धश्रवसि कृतकथाया जायते तत्स्वभावात् विश्वस्ते स्वोपकारिण्यवितथवचने शुद्धबुद्धिप्रकारे शूरे धर्मप्रमाणे तपसि कृतमतौ वेदविद्याप्रमाणे । सद्य: कामोपपत्तौ परयुवतिकथा पापवृद्ध्यैव भीते मास्तां पापं कदाचित्परहितनिरतं भक्तिनने स्वभावात् ॥ ८९ ॥ दूरं कृत्वापमानं प्रभुगुणगणनापेशलो मानमग्रे तिष्ठन्तं संविभाव्य प्रकटयति निजं साधयत्कार्यमेकः । स्वार्थभ्रंशेन किंचित्फलमधिकमदो मानिनो मानपोषे काले मानोऽपि कार्य: सपदि परिभवं चिन्त्यमाने परेण ॥९० ।। लक्ष्मी नाभेयनामाजयमजितमुनिः सद्भवं संभवोऽसावानन्दं सोऽभिनन्दो मतिमपि सुमतिः सद्म पद्मप्रभुः सत् । पापापायं सुपाो वितरतु सततं धामचन्द्रप्रभुश्च प्रत्यूहस्यान्तरायं सुविधिजिनपति: शीतलः शान्तभावम् ॥ ९१ ।। श्रेयानिःश्रेयसानां विधिमथ नितरां वासुपूज्यश्च पूजां वैमल्यं चेतसोऽन्तर्मुनिरपि विमलोऽनन्तनाथो यशोऽपि । धर्मो धर्मोत्तमो वा धनमधिधनदं शान्तिनाथ: सुसार्थं काव्यं श्रीकुन्थुनाथो रिपुमथनमरो मल्लिनाथ: कथास्ताः ॥९२ ॥ सुव्रतो व्रतसंपत्ति नमिनेमी नयाभये। पार्श्वनाथः सुपार्श्वत्वं महावीरो बली बलम् चिन्तामणिः संप्रति भक्तिभाजां तपस्यया त्रासितदेवनाथः ।। दयोदयः प्रीणितसर्वलोक: सिद्धो गरीयाञ्जिनभद्रसूरिः ॥९४ ॥
५०
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जगति विदितनामा धर्मकर्माधिकारी कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः । घनसमयविरामे लब्धकान्तिः शशाङ्कस्तुलयति यदि कीर्ति यस्य नश्यत्कलङ्कः अमुष्य तनया जाता सौभ्रात्रविनयाश्रयाः । षडमी लोकपालाः किं यमराक्षसवर्जिताः श्रीचाहडस्तदनु वाहडसंघपालो धीरस्तृतीय इह देहडनामधेयः ।
पद्माकरस्तदनु पञ्चम आल्हनामा षष्ठः समस्तगुणराशिरभूच्च पाहू दुर्गे मण्डपनामधेयमखिलक्ष्मामण्डलीमण्डनं दृप्यद्गुर्जरपातिसाहिमहसामस्ताचलाग्राञ्चलम् । तृष्णाव्याकुलकुम्भसंभवमुनिस्वाचान्तरिक्तार्णव
स्फारापारगभीरसीरिपरिखाप्रेङ्खालसन्मेखलम् गोरीवंशकरले यवननरपतौ श्रीमदालंमसाहिमाद्यद्दन्तावलौघक्षतरिपुनगरद्वारदीर्घोऽर्गला । नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे संतप्तारातियोषिद्विनयभरगलद्भूरिसंग्रामयासे
शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा ।
धनदाभिधया यातु प्रसिद्धिं विद्भिरादृतम्
Acharya Shri Kailassagarsuri Gyanmandir
૫૧
For Private And Personal Use Only
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
तन्मन्त्री देहः सन्दिनमणिबिरुदोऽशेषतीर्थंकराणां चारित्र श्रोतृवृत्तिः स्वरतरमुनितो लब्धतत्त्वोपदेशः । गङ्गादेवी च साध्वी सुचरितकुलजासूत यं सूनुरलं धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम् ॥ १०० ॥
॥ ९८ ॥
।। ९९ ।।
॥ १०१ ॥
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्षे व्योमाङ्कवेदक्षिति (१४९०) परिकलिते विक्रमाम्भोजबन्धोवैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षेऽहितिथ्याम् । जीवाब्दे सौम्यनाम्नि प्रगुणजनगणे मण्डपे दुर्गकाण्डे ग्रन्थस्यास्य प्रतिष्ठामकृत धनपतिदेहडस्यैकवीरः ॥१०२॥ यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः शेषं सादरमादधाति धरणीं शीर्षेण यावच्चिरम् । यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३॥
॥१
॥
श्रीधनदराजकविविरचितम्
॥वैराग्यधनदशतकम् ॥ सिद्धौ व्योम्नो द्वितीयस्तदुदितमरुतः संपदो यस्तृतीयस्तेजस्तोऽस्माच्चतुर्थो भवति च पयसः पञ्चमस्तन्निमित्तात् । षष्ठः सर्वंसहाया जलकलितजनेरेकरूपः समन्तादाभासेनैव नाना जयति लयजनु:कारणं सोऽन्तरात्मा श्रीमाल: श्रीविशाल: खरतरमुनितोऽधीतधर्मोपचारः पारावारान्यतीरप्रचुरदुरयशा दानसंतानबन्धुः । नानाविद्याविनोदस्फुरदमलशम: कामरूपाभिरामो जीयाद्धन्यो धनेश: शमशतकमिदं यस्य नाम्ना विभाति ॥२॥ संसारे सारवस्तुप्रथममुपगतं पुण्यमस्य प्रकारादानं शीलं तपस्या त्रितयमभिहितं साधुसंधैर्विविच्य । स्वर्गस्तस्यापवर्गः सुखयति स च नो कंचन प्राप्तबोधं वैराग्यं तस्य हेतुस्तदखिलमधुना कथ्यते मोक्षसिद्ध्यै
||
३
॥
પર
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
आलापो वीतरागैविषयपरिणतेरेकचित्तेन चिन्ता साक्षात्कारो रुजाया जननमरणयोरागमेषु प्रमाधीः । सत्त्वोद्रेक: स्वभावादिदमखिलमहो नश्वरं चेति बोधो हेतुर्वैराग्यजन्मन्यपि धनतनयस्त्रीवियोग: कदाचित् काष्ठान्ताबद्धरश्मी शशिदिवसकरावेव निर्माय पात्रे पुण्यं पापं विविक्तस्तुलयितुमसकृद्वाञ्छतीवेह कोऽपि । पुण्यस्य ज्योतिरेतद्विलसति सवितुर्मण्डले दीप्यमानं चन्द्रस्यान्तर्यदेतन्मलिनमिव परं दृश्यते पापमेतत् शान्ति: काचित्कुमारी दमयमकुलजा शीलवीरैकबन्धुः पित्रा बोधेन दत्ता सममुपनिषदा मानिनेऽस्मै वराय । वीरं संतोषमेकं विविधगुरुकुलाधीतनीतिं प्रसूता ग्रावाणो यस्य याता: कनकपरिणति शालयः शाकपाकाः ॥६॥ शोकाग्निज्वाललीढे बहुविधविषयस्नेहपूरे गभीरे संसारेऽस्मिन्कटाहे जनवनशकुनीन्मोहजालेन बद्धान् । भर्ज भर्ज यदश्नन्विकटयति मुखं चन्द्रसूर्यच्छलान्तदृश्येते कालदंष्ट्रे सदुडुपरिकर कीकसं तत्प्रतीमः रज्यबिम्बाधरश्री पिशितसवलितं रोमराजीवसूत्रं भ्रूवल्लिक्षेपकालायसबडिशमिदं तत्कटाक्षोपकर्णि । अस्यां संसारनद्यां वितरति कुतुकी निर्दयोऽयं कृतान्तस्तद्ग्रासाल्लासधारां परिहरत परं भ्रातरो लोकमीनाः नापेक्षा भूषणानां भवतु न नितरां चन्दनेनाङ्गरागस्तस्यारम्भोऽपि दम्भो वसति तरुणयोः प्रेम चेदेकमन्तः । तद्वच्चित्तं विरक्तं यदि वसतिरियं कन्दरा बन्धुवाचः प्राणायामः सुखेन स्थितिरपि विदितं योगिनामासनं तत् ॥९॥
॥ ८
॥
43
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
कस्मै संचारदीपा: पथि पथि विहिताः स्वर्गसोपानमार्गे रम्भे कुम्भं निधाय स्वशिरसि पुरतः कस्य हष्टा प्रयासि । तीर्थे तीर्थे तपस्या रविचिरमधुना सोऽधुनेहाभ्युपेतस्तावत्क्लेशेन तत्किं कृतमिह नयतो जायते स्वप्रकाशः ॥१०॥ पित्रोरासीच्छिशुत्वे गतवति विगतं शैशवे तत्पुरस्ताज्जातं नारीषु पश्चात्तरुणिमनि गते मूलतस्तद्विनष्टम् । पुत्रे प्रेम स्थविष्ठं यद्भवदमलं तस्य नाशो न भावी भावी चेच्चिन्तयामः पदमविकमदानन्दकन्दं तदन्तः पुण्येऽरण्ये कदाचित्तरुवरनिबिडच्छायया जातशातः प्राप्त: किंचित्समाधि परिचितपरमज्योतिरानन्दसान्द्रः । कर्मच्छेदापराधप्रकुपितशमनभृकुटिभ्रंसहासानेष्येऽहं वासराणां निमिषमिव शतं सज्जनैरीक्षमाणः ॥ १२ ॥ तल्पेऽनल्पे शयालोरचलजयलवप्राप्तनिद्रासमाधेहमारेकदेशे सहजपरिणतं बिभ्रतः पत्रमङ्गे। शोभां दधुः कदा मे विषमविषधराः पीडनादुच्छसन्तः सद्यः क्षीरोदपूरे फणिपतिशयने सुप्तपीताम्बरस्य ॥ १३॥ सिध्यत्पर्यङ्कबन्धस्थिरसकलजनो विनी मे पुरस्ताद्रकोरङ्के शयालोरपघनबहलामोदमन्दाविलास्या । गन्धादुद्वीज्यमाना सरसरसनया सृक्कणी लेलिहाना रंहः संहारधीरा मृगपतिरमणी पालिता स्वा शुनीव भृङ्गारे भीतिभारावधिकमिति फलं पीतपत्रे तदेव सौधे हिंसाप्रयत्नौ क्षितिधरविवरे निर्वृतिः सा समैव । खेदश्वासौ नटीनां धृतिरिह नयने केकिनाट्ये तथैव तस्मादायासभूयः सुखमिलविपिने योगिनां हेडयैव ॥ १५ ॥
॥ १४॥
૫૪
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भोगं प्रायः प्रयत्नाद्घटयति पुरुषो न स्वयं सिद्धिरस्मित्रास्तामन्यत्प्रभूणां पवनलवसुखं तावदग्रे वदामः । येऽमी शश्वत्प्रवृत्ता जगदुपकृतये ये पशोरप्यवार्य हिंसा तादृक्पशूनां सरभसरमणीबाहुपीडा तदर्थम् ॥१६॥ दस्योराराददृश्यान्नयशरणिमुखो बिभ्रतः पञ्चबाणांस्त्रस्यन्तः केऽपि सन्तः सपदि तरुणतां पूरपारे विशन्तः । वक्षोजद्वन्द्वतुम्बीयुगमुरसि निजे गाढमाबध्य नूनं मग्नाः संसारनद्यां न पुनरुदितये जातु दुम्बीभरेण ॥१७॥ का त्वं माया किमतेत्पृथगसि पुरुषादात्मनश्छद्मबुद्धेरात्मोदास्ते यथासावहमपि च तथा पर्यये पूरुषस्य । निर्णीता वीतरागैः परिषदि कथया सर्वथैवासतीति कि सन्नात्मा तथात्वं किमिति न समता मादृशामीश्वरेण ॥ १८ ॥ आः किं नाद्यापि मुक्तः प्रतिजनि जगतामायुरल्पं गुरुभ्यः श्रूयन्तेऽमी उपाया भवति विधिवशात्तावदायुः समाप्तम् । साधो किं तेन कायः किमु न धमनयः किं न नासासमीरः संचारी तासु न स्युः किमु धरणिधराः कन्दराः किं न तेषु ॥ १९ ॥ नासाश्वासावरोधादनिमिषनयनारम्भतः कम्पहानेमुग्धा काचिद्वनान्ते शबरसहचरी देवतैवेति मत्वा । कण्ठे धत्ते मधूकमजमतिधवलामादरेणानमन्ती राजिष्येऽहं ययायं हठकृतचरणः किंतु मुक्त्या रमण्या ॥ २० ॥ शश्वत्संघट्टनष्टये (?) परितुष शुचिभिस्तारकारक्तिकाभिः काल: कूटः प्रमाता तुलयति जगतामायुरूनाभिनाभिः । तस्मादेवातिहीनं भवति जनिजुषामात्मना कर्मदोषाद्वक्तुं जानन्ननीशः प्रभुरयमधिकं सह्यते सर्वमस्य ॥ २१ ॥
પપ
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नाडी काचित्सुषुम्ना प्रसरति परितो लम्बिका बद्धमूला ब्रह्मस्थानेन्दुबिन्दुप्रसरणपदवी सर्पवकाष्टवका । तस्या वक्त्रे कथंचिद्दिशति यदि मरुत्तृप्तियोगो विनाशी तुष्टय शश्वद्यतोऽमी हिमकिरणसुधां नाद्रियन्ते मुनीन्द्राः ऊर्ध्वाधोरोधसिद्धश्वसनगतिवशाद्भिद्यमाना परान्तद्वारानीता मृतांशप्रशमितमरणत्रासनिःशङ्कचारः । जीवस्तस्माच्चिरायुर्भवति किल जनः पिण्डमेवेहमान: सिद्धीस्तास्ता दधानो गगनचरजना दृश्यतादिस्वरूपाः धात: के तेऽपराधाः कथय मतिमतामिन्द्रियाणाममीषां संसृज्यन्ते मुनीनामलमिह वपुषामूनि येषां बलेन । बद्धेव श्वाससिद्धे मनसि परिणते पञ्च नो वञ्चयित्वा सिद्धे साध्ये कथंचित्सपदि परतरं ब्रह्म शुद्धं प्रयान्ति चत्वारो योगभेदाद्विविधमिह मनो वायवः पञ्च पञ्च द्विष्वः (?) साध्ये समाधिस्त्रिविधमुपगतं ध्यानमेकः परात्मा । सिद्धावस्थाश्चतस्रोऽप्यवयवघटनाकीर्तितेहाष्टसंख्या योगारम्भेऽयमुक्तः परमपरिचयः संतताभ्याससाध्यः कामाक्षामेतरेषु ज्वलनकचलिते मानिता नकचक्रे कान्ता कान्तेक्षणश्रीसरभसलहरीमग्नशीलोरुशैले । संसारक्षरसिन्धौ प्रविशति पुरुषः किं न रत्नद्वयं चेद्गोष्ठी विद्वज्जनानां परिषदि नृपतेर्भीतसत्त्वोपकारः संसारस्यास्य मोके विधिरतिसुकरो वर्णितोऽयं विचारान्नात्रापेक्ष्याः सहाया धनमपि न हितं वाससां नापि चिन्ता । नाहारारम्भदम्भो वसतिरपि तथा नो न शय्योपतापः
पाल्याः पुत्रा न दारा मणिकनकमयैर्भूषणैर्नार्चनीयाः
w
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
11 219 11
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केयं बाला वराकी तरलयति दृशौ मन्दमानन्दहेतू संशेते चेति चित्ते भवति न पुरुषः कोऽयमन्यः प्रकारः । आनन्दानाममैषां सततमलवतो पीतरास्यानिकृष्टास्तक्ति कुर्मोऽनभिज्ञाः शिथिलयति मदं नाधुनापीगेतत् ॥ २८ ॥ न जस्ता भूपतिभ्यो मृगपतिकुहरे निर्विशन्तोऽपि धीरा लीला येषां कदाचिद्विषधरवदने स्वाङ्गुलिक्षेपणेन । क्षुभ्यत्पञ्चास्यबिभ्रद्गजकुलकलहे ये च मध्ये भवन्ति स्फीतास्ते शान्तभावाः शिशव इव जिता लीलया वाणिनीभिः ।। २९ दृष्टं यद्दष्टमुच्चैरुदयति सुतरां मङ्गलाभावहेतुदृष्ट्ये (?) यत्रापवित्रं युवतिरपि भवेद्धर्मकमैकबन्धुः। तच्छेषे शुक्रयोगात्पुरुष इति परं तस्य चेत्पापवाञ्छा तत्पुण्यं कीटजन्म प्रलयसमुदयौ यत्र सद्यः स्वभावात् ॥३०॥ मातर्माये श्रुतासीरुपनिषदि परब्रह्मणस्त्वं द्वितीया लीलायन्ते प्रपञ्चप्रकृतिपुरुषयोः कापि शक्तिस्त्वमेव । भूयो भूयोऽनुभूतं यदि तव चरितं त्वद्वधे पुण्यमेव प्रारम्भः कुत्र पुंसः स्वत इव दुरितप्रागभावोऽपि सिद्धः ॥ ३१ ॥ लिम्पन्तश्चन्दनेन प्रतितनुसविषैः कण्टकैर्वा तुदन्तः सानन्दं वा स्तुवन्तः प्रतिपदकथया दोषमुद्भावयन्तः । ग्रासे ग्रासे नयन्तो मधुरमथ विषं निक्षिपन्तः कदा मे ते ते चैते समानाः सहजपरिणतज्ञानसिद्धिं गतास्याः द्वित्रैः सद्यः प्रसूतैः प्रथममुपचितं पञ्चषैर्जातदन्तः सप्ताष्टैर्वृत्तचूडै: पुनरधिकदशैः शैशवातीतपुंभिः । विंशत्या त्रिंशता वा परिणतवयसां सैकपञ्चाशतैवं द्यूते कालश्च कालीपणमुचितनुतः प्राणिभिनित्यमेव ॥३३॥
|| ३२ ।।
५७
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४ ॥
॥ ३५ ॥
॥३६ ।।
बद्धा रुद्धा विरुद्धा जनशशशिशवः खण्डिताः पुंवराहा दर्पान्धाः स्कन्धबन्धे नरपतिमहिषा लक्षिता वीक्षणेन । विद्वन्नागानुरागात्पथि पथि निहता ज्ञानसिद्धोऽपि सिंह: कालं व्याधेन नीतः स्ववशमिति जगत्कानने कर्मदावे यातायातेन खिन्नो निशि निशि सुतरां कालचौरो निरासो जीवं रत्नं समन्तान्मुमुषिषुरधिकं जागरूकस्य जन्तोः । द्वारे द्वारे कपाटं दृढमलघुतरं कर्म दत्त्वोपदिष्टं ध्यानं कृत्वा प्रदीपं श्वसनपरिभवं सर्वतः संनिरुध्य भित्त्वा भित्तिं समाधि विषयसुखकुशी कौशलेनैव सद्ये यामिन्यां जागरूके मनसि शशिमुखीप्रेममद्येन मत्ते। बन्धुत्यागापराधान्महिमनि गलिते पञ्चसु न्यकृतेषु मुष्णात्येव प्रमादाच्छसितघनमिदं प्राणिनां कालचोरः शीलं शीलं दिधक्षोः कलिदवदहनाबिभ्यत: पुण्यमेरोरन्तः सन्तो विशन्ति ध्रुवमिह जगती जन्मधूमोपतापः । तत्किं नाराधयन्ति त्रिपुररिपुपदद्वन्द्वमेघं (?) य एष ज्ञानापासारसेकाच्छमयति सपदि ज्वालजालं क्षणेन नाहं कस्यापि कश्चिन्न च मम ममता नाशमूलं किलैतन्नित्यं चित्ते ध्रियध्वं यदि जगदखिलं नाम मिथ्येति बुद्धिः एतस्याहं ममैतद्यदि मनसि तदा जन्मकर्माद्रियध्वं मन्यध्वं गर्भचर्मावृतिमभयपदं किंतु पुण्यं कुरुध्वम् मूकीभावो गरीयान्यदि गिरि भविता दोषवादः परेषां किं वा स्वेषां गुणानामनुकथनमदो भूयसा गौरवेण । दृष्टे वा साधुवादस्खलनमधिगुणे स्वापकर्षे तथोक्ते मित्रा मित्रोपकारा प्रकृतिविमुखता भूपतीनां सभासु
॥ ३७॥
॥३८॥
॥३९ ॥
५८
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४२ ॥
धीरे का कोकिलानां प्रसवममतया या न लीढा कदाचिधूर्तानामेव मोहः शिशुकविधिवशाज्जायते वायसानाम् । एवं ज्ञात्वाभिमानं मनसि विजहतां जायते बुद्धिरेका संसारक्षारवारांनिधिरपि मधुरो मुक्तिभाजां जनानाम् ॥४०॥ कस्येदं सद्म मृत्योः किमिति कलकलो भीषणोऽसौ जनानां शास्यन्ते पापवृत्त्या खलु धरणितलेनोपपन्नां किमेते । गङ्गानङ्गारिसङ्गात्स्खलदमलजलाकर्मकारुण्यपूर्ण स्वाधीना यत्र जिह्वा गिरिपतितनया यानि नामानि यत्र ॥४१॥ यज्ञाज्जातात्समस्ताच्छतमखपदवी याज्ञिकादन्यतोऽमी सिद्धे साध्ये कथंचित्तपसि तु रविता चन्द्रता चेत्तमोभिः । नाशङ्का यत्र कस्मादपि यदि पदवी कापि दूरेऽपि दृष्टा तस्यामस्यां रमन्ते हदि कृतपरमज्ञानतत्त्वा मुनीन्द्राः मा जायेरन्कदाचिज्जगति कृतधियो जातुचिज्जन्म दैवाद्यस्माद्विश्वोपकारो वितरतु भगवान्कर्म तत्सर्वसाक्षी । कर्माभावः कथंचित्स्फुरतु समुदितो यत्र जातेन भूयो जन्मारम्भः कदाचित्परिचितपरमब्रह्मणोऽद्वैतबुद्धः ॥ ४३ ॥ प्रीतिर्बन्धौ समृद्धे गतवति विपदं दुःखमेकान्ततो यत्तोषस्ते तावता चेत्तदमल भवता कानने सोऽनुभाव्यः । कार्यश्चित्तप्रमोदो मधु[प]समयवत्कोरकश्रीसमृद्धे माद्यन्मातङ्गभग्ने विटपिनि नितरां दुविनेयो विषादः अन्तापत्संपदेषा परिणतिविरसाः कान्तयामी विलासा आदावन्ते वियोगे परिचयमधुरे संगमे सज्जनानाम् । विद्यारत्ने प्रपन्नः स्वमतगुरुकथापक्षपातेऽभिमानो वस्त्वेकं तत्किमास्ते परिचयसमये यस्य सर्वे समाः स्युः ॥ ४५ ।।
॥४४॥
૫૯
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४७॥
यद्यर्थं त्यागहेतौ न भवति विभवस्तस्य कुत्रोपयोगः षड्वर्गादन्यतो वा विदधति च पदं कुत्र मासादयोऽपि । त्यागे तात्पर्यमस्य स्थितिरिति यदि तत्कोऽपि शान्तप्रकारस्तत्सर्वोपाधिशून्यैः शमविहगतरौ तत्समाधौ वसामः ॥४६॥ पुण्यारम्भेण सद्य:सुरपतिनगरस्यैव पन्थाः प्रकाश: पापेनान्यः कृतान्तः प्रतिवसति मुखो ध्वान्तसंक्रान्तिघोरः । योऽयं पन्थास्तृतीयः कतिपयपुरुषप्रस्थितिक्षीणभावो यात्रा तेन प्रयत्नादुभयपरिभवेनैव साध्या सुधीभिः कि केशैस्तेऽपराद्धं वसतिरपि कथं द्वेषिणी मित्र जाता किं पुत्री वैरभाजा कुलजयुवतिभिर्नाशितं किं न ताभिः । यत्ते तां तामवस्थां चिरमिति गमिता: कानने काधिकाधीर्यावच्चित्तं न रक्तं परपुरुषपदाद्वैतरागेण तेन । || ४८॥ भूयो भूयस्तनुध्वं विधिमधिकधनं यज्ञवृत्तेः समन्तात्सेवध्वं वा वनान्तं परिहतविषमा बन्धुवर्गं विहाय । तीर्थे तीर्थेऽधिपर्व प्रयतत तपसो पोष्य धर्मे यतध्वं यावच्चेतो न शान्तं सुखलवकणिका दुर्लभा तावदेव ॥ ४९ ।। गाढे गर्भान्धकारे चिरमुषितमनुच्छासमेकान्तदु:खे तत्पाके भ्रश्यताध: कति कति शिशुतायातना नानुभूताः । अद्य त्वं पापचित्त भ्रमयसि यदि वा यौवने चेतसं मां तत्तत्कर्मापराधादुपचितमसकृज्जन्मदुःखं सहश्च
॥ ५० ॥ सङ्गे गङ्गाशरय्वोर्नियमितमरुतोर्मन्त्रमावर्तयन्तः कुर्वन्तो वा वनान्ते समिधमनुविधं बोधयन्तो हुताशम् । अभ्यस्यन्तस्तपस्यां पुरमथनपुरीसंनिधौ ध्यानमन्तः सन्तो वा साधयन्तः परमपरिचयं वासरान्तं नयन्ति ॥५१॥
so
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वासेनैकेन केचित्परिणतपवना मासमेकेऽप्यथैके वर्षार्धं वर्षमन्ये क्षणमिव यमिनोऽभ्यासलेशान्नयन्ति। तस्मादभ्यासवश्य: पवनजयलयस्तेन चेत:स्थिरत्वं तस्योपायेऽनपायो गुरुपदपदवीसेवनं कारणं स्यात् ॥५२ ।। प्राणायामादिकर्मक्षपितदिननिशं निद्रया दूरमुक्तं शब्दादिभ्योऽवधूतश्रवसुखकरणग्रामसिद्धावबोधम् । वेदान्ताद्वैतवादश्रवणमननतो लोनमिथ्यावभासं पुंरत्नं यत्नसाध्या स्वयमिह वृणुते निर्मलाद्वैतसिद्धिः ॥५३॥ कार्पण्योत्पत्तिभूमिर्गुरुसुतसुहृदां वञ्चिकापण्ययोषिद्वाग्देवी दैन्यवाचां पररसमधुरस्वादलोलाग्रजिह्वा । चौर्यद्यूतद्रुबीजं नय पथि कतमो विभ्रमाम्बुप्रपात: शीलापस्माररोगे विधिरकरुण का सिद्धये केह तृष्णा ॥५४॥ रम्भाहासोपहासस्त्रिदशपतिशचीसख्यसौख्यं च मुख्यं पुण्यच्छेदे प्रमाणं तपति च रविता चन्द्रता जाड्यभूमिः । ताभ्यां येऽन्यक्रियेरन्गगनचरगणाः सन्तु ते चेति गोष्ठी शिष्टानां यत्र तस्यामुपचितमतयः कर्मणा किं विदध्मः ॥५५ ॥ शीतांशूष्णीषमध्ये हरिणमिषमिलल्लीलवास: शिरस्त्रे जातः कालो जरावांश्चिरसमयपुमान्विश्वकर्मैकसाक्षी । आकाशश्मश्रुमध्ये पलितकवलितं भास्वता साधकेन छिनं सज्जायमानं प्रसरति परितो रोमतारागणश्री: ॥५६॥ अह्रि श्रान्तः समन्ताज्जनिमृतिगणितैर्जागरिष्यन्निशायां प्रात: प्रारभ्यमौनव्रतगमितदिनान्भिक्षयन्घुकबन्धून् । सायं शेते कृतान्तो दिनकरशशभृल्लोचने मीलयित्वा मौनव्याजेन विप्रा मुषितविधिममुं निन्दयन्ति स्वयं तम् ॥ ५७ ।।
६१
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६० ॥
सूक्ष्मं सूक्ष्म विचिन्वन्नुचितमनुचितं कर्म जन्तोरनिद्रो मन्ये वृद्धः कृतान्तो घनतिमिररुजाक्रान्तनेत्रप्रकाशः । एकं चक्षुनिमील्याहनि तु शशधरं पश्यति प्रेतजातं रात्रावर्कं कथंचित्कलयति सकलं विश्ववस्तुप्रमोदात् ॥ ५८ ॥ भूयो भूयोऽपि पश्यन्भ्रुकुटिविषमितप्रेक्षणद्वन्द्वमारात्सावज्ञं यान्तमग्रे समुदितविमलब्रह्मतत्त्वावबोधम् । तेजोभूम्ना यदस्या स्फुटदिदमधुना दृश्यतेऽन्तः सकाचं चन्द्रं प्रातद्धितीयं तदरुणमसकृज्जायते सूर्यनामा ॥५९॥ गर्वः कस्माद्धतास्ते रणभुवि रिपव: साधु के ते मनुष्या धिग्धिक्कर्मैव तेषां क्षणविजयसुखं कर्म तादृक्तवापि। साधो कर्मैव किं तन्नियतिरिति यया सर्वमेतन्निबद्धं तस्य च्छेदे किमस्त्रं परिचितिरमलब्रह्मणो मुक्तिहेतोः कान्ता काचित्कुलीना स्मितसरसमुखी भीतिहेतुः पिशाची पुत्रस्नेहोपगूढं दवदहनधिया दूरतो मोचनीयम्। बन्धुर्यत्रापदन्धुः सुहृदपि नितरां घातुको दस्युवर्गः । प्राप्तास्तत्रापवर्गाध्वनि पुनरधुना जन्मविच्छित्तिहेतौ पञ्चापीमे मदीया: प्रतिजनि सहजा: पञ्चभूतानि तेभ्यो दीयन्ते तद्विभज्य प्रतिभुवि मनसि प्रापितोऽसौ सुधांशुः । आत्मन्साक्षी त्वमेकः पुनरपि यदि मामाश्रयन्ते कदाचिकर्माकर्तुं क्षमोऽहं विषयपरिचयो नष्ट एव स्वभावात् ॥६२ ॥ कर्णावाकर्णयेतामुचितमनुचितं त्वक्स्पृशेच्चन्दनादीनीक्षेयातां नितान्तं परतरयुवतेश्चक्षुषी रूपजातम् । मिथ्यावादाद्वदेद्वा मृदुरसरसने नासिके जिघ्र गन्धाद्बन्दीमोक्षो भवद्भिर्मम कृपणपटोरद्य लब्धः कथंचित् ॥६३ ।।
૬૨.
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वज्ञानैकहेत्वोः प्रकृतिपुरुषयोः संगमे पञ्च पुत्रा एकैकज्ञानभाजः कथमजनिषत प्रायशो बुद्धिमन्तः । सर्वेषां सर्वबोधः कथमपि भविता चेत्तदा विश्वभाजामुन्माद: कुत्र माता विधिरपि बधिरो लोकवृत्तं तु शृण्वन् ॥ ६४ ।। आरोहे दुर्गमायास्त्रिदशपतिपुरीदीर्घसोपानपङ्क्तेमध्ये धर्म स्वमंशं सपदि विदधतस्ते गुणानां स्मरामः । सद्यः सारम्भरम्भा स्मितलवकणिका लोलनेत्राञ्चलश्रीरद्धा बन्धुं भवन्तं क्रशयति तदिमं मार्गमेव त्यजाम: ॥६५॥ कर्माणि भ्रातरः किं स्वमनसि मलिना: कारणं धूयमादौ युष्माभिः संस्कृतेऽस्मिन्वपुषि समुदयो ज्ञानबीजाङ्कुरस्य । गोभिः फालेन पुंसां प्रसभमभिहते भूमिभागे शरादौ मिष्टः स्पष्टः समन्ताद्भवति हि नितरामिक्षुदण्डप्ररोहः ॥६६ ॥ द्विवेष्वेवावतारेष्ववहितमनसो मे भवन्तः सहाया धर्माः कर्मोपचाराद्भवत नहि मृषा यावदाराधयामः । पादद्वन्द्वं गुरूणां हरचरणदुघैः चित्तमारोपयामस्तिष्ठामो वीतरागैरमरपुरधुनीनीरतीरे वसामः ।। ६७॥ संसारक्षारसिन्धोरधरदलमिलत्ताम्रपर्णीतटान्तःप्रोन्मीलद्वासशुक्तिस्फुरदलघुरुचां दन्तमुक्तामणीनाम् । नास्माकं जातु लोभः क्वचिदमरधुनी पातुका तञ्जलित (?) मे किं मोकं शरीरं सपदि कृतधियो मुक्तिमासादयामः ॥ ६८ ॥ प्राप्तो बन्धाय हेतुर्निरवयवविभोः कर्मलेशानुषङ्गो दृष्टान्तो व्योम सिद्धं विशति कथमिदं गर्भमन्धान्धकारम् । व्यापारेणापि सिद्धः परगुणरचिते तान्यबन्धानुरोधो जीवास्ये चापराधात्प्रकृतिरिह भवेत्कायसर्गे सहायः ॥६९ ॥
१३
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७१ ।।
वीणावादेऽबलानां वचसि च तनु तं प्रेममादोषवादे विश्वेषां रूपजातं परमुपचिनुतां रूपतोऽन्याङ्गनानाम् । मिष्टं यद्यत्र सत्यं विधिषु परिणतं ब्रूत किं वोऽपराधादष्टानां वोऽपराधाज्जगति विचरतां नेह पारः कदाचित् ॥ ७० ॥ दारा जातोपकारा अजनिषत यतः प्रीतिभाराः कुमारा वित्तानीतानि यूयं विविधविधिमुखे स्वोपयोगं चिरेण । मित्राणि प्रार्थये वः स्खलितमपि कदा मित्रकार्यान्मनो मे कर्मच्छेदोद्यमाय क्षितिधरविवरे वासमीहामहेऽद्य अद्धा शुद्धा जरेयं यदनघचरणन्यासमात्रेण केशा: सस्नेहा एव देहे स्फुटमलिनरुचो नाम जाता विशुद्धाः । अस्या एवेन्द्रियाणि ध्रुवमदमनया बोधितानि प्रसज्य प्रायो नैवोत्सहन्ते क्षणमपि सहसोपासतेऽम्बामिव स्वाम् ॥ ७२ ॥ एकस्मिन्यस्य वासो नयवति चपला निश्चला यत्र नित्यं क्षीणेनैकेन सख्या नियमयति रिपून्पञ्चपञ्चापि यश्च । स्थैर्य येनाद्य नीतो रसयति न रसश्चन्द्रसूर्याध्वनीनो ब्रूते काचित्कुमारी भवति स पुरुषो मां वृणीतां बलेन ॥७३ ॥ चाञ्चल्यं मुञ्च चेतस्त्वमणु ननु महद्भूयसे येन तत्तत्सर्वं कुर्वे न गर्वस्तव झटिति गते: प्रीतिभागस्मि साधो । आस्ते कश्चित्प्रभुर्नस्तमिह न भगवानाप्तमेकान्ततस्त्वामात्मानं चेन्न कुर्यात्पुनरपि विषयात्को निवर्तेत मूढः ॥७४ ॥ मुग्धत्वं शैशवीये प्रतिविशति पुनौवनीयेऽभिलाषा ये जाता भोगहेतोः प्रतिवसति ततो नर्तिता वानरीव । तत्रैते वार्धकीये प्रसरति विषयोऽसौ विषप्राय एव प्रायोऽवस्थाधिकेयं व्यभिचरति मनोवाञ्छितं यत्र जातु ॥७५ ॥
६४
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्यारम्भो न दम्भो विधिरपि यजुषां नैव दम्भ: कदाचिच्छासस्तम्भो न दम्भो व्रतविधिनियमो नापि दम्भस्तपो वा । विज्ञाय ज्ञानदम्भो वितरणमधिकं नापि दम्भो धनानां भावेनैकेन हीनं निखिलमिदमहो दम्भमुद्रां वहामः || ७६ ॥ विज्ञा यज्ञेन वित्तव्ययमुषितमहाकोशजातेन पुण्यं तीर्थे तीर्थे तपस्याक्षपितदिननिशं जायते यत्तु किंचित् । कुर्वद्भिर्वोपवासान्व्रतमृतुषु नवं क्लेशतः पालयद्भि
ानेनैकेन सद्यः फलमधिकतरं जायते योगभाजाम् ॥ ७७ ॥ नो मौनं नापि दैन्यं न गुणगणकथा नापि कन्था न पन्था न त्यागो बान्धवानामनशनमपि न स्नानमेकान्तो न । मातर्मातर्वचो न क्षितितलशयनं नापि न (?) क्लीबता वा वैराग्यं नाम बोधो यमदमकलनामात्रया स्वप्रकाशः ॥७८ ।। साक्षात्कारोऽप्यणूनां प्रसरति पुरतो योगिनां यत्समाधावन्तर्गामीति चक्षुस्तदिदमिह महो को न वेदप्रसिद्धम् । पुंसोऽधीनो विहार: करणपरिकरस्येति सिद्धं न विद्मः पापे पत्यौ सहाया: कलुषमतिजुषस्तन्न मा निन्द जीव! ॥ ७९ ॥ शब्दादानोपयोगं श्रवणमिदमहो तस्य लोकेऽपराधः कोऽयं पापप्रवृत्तौ प्रभवति करणं नाम भोगाय पुंसः । सुप्ते मत्ते प्रमत्ते जलरयपतिता याति नौः कर्णधारे जात्यैवाचेतनायाः खलु कलुषलवः कोऽपि संभावनीयः ॥८० ॥ आकाशस्यात्मसिद्धरपि रविशशिनो: पर्वते या नितान्तं सायं प्रातः प्रकाशक्षतिरिह विदुषा कारणं चिन्तनीयम् । जातो वातो यदस्माद्दहनसमुदयोऽभूत्ततोयास तस्मा (?) त्ताभ्योऽभून्मेदिनीयं सदुरितपुरुषासङ्गिनी कर्म तस्याः ॥ ८१ ॥
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अव्यक्तं नाम किंचित्प्रकृतिरिति महाञ्जायतेऽस्माच्च तस्माज्जातोऽहंकारनामा प्रकृतिमहदहंकारतः पञ्च तत्तत् । तेभ्यः पञ्चेन्द्रियाणि त्रिगुणगुणलवप्राप्ततत्तद्ब्रहाणि प्रायस्तैरेव भुङ्क्ते निजविषयरसं पूरुषः कर्मबद्धः माता वा मातुलो वा प्रभुरपि जनको बान्धवो वा सुहद्धा विद्याभ्यासे सतीर्थ्यास्तपसि सहचरा गेहिनी वा सुता वा । प्रेमस्थानानि तुल्या गुरुपदपदवीरेणुनानातु (?) नामी यद्वाङ्मात्रेण दृष्टिर्भवति नवनवा ब्रह्मपर्यन्तमार्गा वेदा: शास्त्राणि गाथा मुनिभिरभिहितानीतिहासाः पुराणान्यास्यश्वासप्रवृत्तेर्मलिनतररुचीनीतिनेहामहेद्या । यद्द्रष्टुं नैव कस्मादपि सहजशुचिस्फीतसारं विशुद्धं तद्ब्रह्मप्रीतिहेतोरचललयलवप्राप्तबोधं भजामः
Acharya Shri Kailassagarsuri Gyanmandir
गार्हस्थ्यं नाम धर्मो भवति यदि महान्बुद्धिरित्याद्रियध्वे 'जातामेतां विवेकात्परिणयत सुखं शान्तिकामां कुमारीम् । देहे गेहे चरन्तो जनयत च सुतं ज्ञानमानन्दकन्दं सद्यः संतोषयन्तो मरुदतिथिवरात्पञ्चपञ्चाध्वनीनान् निर्वाणं गन्तुकामस्त्वमसि यदि तदा मुञ्च कर्माणि दूरादेकं तद्ब्रह्म चित्ते कुरु सपदि महामोहसंदोहहारि । बोधे यस्यास्य सद्यो विषयविषधरो नैति पार्थं कदाचिनैवं नैव प्रभावं प्रकटयति निजं सत्कृतं दुष्कृतं च चक्षुः किंचिद्विवक्षु त्वमसि न विदितं कैतवं जीवबन्धोजवस्यैतस्य गर्भे दुरितमनुभवन्मोचितो ऽसौ मयैव केनोपायेन साधो विषयसुखभरात्स्वं निवार्य प्रयत्नादन्तर्गामीह भूत्वा सममपि मनसा ब्रह्म दृष्टं कदाचित्
1
ss
For Private And Personal Use Only
॥ ८२ ॥
॥ ८३ ॥
11 28 11
112411
॥ ८६ ॥
।। ८७ ।।
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दातीतं यदन्तः किमपि न विषयः स्पर्शनस्यापि कश्चिन्निर्गन्धेनैव नासा प्रभवति रसनास्वादहीने किमर्था । अन्तर्गामीह भूत्वा तदमलममलानन्दसंदोहहेतुं पश्यामि ब्रह्मजिह्येतरमुदितभवस्वादवैरस्यमञ्चत् योगश्चेतोनिरोधे परिचितपरमब्रह्मकर्मेति मन्ये तस्योपायाः कियन्तो यमनियममुखान्यष्ट ते वर्णनीयाः । येषामभ्यासयोगे समुदयति शमश्चेतसः स्यात्स्थिरत्वं साक्षात्कारः समाधौ प्रभवति विमलब्रह्मणोऽद्वैतसिद्धेः आत्मन्यध्यात्मयोगो मुनिभिरभिहितः स्वानुभूतश्चिरेण ख्यातः केनाधुनायं बहिरपि न भवेद्यत्प्रपञ्चः समस्तः । साक्षात्कारो ह्यमुष्य प्रथयति सकलं विश्वजातं हि मिथ्या चक्षुश्चेदन्तरात्मन्यवहितमनिशं क्षोदमात्राश्रयेण
Acharya Shri Kailassagarsuri Gyanmandir
Sto
For Private And Personal Use Only
11 22 11
॥ ८९ ॥
॥ ९१ ॥
देशे सक्तो विविक्ते भयविकृतरुषां हेतुरिक्तेति रिक्ते नात्यन्तं शीतभाजि प्रतपनरहिते चोच्चशब्दादिवर्जे । अस्मिन्नास्तीर्यवर्यं पृषदजिनमलं कोमलं वा विकाद्यं (?) कौशेयं वान्वगाहि प्रचुरशुचिगुणं चासनं कल्पनीयम् कृत्वा पद्मासनाख्यं दृढमधिकलयं नातिदीर्घोर्ध्वकायः कम्पं निर्जित्य तन्वा स्थिरतरनयनो नासिकाग्रे निमीलन् । पाणावुत्तानसंस्थे करतलमपरं धार्यमुत्तानमेव ज्ञेयं योगाङ्गमाद्यं प्रभवति न यतो व्याधिरालस्यमस्मात् सिद्धानामासनानि श्रममदमदनव्याधिबाधोद्धुराणि यानि ख्यातानि तेषामपि च परिचयः सेवनीयः प्रयत्नात् । तस्माच्चेतः स्थिरत्वं भवति च मरुतः साध्यमार्गप्रवेशो नालस्यस्योदयः स्यादिति हठयतिनामेकतो वल्लभः स्यात् ॥ ९३ ॥
॥ ९० ॥
॥ ९२ ॥
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९४॥
॥९५ ॥
॥९६ ॥
अभ्यासेनासनानां प्रतिदिवसमथालस्यमौत्सुक्यमन्तजित्वा निद्रां च योगी गुरुचरणरजश्चिन्तयन्स्वस्थचित्तः । प्राणायामं विदध्यात्वहिरभिसुरते मारुतानेकनासारन्ध्रेणापीय तूष्णीं धमनिमुपचितां पूरयेत्रिस्तरङ्गः कर्मैतत्पूरकाख्यं तदनु वितनुते कुम्भकं नीतमन्तर्वायुं नाड्यां निरुद्धं समयगणनया तुल्यया पूरकेण । नासारन्ध्रेण भूयस्त्यजति च मरुतः कुम्भितानल्पवेगान्मात्रास्मिन्पूरकस्य प्रभवति नियतं रेचकं कर्म चैतत् मात्रैकोङ्कारपाठैद्विरधिकदशभिस्तादृशो द्वादश स्युसत्राश्चेत्सिद्धमेतत्प्रणवजपविधिस्तत्परं निर्जयोऽपि। प्राणायामो विधेयो जपविधिविरहादेष सिद्धो जपाख्य: स्यादेतन द्वितीय क्रमकथनतया प्राणसंरोधनामा चान्द्री नाडी दिने चेदुदयति रजनी स्यात्तदा योगमार्गे भानोर्नाडी निशायां भवति दिनमिदं संधिरेतन्ममत्वम् । सूर्येणापूर्य सम्यग्ध्रुवमिह शशिना रेचयेज्जातशातः संकेतोऽयं मुनीनां पवनविधिपुषामेतदर्थं विचारः प्रत्याहारं तृतीयं वपुरभिदधति ज्ञानिनो रिच्यमानं कुम्भीभूतं समीरं प्रणयगणनया तुल्यमापूरकेण । नीतं नासापुटेन प्रथममुपचितं येन चान्येन तस्मान्मन्दं मन्दं विहेयं स्थिरतरमनसा योगिना ध्यानयोगात् येनोपायेन वायुः प्रविशति यमिनः पश्चिमे मार्गसंधौ तत्राधेयः प्रयत्नः पथि पथि विमले तत्र तत्र क्रमेण । कामन्बिन्दुस्थलीनां सपदि परिसरं वायुरेकान्तसुस्थः स्वादुं बिन्दुं सुधाया वपुषि च सकले सेचयन्स्थैर्यमेति
॥ ९७॥
॥९८ ॥
॥ ९९ ।।
६८
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगस्याङ्गं चतुर्थं वदति बुधजनो धारणेति प्रसिद्ध यस्यामस्यामिलाया वदनपरिगतं नीतमन्त: समीरम् । भूयो जातं सुषत्रो (खं नो) दरवरकुहरे निस्तरङ्गं स्थिरं च मात्रायोगेन मुञ्चेद्वपुषि च सकले जायते शून्यतापि ॥१००॥ ध्यानासक्त: स्थिरास्यः कियदशनकृताहारतोषस्तपस्वी जित्वा सर्वेन्द्रियाणि प्रसभमुपगतः खेचरत्वं प्रसिद्धः । सिद्धिर्वाचामनी वा स्फुरति च परितो जातसंतोषपोषो निर्दोषः पूरुषः स्यादिति नियततया धारणा कर्मणीह ॥१०१ ॥ लीनं स्वात्मानमात्मन्यवहितमनसा चक्षुषा चान्तरेण भिन्नं ध्यानेन कृत्वा कलयति लयतो निर्विशेषात्मवृत्तिः । मूर्छारूपं लयं यव्रजति बुधजनो मीलिताक्षो विनिद्रो मात्रां द्वित्रि (?) प्रपन्नां स्थिरपवनगतिः शश्वदभ्यासयोगात्।। १०२ ॥ मुञ्चेच्चेतश्चलत्वं नयनपथबहिर्भूतमर्थं च पश्येज्जानीयाद्दूरतोऽपि श्रुतिपथरहितं शब्दमाकर्णयेच्च । निर्णेतुं भावि वस्तु प्रभवति निजया जातया ज्ञानबुद्ध्या यत्रेदं ध्यानमङ्गं तदिदमुपगतं योगिनो मुक्तिसिद्धोः ॥१०३ ॥ आकाशस्येह मध्ये खगसदृशमनुस्यूतमाकारभावं नीरूपं वस्तु किंचित्कलयति मनसा रूपवच्चेति मत्वा । चिन्तातीतो न शून्यो वियदिह विहगाकारमाधारमात्रं सत्येनासौ समाधौ रचयति परमान्भौतिकाणून्परेव ॥ १०४॥ मन्दं मन्दं यदन्ता रचयति वपुषो मध्यमक्षिप्रपन्नं रुद्ध्वा द्वाराणि सर्वाण्यपि नवगणितान्याहतो ध्यानमार्गे । निष्कम्पा तालुमूले स्थिरयति रसनां चक्षुषी मीलयित्वा पीयूषं स्वादु सद्यो रसयति गलितं दन्ततो लग्नदन्तः ॥१०५ ॥
se
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नोत्पत्तिः स्याज्जराया मरणमपि भवेद्दूरतो ऽस्मान्नराणां नाहंकारो न रोषः सकलजनहितः सत्त्वसंतुष्टचित्तः । वायोरभ्यासलीने यमविधिषु रते योगवित्सिद्धबुद्धिः सिद्धिं निर्वाणमार्गप्रचरणमृदुताकारणानीक्ष्यमाणः कर्मण्यध्यात्मसंज्ञे समुदितविषयावज्ञया चित्तवृत्तेरौत्सुक्ये चापनीते व्यवहितविगलन्निद्रया जागरूकः | अत्यन्तं नाशकासवतिन (2) निरशनश्चित्तजाग्रन्न यस्यै दीर्घायुः पूरुषः स्यादिति नियमविधौ दत्तनित्यावधानः इत्यङ्गेषु स्थिरेषु प्रभवदुरुशमः क्षीणसर्वापराधः श्रावं श्रावं गुरुभ्यो बहु ( ? ) मुपनिषदं ब्रह्म निर्णीय सम्यक् । कृत्वा साक्षादशेषं जगदपि लयतो लीयमानं तदन्तयोगी संसारसारं फलमनुभवति प्राप्तब्रह्मैकरूपः
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधनदराजकविविरचितम्
॥ श्रृङ्गारधनदशतकम् ॥ सिद्धार्था कनकाक्षरेण कलिता यस्य प्रशस्तिः स्वयं, देवी शैलसुता महेशरजतप्रस्फारपट्टेऽभवत् । लक्ष्मीर्वा मुखैरितन्मरकतप्रासादवक्षः स्थिरा दाम्पत्यं रतिकामयोस्तदवतादानन्दजीवास्पदम् मेरुर्मानितया धनैर्धनपतिर्वाचा च वाचस्पतिभगेनापि पुरन्दरः शुचितया दानेन चिन्तामणिः । गाम्भीर्येण महोदधिः करुणया कोऽपीह तीर्थङ्करः, श्रीमालो धनदः कृती वितनुते शृङ्गारपूर्वं शतम्
७०
For Private And Personal Use Only
॥ १०६ ॥
॥ १०७ ॥
॥ १०८ ॥
॥ १ ॥
॥ २ ॥
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
जात्या दोषपराङ्मुखाः परगुणप्रीत्या कृति सज्जनाः, पश्यन्तु प्रतिवासरं निजधिया संपादयन्तो रसान् । यज्जानन्ति वदन्तु तत्खलु खला नाभ्यर्थना तेषु चेचूकैस्तावदनादृते दिनमणौ प्राप्तोऽर्थलाभः कियान् आरब्धा शतकत्रयी पृथगिह प्रायः स्थितिर्मादृशां शान्ते वर्त्मनि कर्मणां नयविदां तोषो भवेज्जातुचित् । शृङ्गारः प्रथमं तथा रसवतां हेतुः प्रवृतौ यतो बालानां कटुकौषधप्रणयने देयः पुरस्ताद्गुड: माधुर्यं स्मितमीक्षितं चपलता यूनो: कथासंभ्रमो व्याजेन श्रुतिमुक्तिमालिवचने स्वाभाविको वकिमा। आलस्यं गतिचातुरी मनसिजो रत्या समं खेलनी बालायाः करतालिकामुपगतं सख्योरिदानी मनः वक्षो वीक्षितमादरेण सहसा स्पृष्टो वलिप्रक्रमश्चेतश्चिन्तितमुत्सुकं जघनयोरापीनता तर्किता । तन्व्या लोचनलोलतापि कलिता प्राप्तेऽचिराद्यौवने मुक्तोर स्थलमावृतं सुवदनाकण्ठे स्थितं लज्जया कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन मूषाद्वयं कुर्वाते रससाधनाय विधिवत्कस्तूरिका मुद्वया । अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया निर्याता रसबिन्दवो बहिरितो हारस्य मुक्ताच्छलात् सेकं सेकमुरोजहेमकलशीयुग्मेन नाभीदाल्लावण्यामृतवारिणापुषदियं शृङ्गारवल्ली हृदि । उन्मीलन्स्मितसूनसौरभभरः श्वासानिलस्तोषकृ द्वक्वेन्दृदयलालितोदरचरीच्छायेह रोमावलिः
॥
७
॥
।।
८
।।
७१
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९ ॥
॥१०॥
॥ ११ ।।
धन्यं कुण्डलमेतदुत्तमवधूगल्लस्थलीचुम्बनं शश्वद्यल्लभते परं स गुणवान्हारः स्तनाश्लेषकः।। अस्माकं तु खलेन केन विधिना स्थाने स्थितिनिर्मिता हन्तेत्थं रटतीव खेलदबलापादे रणन्नूपुरः दीर्घाभ्यर्थनया कथं कथमपि न्यस्तं पुरो वीक्षसे जानीषे न किलालसा न वृणुषे त्रस्तं दुकूलाञ्चलम् । यावव्यञ्जयति स्थितो हदि निजं नायं कपोले यशस्तावत्तन्वि विधीयतां प्रतिकृतिस्ताहक्स्वयं दुर्लभः छत्रं वक्त्रसुधानिधिर्वजविधौ मत्स्यौ चलच्चक्षुषी लावण्यामृतनिर्झरा तनुरियं पीना नितम्बस्थली । रैसिंहासनमुन्नतं कुचयुगं कुम्भौ करौ पल्लवौ सानन्दा जलहारिणी रतिरहो कामाभिषेकोऽधुना साध्वी गायति किङ्किणी स्तुतिपटुवैतालिको हंसको बाणा: पञ्च विलोचने स्मितमिदं दन्तच्छदो नासिका। चापो भूरिति पञ्चबाणसमयो यस्यामिदानीमहो सा त्वं वक्षि न जातु किं सुवदने चेतोऽनुरागास्पदम् तल्पे पल्लवकल्पिते सुनयना शेते निधायोपरि स्वच्छन्दं करपल्लवं स्तनयुगस्यारामरम्योदरे। लक्ष्मी वीक्षितुमागतस्य सुहृदः कामाभिषेकोत्सवे रक्ताशोकनवप्रवालकलितं हैमं नु कुम्भद्वयम् अद्याश्लिष्य निपीय गाढमधरं नीत्वा च वक्षःस्थली प्रक्ष्यामि स्मितपूर्वकं प्रतिदिनं माऽसौ यथा पृच्छति । निर्धार्येति दिने न चेतसि निशि प्राप्ता गृहं प्रेयसो बाला न क्षरमुत्तरं वितनुते पृष्टा प्रियेणादरात्
॥१२॥
॥ १३॥
॥ १४॥
(०२
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५ ॥
॥१६॥
॥ १७॥
कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः । सख्यः कामकथोपचारचतुरा: संभोगकालेऽधुना मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः जन्मारभ्य न यावदद्य सुभगंमन्याक्रमो हापितः स्वैरं तिष्ठतु कान्तया स रमतां मा मां नयध्वं बलात् । इत्थं जल्पति यावदेव सुमुखी तावत्क्षणादागत: कान्तस्तल्पमलंचकार च वदन्कस्येदृशी संगतिः अज्ञास्ते सुहृदालयोऽतिपिशुनास्त्वं कर्णयोर्दुर्बला दृष्टे सागसि वल्लभे मृगदृशां मानः स्वयं जायते । लोको हासरसाकुलः परगृहे प्रेमोपभेदोद्यतो ह्याखुर्दन्तमुखेन खण्डयति सत्यद्धाम्बरं हेलया पृष्टः कातरतां विहाय शयने मानापराधौ कदा जायेतामिदमुत्तरं कथितवान्स्मित्वा चिरं चिन्तय । बाले संप्रति नैतयोस्तु समयः श्रुत्वेति हासच्छलादालीभि: समकालमेव समयं दृष्टा चिरात्तर्जनी स्निग्धे तादृशि नौचिती परुषता दृष्टेऽवहित्था कथं धीरं सस्मितमालपत्यनुदिनं निर्हास्यमास्यं कुतः । निद्राणं तनुरोम तिष्ठति पुरा तत्संनिधावादरात्सख्यो मानमुदाहरन्तु कलहे बालोद्यमः कीदृशः धैर्यं मुञ्च कुरुष्व मानममलं तद्गौरवस्यास्पदं मानादेव गुणोदय: किमधिकं दासायते वल्लभः । उक्ते घेहि मनो निशभ्य सकलं तूक्ता वयस्यास्तया दत्तं नाम मनोऽन्यतो न विदितं दत्तं कथं दीयते
॥ १८॥
।॥ १९ ॥
॥२०॥
03
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २१ ॥
|| २२॥
॥ २३ ॥
यामः पूर्वनिशोपभोगकथया नीतोऽपरो निद्रया नीतः कोऽपि वयस्यया सह रताम्नायोपदेशक्षणात् । स्नानाकल्पविकल्पकल्पनविधेरन्यो दिनस्य क्षणात्तल्पे वासकसज्जया युगसमो यामो निशायाः कृतः आकल्पं विरचय्य तल्पममलं सज्जं विधायादरादालीभिः कथया कयापि समयं वारान्बहून्पृच्छती । द्वारे निश्चललोचना परपद्ध्वाने तमेवागतं मन्वाना निजमन्दिरै रसवशाद्धन्यस्य बाला वसेत् गच्छ त्वं सखि वाचिकं लघुपदं नीत्वा नयैनं शठं कुत्रास्ते नु वदन्निजेन सुहृदा केनापि तत्तद्वचः । गच्छामो यदि लाघवं ननु परा हासाय दीर्घाननाः का वा गौरवलाघवादिकलना वश्ये तथा वल्लभे आकल्पो मलिनो भविष्यति मनाग्भूयोऽधुना धीयते भुक्तं तल्पमथोज्झितं च सहसा सख्यः परिस्तीर्यताम् । संकल्पेन विधाय संगमसुखं जातावबोधा पुनधन्यः वासकसज्जया प्रतिपदं प्राणाधिकं स्मर्यते पत्त्राली चिरलालिता करतलस्पर्श कपोलाद्गता लुप्तो रागपरिग्रहोऽधरतले तद्वाचिकालापतः। लीलातामरसं मलीमसमभूदुच्छासतोऽधः पतत्संकेतालयतल्पकल्पनपरा तेऽध्वानमन्विष्यति मानश्चेतसि नाथ ! वासकलहो नालिङ्गने मेति न स्वैराभाषणमौनिता न शयने वैमुख्यबुद्धिश्च न । सीत्कारोऽधरखण्डने न सुरते मुग्धाक्रमो नेति ना पुंभावं गतया हठादभिहितः स्त्रीत्वं गतः पुण्यवान्
॥ २४॥
॥२६॥
७४
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धूपेनागुरुजन्मनाथ सुमनोमालाभिरत्यादराद्दीपं दैवतमामनन्ति सुदृशामानर्च पत्युः पुरः । ज्ञानोन्मेषदृढप्रकाश भवतः कुर्वे प्रणामाञ्जलि सद्यः कज्जल(?) मुद्वमायमधुना कान्तो रतायोत्सुकः मानेनासि सखि क्षमा शिशुरयं न प्राणनाथोऽपि ते नास्माभिः सखि वञ्चितासि कतमस्ते खण्डिताया भ्रमः । भुक्तासीति न कथ्यते कथय तत्का नाम ते चातुरी पत्त्राली न मलीमसा न मलिनो जातोऽङ्गरागः क्वचित् युष्मासु स्वयमुत्थितासु शयने लुप्ते चिरान्मण्डने मा लज्जस्व नवं लिखाम दयितो मां याचते स्मासकृत् । भावैरष्टविभागतोऽनु रचना: प्रत्यूहमासादिताः प्राप्तेयं नवमी कथं कथमपि प्रातस्ततोऽभूदहः स्वादङ्गादवतार्य नूपुरयुगं न्यस्तं सखीपादयोमध्ये दीर्घनिनादिनी मणिमयी बद्धा दृढं मेखला । ज्योति: पूरमुःस्थले कृतनवं हारं प्रियप्राप्तये मुग्धा गच्छति मन्दमन्दमुदितत्रासा जनावेक्षणात् तल्पे जल्पितमल्पमेव तदनु व्याख्यातमन्तर्गृहे पारेद्वारमुदाहृतं प्रतिपदं व्यावृत्तमाराद्बहिः । सीमान्ते प्रतिदृष्टमध्वनि हठादाशङ्कितं प्रौढया कान्तोत्सङ्गतले तयाखिलमलं तत्संहृतं वाचिकम् वैमुख्येन शयानयान्यरमणीनाम्ना समाहूतया नाश्रावीति निमीलितं प्रलपितं मिथ्येति निद्राहता । उद्यद्वेपथुना द्वयोर्यदचलत्तल्पं तदाभ्यां छलात्रस्यद्भ्यां च परस्परेण कलितं नीरन्ध्रमालिङ्गनम्
७५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।। २७ ।।
॥ २८ ॥
॥ २९ ॥
|| 30 ||
॥ ३१ ॥
॥ ३२ ॥
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
वारं वारमुदाजहार रमणी दृष्यन्तमेकान्ततो दम्पत्योः कलहोपहाससमये कश्चित्सखीनां पुरः । रुष्टा तेन मनस्विनी नु सुभगंमन्यः प्रियो नाधुना चित्ते मानमवीवसत्किमधिकं जात्यैव वामाः स्त्रियः उच्यन्ते नु विशेषका न रमणीवक्त्रे विशेषः क्वचितेभ्यस्ते खलु वेधसा विरहिणोः सृष्टोऽन्तरायः क्षणम् । सायं सायमनीदृशं यदपरं तत्प्रातरालोक्यते जाड्योन्मुक्तनिशीथपार्वणविधुध्वंसाय मीमांसयत्(?) नियूंह: सुखमावयोर्मधुरयं न स्यात्तपतुस्तथा । संतापाय वियोगिनोरिति मुहुः श्रुत्वा पिपासोर्वचः। बाला पृच्छति सस्मितं न मुकुलं स्यान्मल्लिकायां कथं निर्गन्धा वनपाटला कथमसौ तन्नाथ ! मे कथ्यताम् प्रावृष्येष्यसि वासरास्तु बहवो मध्ये तपो दु:सहः वातारो नवमल्लिकासुरभयो यत्रापरे मारुताः । धारामन्दिरमार्द्रतल्परचना चन्द्रातपश्चन्दनं यत्स्पर्शेन विषायतेऽखिलमिदं प्रायो वियोगक्षणे यास्यामीति न यावदीरितमनुप्राप्ते कथागौरवे तावन्नमणि न स्खलत्प्रतिवचा वासः स्खलद्बध्नति । चिन्ताश्वासनिपीतपीतिमतनुस्तावद्गभीराशया नासामौक्तिकमात्रभूषणमणिदृष्टा मया प्रेयसी मा काकं दधिभक्तमाशय मुहुस्तिर्यत्करः किं वदेदस्य ज्ञानविबोधनाय विधिना सृष्टो धरायां पिकः । कण्ठे चेद्दधि कोकिलस्य कुरुते तत्कण्ठकुण्ठस्तदा नोच्चैः पञ्चममातनोति सुदती जीवेत्कथंचित्तदा
॥ ३६॥
॥ ३७॥
॥ ३८॥
७६
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३९ ॥
|| ४० ॥
॥४१॥
प्रालेयाचलनिम्नगाभिरभितो मार्गे निरुद्धेऽधुना प्रावृष्येति न यक्षराजककुभस्तन्वी कथं जीवति । इत्यालापपरम्परां श्रुतवती त्वासां सखीनां मिथो बाला पृच्छति साधु रावणपुरीद्वारध्वनो वासरान् आकर्णाञ्चितधन्वनः करिवरव्यापादनायोद्यताविन्ध्यालेख्यमहाटवीषु मृगयोत्साहे सखीनां पतीन् । कोदण्डाञ्चलबद्धनिर्मदशिखिप्रस्फारपिच्छध्वजं प्राप्तं स्वं पतिमालिलेख सुदती गर्वाज्जहासोच्चकैः यस्मात्पीनपयोधरद्वयमिदं कृत्वोपधानं सुखं स्नातौ दर्पकदम्पती मृदुतनावस्यां शयाते चिरात् । किंचिच्छ्यामलमग्रतस्तदुभयं पाण्डुस्वभावादहो धम्मिल्लाङ्कनिमग्नतैलशबलच्छायां ततो लक्ष्यते मञ्जीरद्धयमेतदङ्गदयुगं ग्रैवेयकं कुण्डले ससैतानि विलोकय प्रभुरसि स्वैरं सपत्न्याः पुरः । किं ब्रूमः पतिदेवता वयमिति व्याहृत्य पत्युर्ददौ सीमन्ताचलपद्मरागशकलं बाला बलादञ्जलौ लीलातामरसं विपक्षरमणीहस्ते निरीक्ष्यादरादावेशादुपविश्य सामि सहसोड्डीनैरलीनां गणैः । गुञ्जत्सौरभलम्पटालिपटलीश्यामं तदेवात्मनो मा दृष्टेति ललज्ज कापि रमणी तत्याज दूरेऽम्बुजम् प्रेयस्ताडनकर्मणीदमुचितं निर्वापकं तेजसो लज्जानमणि लोचनाञ्जनरुचः सौभाग्यसंपादकम् । प्राप्ते प्रेयसि मन्दिरं तदपरं लीलारविन्दं पुनः शय्योत्थायमपाचकार रमणी सौधाबहिः सत्वरम्
॥४२॥
॥४३ ॥
।। ४४॥
७७
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ४५ ॥
||४६ ॥
।। ४७ ॥
क्रीडासद्मनि कापि कौतुकवती क्षीरोदपूरोदरे निद्राणं हरिमालिलेख निखिलप्रारम्भमुद्रागुरुम् । पूर्वं दक्षिणमीक्षणं भगवतो ध्यात्वा हसन्ती क्षणं पश्चाद्धाममलीलिखत्किमु निशा यस्यां न गाढं तमः मात्रा चित्रविशेषलेखनविधावादिष्टपूर्वा चिरं विष्णोर्जागरणोत्सवाय सुदती रेखामधादग्रतः । कैलासाचलगामिमानससर: स्वच्छं लिखेत्यादृता क्रीडाशैलसरश्चकार विकसज्जाम्बूनदाम्भोरुहम् नष्टे तेजसि बान्धवे विधिवशाझ्यावापृथिव्यौ मिथः कुर्वाते सलिलाञ्जलिं मरुदसावद्यापि नोत्तिष्ठते । आक्रान्तेन महौजसा च वियता क्षिप्तं यदन्धं तमः प्रातः पीतमनिच्छया तदधुना विष्वग्वसेन्मेदिनी वारुण्याञ्चलवायुनोपशमिते भास्वत्प्रदीपेऽधुना कि चिन्वन्ति नवाञ्जनं सममिदं शृङ्गारमाधित्सवः । किं वा सत्रिभिराहतेषु पतिषु व्योमैकगेहोदरे सद्यः संप्रति शेरते दश दिशः सत्यं सुखं यातरः मुग्धे माभिसर स्वमन्दिरमलं कुर्वानय प्रायशः प्रेयांसं तव साहसं न घटते तथ्यं हितं ब्रूमहे । सद्यस्त्वन्मुखचन्द्रिकाभिरभितो लीढेऽन्धकारेऽधुनाप्यन्यासामभिसारसाहसरसे जातोऽन्तरायोऽधुना मञ्जीरं त्यज मुञ्च मौक्तिकसरं मा मल्लिका: शीलय नीलं वा परिधत्स्व चारु वसनं वाचं नियच्छादरात् । मन्ये स्यादभिसारिका न भवती दूरे ध्वनि प्रायशस्त्वच्छासानिलविप्रलब्धमधुना प्रातः समुज्जृम्भते
|| ४८ ॥
|॥ ४९ ॥
॥ ५० ॥
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५१॥
॥५२॥
॥ ५३॥
उड्डीना स्नपया त्वया ननु जिता गत्या निमग्नाः कदा तल्पाय प्रतिवासरं कृशतनो लूनाः सखीभिस्तव । दृश्यन्ते कलुषा निशा मुखपतत्कान्ताङ्गरागादिति त्वत्कान्तानुचरीषु वञ्चनकथापाण्डित्यमभ्यागतम् लुप्तश्चन्दनबिन्दुरञ्जनरसः पीतोऽनुलेखो गतो नि:शेषेण कपोलयोः कुचयुगे शेषो मकाः कुतः । दग्धेयं सखि मध्यभागतनुता पद्भङ्गभीरुः प्रियो गाढाश्लेषपराङ्मुखो रतविधौ तुष्टः कदाचिद्यदि सौधस्योरसि मन्मथप्रतिकृतः प्रासादपृष्ठे शशी क्रीडाकाननवेदिकासु च पिकस्तद्दीर्घिकायां मरुत् । इत्थं त्वद्विरहेऽधुना कृशतनोः शय्यासमासादनव्यग्राणामितरेतरं मधुमुखे तस्याः सखीनां मिथ: आगच्छेति मया श्रुतं जिगमिषोर्यामीति तूष्णीं मतं पाथेयं निजपाणिना विरचितं पृष्टोऽवधि: सस्मितम् । प्राणा येन तदा तदा किल गता वक्षो न दीर्णं च य - तेषां तस्य च का कथा यमधुना दम्भाय कार्यो विधिः किं निन्दन्ति सुधानिधि मलयजं किं नाद्रियन्तेऽथ किं श्रीखण्डानिलमावृणन्ति सहजामुज्झन्ति किं धीरताम् । कि कामं विलपन्ति किं पिकरुतात्रस्यन्ति मूर्च्छन्ति किं तल्पे पल्लवकल्पितेऽपि सुदृशस्तब्रूत किं कारणम् बाल्यादद्य विनिर्गतं तव वयः कान्तः स्वयं दक्षिणो वृद्धाधीतबहुच्छला वयमिमा वां कामजीवातवः । क्रीडाकाननसौधशैलशिखरे श्रीखण्डशैलानिलस्वाचान्तश्रमवारिबिन्दुरधिकप्रेम्णा मधुर्नीयताम्
॥५४ ।।
॥५६॥
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५७ ॥
।। ५८॥
सा पत्युः शयनं गतेति मुदिता श्रुत्वा सखीभाषितं पश्यामः प्रियसद्म विद्म न वयं कीदृक्षमन्तर्भवेत् । लाक्षालक्ष्मसुलक्षपादयुगलं तल्पं दृशा चिन्वती चित्रस्थे च निरीक्षिता सहचरीवृन्देन मन्दाक्षतः मुग्धे बोधय सारिकामियमदः प्रेमास्पदं सीदति प्रीत्या पाठय चाटु पाठकबटुं वां पीठम शुकम्। आलीर्हासरसोचिताः स्मितलवेनाभाषयेथा इमा दृष्टेनानुगृहाण वल्लभमिमं पादानतं भीतवत् तादृक्कण्टकलम्पटापि करभी मा हास्यतां दूरतो नाङ्गाराशनगर्विता सुनयना निन्द्या चकोरी पुनः । उद्यत्कण्ठकदन्तुरेऽतिकठिने पङ्काकुले पिच्छिले निद्रामो यदि संयतास्तदपरं नानन्दकन्दास्पदम् गुल्फग्रन्थिमणिप्रभावबलत: पादाङ्गदं प्रेयसचूडारत्नपदं मदात्समगमन्मानापनोदादरात् । मागान्मन्त्रपदाददादपि पदं कार्याकुलोऽपि प्रियः कर्णाशोकदनाहतश्चिरतरं मानं समूलं जहौ कातर्यं तु न कार्मणं न न परं दम्भो न कि योषितां यच्चित्ता तनुचापलं मधुविधुद्वेषस्तनुत्वं तनोः । अस्माकं सखि पश्य संप्रति तनू रोमापि वक्रायते सद्यः प्रोषितनाथयाभिनवया पान्थस्त्रियो हासिताः द्वारे नूपुरमुच्चगोपुरमुखे काञ्ची रणत्कारिणी हारो द्वारचतुःपथे पथि परे कर्णोत्पलं भृङ्गमत् । प्रेयो मन्दिरमित्यवेत्य मुमुचे तन्व्या शिरोभूषणं व्यालोके तु परस्परं विगलिता नीवी स्वयं बन्धनात्
॥६०॥
॥६१ ॥
॥६२॥
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६३ ॥
॥६४ ॥
॥६५॥
पूर्वं यत्र विशेषकक्षितिरिति प्रायः कपोलस्थली चक्षुः सिञ्चति जागरूकमसकृद्भूयोऽअसा तद्भवेत् । वाप्यक्षारतया तयाभवदियं पाण्डुश्चिरायोषरा तन्मन्ये मकरीनिकेतनधिया तत्रैव सिन्धुः कृतः हासः कोऽपि महाशुचि: स्थितिमतां प्रेय:समक्षं क्षणाद्वारंवारमुपैति तस्य विरहे दृष्टः कदाचिन्न यः । वाप्यः किं व्यभिचारिणां न गणितः प्रायः पुरस्तादयं दीनाया निजवल्लभस्य विरहे यश्चक्षुषी चुम्बति साहाय्याय मलीमसा: समुचिताः प्रायश्चकोरीदृशामुत्कानामभिसारसाहसरसे गाढोऽन्धकारः सुहृत् । धन्यं कज्जलमुज्ज्वलं जिगमिषोरग्रेऽगमल्लोचनासंयम्य स्वयमात्मना सुमनसो नाजिघ्रतीदं कचः नापेक्षैव विभूषणस्य सहजा यस्यास्ति गम्भीरतात्सद्वृत्तं यदि पार्श्वतोऽपि सहजः कीदृग्वलिप्रक्रमः । मध्यस्थस्य च कोमलस्य विषये कुण्ठो भवेदायुधं दृष्यन्तोऽत्र मनोभवेन कलितो नाभिः कुरङ्गीदृशः रोहिण्याधरसंपदा मुखविधोरिष्टाश्चतस्रः कला बीजानीह निरूपितान्यतनुना हासद्रुमस्यादरात् । भारत्याः कठिनीलवा घटयितुं रीतीरुदाराक्षरा राजन्ते सुतनोर्मनोरमतमास्ते राजदन्ताः पुरः सुप्ता कञ्चुकगह्वराञ्चलमुखे दत्त्वा नरं वीटिका प्राप्ते संप्रति तस्करेऽथ सहसा जातं कपाटे चटत् । रुद्धा वागथ निद्रया नयनयोरन्ते स्थितं लज्जया क्लिबै रोमभिरुत्थितं पतिरिति ज्ञात्वा पुनर्मीलितम्
॥६६॥
॥६७॥
॥६८॥
८१
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धस्त्वं पुरुषोत्तमोऽसि विदिता सा सत्यभामा नकि वाचा बोधयितुं सखीभिरधिकं नापारिजातग्रहः । व्याख्याता स शुकः परं गिरि पटुः संतापचिन्ताततिं नूनं निर्जरदैवतप्रतिभये भूत्वा समाश्वासय जानासि कममञ्जसा विरचय द्रागङ्गमङ्ग परि प्रेयो मोहनमद्य मण्डनविधौ प्रौढा नियुज्यादरात् । तुष्टे याचकमादरेण ददती तन्व्या सखी वारिता मुग्धे पूर्वमलंकुरुष्व कबरीमेतं ततो रञ्जय नैनं वारय कामकर्मकुशयं (?) स्वच्छन्दतश्चुम्बनावस्त्राकर्षणकौतुकेन रमतां प्रत्यङ्गमालिङ्गतु । अन्योन्यं तनुतां नितान्तनखव्यापारतो विग्रहं कावेरीतटकाननेऽध्वनि पुरः कुब्जस्तरुस्तिष्ठति प्रातर्मन्दिरमात्मनो जिगमिषोः कान्तेन यन्मण्डनं दूरं कल्पितमादरेण बहुना निर्जित्य कम्पादिकम् । बाहोर्मूलनखाङ्गलेपनविधौ जातः स कोऽपि कमो येनैतावदशेषतोऽपि गलितं जाता तथैवोषसि नीचैर्निश्वसिहि स्फुरत्वनुदिशं चन्द्रातपः किं ततो गच्छामस्तव वल्लभोऽयमधुना दूनः प्रसूनेषुणा । मल्लीमुच्चिनु चन्दनं च कलय क्षौमं तनावातनु स्वच्छं मौक्तिकहारमुल्ललय तत्स्वैरं प्रियं प्राप्नुहि राकायाः शरदः सुधावधिरभूद्यद्याननं रोहिणी श्रीरेखाधरपल्लवस्य सुदती लावण्यवापी यदि । मालिर्जलनीलिका च चरणं पद्मे चलच्चक्षुषी मीनद्वन्द्वमुपान्त एष मुखरो न स्याद्युवा हंसकः
૨
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
1198 11
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्यामाया मुखमिन्दुमण्डलमिदं पाण्डुद्युतिप्रोषिते दूरं भर्तरि वासरे मृगतया लम्बालकाग्रच्छविः । उच्चैरम्बरकेलिशैलशिखरादालोकते मेदिनी पन्थानं विरहज्वरातुरतनुस्तद्वासरस्यादरात्
।। ७५ ॥ रक्तं किंचिदुदेति वासवदिशि श्यामामुखं लोहितं रोषेण प्रतिवासरं स भजते नाथो दिनं वारुणीम् । विख्यातो द्विजराजनामभिरयं मौलौ भवानीपते-- स्तिष्ठत्किं न हि लज्जतेऽरुचि ... तं म्लानिनिजाङ्कच्छलात् ॥७६ ॥ शृङ्गाराद्वयवादिनो रतिपतेनिःसा (?) णपात्रीमुखं तन्मार्दङ्गिकपुंस्यिक (?) प्रतितनुच्छायान्तरुज्जृम्भते। किं वा वासवदिग्वधूकरतलादानेय दिग्वल्लभा कान्तस्याध्वनि पत्य (?) पातमलिनस्तच्चन्द्रम:कन्दुकः ॥७७ ॥ नायातः सखि निर्दयं स समयः प्रायो गतो गम्यतां नष्टं कि यदि नागतः सशपथं रुद्धः क्वचिद्बन्धुभिः । आयास्यत्यथ दुर्जनः परवधूगाढोपगूढाङ्कितः प्रातर्दृष्टिमुपागतेन बटुना वक्षो विदारिष्यते मा गाः कान्त निशामुखे परगृहं मा गास्ततोऽहर्मुखे वेश्मास्माकमिदं द्वयं वितनुते चायु:क्षतिर्योषिताम् । मा भूत्काञ्चनवञ्चितेति रमणी मा भूदहो खण्डिता मुग्धा भावमपाचकार रमणीत्थं वारयन्ती पतिम् ॥ ७९ ॥ प्रेयः प्रेममहाधना स्मितलवोल्लासं रसे मज्जती सृष्टा केन खलेन वा परवशा योपिद्वराकीयती (?)। मा भूत्काञ्चनवञ्चिता निशि निशि प्राणेश्वरेणाबला पश्येयुर्न च खण्डिता मुखमपि प्रातर्वयस्याश्चिरम्
॥ ७८ ।।
।। ८०11
८३
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८१ ॥
॥८२ ॥
।। ८३ ॥
आयातेव निवारितः स्मितमुखो यातः समीपं बलादाबद्धो वलया हठेन सरुषा कर्णोत्पलेनाहतः । आविद्धो नखरायुधेन हृदये लाक्षारसेनाङ्कितः कान्तः कामपि तृप्तिमापदुचितं कामस्य वामा गतिः मा मां कल्पय लम्पटेषु भवती मा भूः स्वयं खण्डिता भूयोऽन्यत्र न जातु यास्यति निशा तुभ्यं शयेय स्फुटम् । कस्यास्तीह न मन्दिरै परिमल: कस्याङ्गरागो न वा को नालिङ्गति बान्धवं त्यज वृथा तापं प्रसीदाधुना पादालतकलाञ्छनं निजमुरो (?) माच्छादयालोक्यते प्रेयांसो रसपेशला मृगदृशामानन्दथूत्पादकाः । रागाशोकमहीरुहस्तबकितस्तत्पादपद्माहतः स्वच्छे वक्षसि वल्लभस्य परितस्तच्छायमेतद्बहिः दुष्टास्ताः पुरुषं निरीक्ष्य रमणीपादालाक्षारसेनाच्छेनाङ्कितवक्षसं ननु मुधा यासां व्यथा चेतसि । रागाशोकमहीरुहोऽन्तरुदितः किं नावकेशी भवेच्चेदन्यापि तथाविधेन न पदा नि:शङ्कमाताडयेत् पूर्णं चन्द्रमयोगिनीजनमन:संतापसंपादकं सत्यं कामविदो वदन्ति विरहे चन्द्रादयो दु:सहाः । एतत्त्वत्तनुलग्नचन्द्रकलया सङ्गे तवैवाधुना वक्षो दीर्यत एव विद्धि झटिति त्वं नाथ ! दूरं व्रज दोष्णोः पत्त्रकमुद्रणा नयनयो रागोऽधरे कज्जलं गात्रेऽपि क्षतमौचिती सुभगयोः स्याद्वाससो व्यत्ययः । आश्लेषेऽपि परस्परं परिमल: द्रागङ्गरागक्षति किंमूलो हदि पादपल्लवगलल्लाक्षारसस्यादरः
।। ८४ ।।
॥८५ ॥
॥ ८६ ॥
८४
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दत्ते तामरसेऽलिनाधरपुटे दृष्य वराकी सखी वासस्तत्परिधाय मुञ्चसि चिरं येनाङ्गरागं वमेत् । मुद्रायै चटुले तथा विदधती प्राप्ता निशीथेऽधमा नाभिज्ञानमुदाहरेति सुदती दूत्या रतं शंसति नाथ ! त्वं बहुवल्लभो वयममी जाता दयाभूमयो भूयस्तल्पमुपागतोऽसि सहसा तत्तेऽधिकं साहसम् । अन्यस्त्रीजनभुक्तमुक्तमधम स्पष्टापराधं नरं चित्तेनापि खलु स्पृशन्ति न शठं चण्डालवद्योषितः दूरादुत्थितमुक्तमिष्टमधिकं स्वैरं स्वयं वीजितं पृष्ठं स्वागतमीरितं च रजनीवृत्तं सखीनां मिथः । लिप्तं वक्षसि चन्दनेन शयनं निद्रोचितं कल्पितं यामिन्या मुषितं वितीर्य कुसुमः व्यक्तोऽपराधः कृतः अक्ष्णोर्निक्षिप कज्जलं श्रवणयोराधेहि नीलोत्पलं पत्रं चारुकपोलयोर्लिख कचं पुष्पनजा पूजय । लाक्षामुज्ज्वलयाधुना चरणयोर्नीवीं च संभावय प्रातः कोऽपि निगद्यते मृगदृशा रत्या चिरं तुष्टया सीत्कारेण विना श्रमादपि विना श्वासेन वाचा विना नीवीग्रन्थिविमोचनेन च विना गाढोपगूढं विना । तल्पेनापि विना विना सहचरीसङ्गेन दीपं विना यतिचित्सभयं तदेव सुरतं दास्यं परं प्रेयसः आश्लिष्यन्नवधीरितश्चटुशतं कुर्वन्मुहुस्ताडितस्तल्पान्तादपसारित: स्मितमुखस्तिष्ठन्पुरो वारितः । नोदास्ते दयितः कथं दयितयापादानतो नेक्षितस्तन्मुग्धे सह यातनापरिणतिं तत्तत्स्वयं कर्मणः
૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1129 11
॥ ८८ ॥
11 28 11
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मानं मानमुदीरयन्ति कथया मानः स कीदृग्वदेमुग्धैवं निजवल्लभं स्मितमुखो मानार्थमूचे प्रियः । आश्लिष्य स्वयमादरेण दयितं गृह्णाति कान्ताधरे पश्यन्तीषु सखीषु नाम सुकरो मानस्त्वयाभ्यस्यताम् उन्मीलन्ति सरोरुहाणि मुखतः सौरभ्यमुज्जृम्भते दीपो दैन्यमुपैति ते मणिरुचा ध्वस्तप्रकाशः स्वयम् । इत्थं तेन रिरंसुना न कलिता यावत्करे तावता कालेनोच्चरति स्म नाम किमपि स्वं ताम्रचूडः खलः गौरोत्तुङ्गपयोधराञ्चलवलच्चित्रोपचारोल्लसकस्तूरीरसलेपलेखमकरी सारम्भमुज्जृम्भते । पक्वप्रच्युतसर्वजाम्बवरसप्रस्फारजम्बूनदी
मीनो मेरुशिलातलेऽपतदिवोत्पत्य क्षणं निश्चला लावण्यामृतनिर्झरा कृशतनुः काचिच्छस्न्नर्मदा पूरोन्मग्नपयोधरच्छलमिलद्गौराद्रिपादद्वया । आक्रान्ते जघनस्थले हि पुलिने कान्तेन मन्देतरं काञ्ची सारसशावकैर्दरदलत्कण्ठैर्मुहुः कूजितम् रागात्संमुखमेत्य खण्डनसहो धन्योऽधरो रागवान्किं नाशाकि पयोधरेण गुरुणा वक्षः शिलाताडनम् । न त्यक्तं जघनेन पौरुषमितो यावन्न जातो जये कर्णेन त्रपयेव भूषणमधः क्षिप्तं स्थितेनैकतः प्रातः कञ्झुककर्मणीन्दुशकलं दृष्ट्वा कुचोपान्ततो बालाचष्ट करद्वयाय निभृतं प्रच्छादयन्ती मुहुः । मूलं न क्षतमद्य ते नयनयोराकेकरं पश्यतोः कर्णोपान्तमपागमत्कथयितुं बाहू रणत्कङ्कणः
८५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९३ ॥
॥ ९४ ॥
।। ९५ ।।
॥ ९६ ॥
॥ ९७ ॥
118611
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९९॥
॥१०० ॥
नीली मेचकपट्टसूत्ररचिता काञ्ची रणन्ती कलं तादृक्पीननितम्बबिम्बफलके बद्धा स्खलद्वाससि । कन्दर्पामरनाथकेलिशिखरिप्रस्थे चरन्ती मुहुः कूजन्तीरनिविष्टसारसशिशुञ्जम्बूनदीवाभवत् दीर्घाः संप्रति वासरास्तनुरियं नाम्ना त्रियामा तमी सख्यो दीर्घकथालसा निधुवनं दीर्घायुरेवावयोः । दम्पत्योरिति जल्पतोः प्रतिनिशं नात्रावकाश: क्वचिनेत्रे केवलमन्तिके गुरुजनस्याग्रे स्थितं निद्रया प्राची रागसमाकुला न सुदतीमानन्दयेदीक्षिता प्रातः शैशवकैतवं कथयति श्रीखण्डशैलानिलः । विच्छायस्य सुधानिधेरुपरि सा दृष्टिः पुरस्तात्पतेदित्थं द्वारमुदाजहार वसतेः कामी पुरः शिल्पिन: सख्यः किं स्तुत ता नवापि ककुभः स्यादुत्तरैवोत्तमा यस्यां शंकरशैलजार्धकथया दृष्टो न मानोदयः । यस्यामेकरुचिः शशी न हिमत: पद्मं न याम्यो मरुन स्वेदो रतिपर्ययेऽपि सततं दीर्घा यया यामिनी किं त्वं जागरितोऽखिलामपि निशं सुप्ता कदाहं पुनयेनैवं मुषिताधरच्छविरसौ प्राच्यां समुज्जृम्भते । दृश्यन्ते मणयः पुरः कतिपये व्योम्नि प्रकीर्णाः क्वचिदृष्टा मण्डनसंपदोऽपि भवता त्वद्वलभाः सुस्थिताः
॥१०१ ।।
॥१०२॥
||१०३ ॥
८७
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १
॥
पू.आ.श्रीजिनवल्लभसूरिविरचितम्
॥शृङ्गारशतकाव्यम् ।। स्वयम्भुवो वृषाऽहीनराजहंससमाश्रिताः । शिवश्रीकान्तधातारो, जयन्ति जगदीश्वराः यन्नामस्मरणादपि श्रुतिसुधासारानुकारा नृणां, सर्पन्ति प्रविवादिकोविदमदक्षोदक्षमः सूक्तयः ।। तां वन्दे बुधवृन्दवन्धचरणां वाग्देवतामुद्धतध्याऽऽन्ध्यं ध्वंसकरी स्थितां हदि शरच्चन्द्रोज्ज्वलाङ्गश्रियम् ॥२॥ सुललितपदाः सालङ्कारा विदग्धमनोहरा:, स्फुटरसघनश्लेषाश्छन्दानुवर्तनतत्पराः ।। प्रकृतिमधुराः शय्यां प्राप्ताः प्रसन्नतया स्वयं, कविजनगिरः कान्ताः कान्ता जयन्ति गुणोज्ज्वला: ॥३॥ सन्तोऽसदपि कुर्वन्ति, भूषणं दूषणं परे। एकान्ततस्ततश्चेह, कुतस्त्यस्तत्त्वनिश्चयः लक्ष्मीमुक्तोऽपि देवादुदितविपदपि स्पष्टदृष्टाऽन्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि । नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जन: स्यात्, किं कुम्भः सातकौम्भः क्वचिदपि भवति त्रापुषो जातुषो वा ॥ ५ ॥ नास्ते मालिन्यभीतेरखिलगुणगणः सन्निधानेऽपि येषां, येषां सन्तोषपोषः सततमपि सतां दूषणोद्घोषणेन । तेषामाशीविषाणामिव सकलजगन्निनिमित्ताऽहितानां, कर्णे कर्णेजपानां विषमिव वचनं क: सकर्णः करोति कोऽयं दर्पकरूपदर्पदलनः कः पुण्यपण्यापण:, कस्त्रैलोक्यमलङ्करोति कतमः सौभाग्यलक्ष्म्यावृतः ।
॥
४
॥
॥६॥
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
८
॥
सोत्कण्ठं तव कण्ठकाण्डकुहरे कुण्ठः परं पञ्चमो, मुग्धे ! यस्य कृते करे च विलुठत्यापाण्डुगण्डस्थलम् सद्यः स्विद्यति यन्मुखं पुलकि यन्कान्तं कपोलस्थलं, यच्च न्यञ्चति चक्षुरर्द्धमुकुलं यत्कम्पसम्पत्परा । स्तम्भारम्भि यदङ्गमङ्गणतटी दृष्टेऽपि कान्ते सखि, प्रौढ़ालिङ्गनभङ्गिसङ्गिनि न तज्जानामि यद्भावितः वैदग्ध्यबन्धुरमनुद्धरमुग्धदुग्ध स्निग्धच्छटाभिरभिषिञ्चदिवाङ्गमङ्गम् । तत्तद्विलोकितमनाकुलमायताक्ष्याः, शृङ्गारसारसुभगं सततं स्मरामि
।॥ ९ ॥ स्मेरस्फारविवृत्ततारनयनं त्रस्यत्कुरङ्गीक्षणा, मामैक्षिष्ट निविष्टविष्टपशिर:सौभाग्यभाग्यश्रि यत् । यच्चावोचत विस्मयस्मितसुधाधाराम्बुधौताऽधरं, तत् किं क्वापि ममापि कोपि कथमप्यन्योऽपि विस्मारयेत् ॥ १० ॥ वर्णः कीर्णसुवर्णचूर्णमहिमा देहस्य हास्यावहं, पूर्णेन्दोरमलास्यमस्यति रति चेतो भुवोऽपि स्मितम् । सुध्रुविभ्रमविभ्रमत्रिजगतस्तस्या रसस्रोतसो, बालेन्दीवरदामसुन्दरदृशः किं किं न लोकोत्तरम् ॥ ११ ॥ पीनोन्नतस्तनतटे तव भात्यखण्डखण्डाभ्रकं विकटकूटमिदं मृगाक्षि ! । प्राकारमण्डलमिव त्रिजगज्जिगीषुपञ्चेषुणा रचितमुच्चगिरीन्द्रदुर्गे
॥ १२ ॥ मानिन्याः कुटिलोत्कटध्रु सहसा संदष्टदन्तच्छदा, स्वेदातङ्कभयेन मोचनकृते हुङ्कारगर्भ मुखम् ।
CG
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४ ॥
कामं केलिकलौ दृढाङ्गघटनानिष्पेषपीडोत्रसत्तिर्यग्मानकृतार्तनादवदिव प्रीणाति यूनां मनः
॥ १३॥ सव्याजवक्रितमनोहरकण्ठकाण्ड, स्थित्वा सखीजनसमक्षमलक्ष्यवृत्त्या । उल्लासितैकतरल सरोरुहाक्ष्या, क्षिप्त: सुधाधवलाविजयी कटाक्षः कम्रोन्नम्रास्यपद्मा व्यवहितवपुरासन्नरथ्याचरं मां, द्रष्टुं साकूतकौतूहलतरलचलल्लोचनोदञ्चितभूः । भूयो भूयः प्रकम्पाभरणरणझणत्कारिणीयं गवाक्षं, चक्रे कं कं न राकारजनिकरयुतोन्नालनीलाम्बुजं सा ॥१५॥ यन्मिथ्या हसति क्षणं क्षणमथोदनेक्षणं रोदिति, स्वैरं क्रोशति यत् क्षणं प्रलपति व्यर्थं क्षणं गायति । यच्चास्ते क्षणमुत्थिता क्षणमथो शेते क्षणं चास्थिरा, तद् वातूलतुलां भवानदय हे बालां बलानीतवान् ॥ १६॥ पीतं पीतमथो सितं सितमिति प्रागन्ववादीद्वचो, यो मे शिष्य इवाऽथवा शुक इव प्रेमप्रसन्नः प्रियः । सख्यः सोऽन्य इव क्षणक्षयितया स्नेहस्य यन्मय्यभूत्तयुक्तं कतमोऽयमत्र तु विधिः सैवेत्थमस्मीह यत् विनीतः कान्तो मे प्रियसहचरी वक्ति च शठं, भृशं रम्यो मानः स्फुटचटुहठालिङ्गनघनः । निकामं कामोऽपि प्रहरति तदित्थं किमिह मे, विधेयं चिन्तेयं भ्रमयति मनो मोहयति च वाचो वैदग्ध्यदिग्धाः स्मितशुचिवदनं साचिसञ्चारिचक्षुः, सुन्यस्त: केशहस्तोऽलिकमलकचितो बन्धुरो नीविबन्धः ।
॥ १७॥
।। १८॥
co
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेतः कान्तैकतानं वपुरतिमधुरं भूलतोल्लासिलास्याः, तस्या बाल्येऽतियाति स्मरगुरुरचितः कोऽपि कान्तःक्रमोऽयम् ॥ १९ ।। लीलाविलोलनयनोत्पलमङ्गभङ्गसंसङ्गसुन्दरमनङ्गतरङ्गिताङ्गम् । मद् वीक्षणे क्षणमभूद् बत चञ्चदुच्चरोमाञ्चकञ्चकचितं स्थितमानताङ्याः
|| २० || अमन्दानन्दं तद्वदनमनिशं वेद्मि मनसा, दृशा पश्याम्याशा दश विशदयत्तद्वपुरहम् । सदा तन्निर्वृत्तं जगदखिलमीक्षे च यदतो, वियोगः संयोगाद् वरमिव हि मन्ये मृगदृशः
॥ २१ ॥ सखि ! गतिरियं कि ते जाता श्रमादिव मन्थरा, मधुमदवती चेयं किं वा स्मिता मुकुला च दृक् । भयमयमिव स्वेदस्तम्भि प्रकम्पि च किं वपुनयनमधुराऽकस्मात् कस्माद्दशाऽभवदीदृशी
॥ २२ ॥ निश्वासा करकेलिपङ्कजदलोल्लासा यदेते चला, यच्चैष स्फुरति प्रकम्पितजपापुष्पप्रकाशोऽधरः । यच्च स्वेदि ललाटमङ्गमलसं विभ्रान्तमक्षिध्रुवं, तन्नूनं सखि ! ते स्मरग्रहमहापस्मारजं वैकृतम्
॥ २३॥ शल्यत्यद्यापि तन्मे मनसि गुरुपुरो यत्तदा पक्ष्मलाक्ष्या, मां लक्षीकृत्य मुक्तो झगिति निबिडितव्रीडमाकेकराक्ष्या । चञ्चत्पञ्चेषुनाराचरुचिरभिवलद् ग्रीवया पक्ष्मलेखापुनः कर्णावतंसाम्बुरुहमिलदलिश्रेणिकान्तः कटाक्षः कान्तिभ्रमोन्नमितवेल्लितबाहुवल्लिसंदर्शितोन्नतघनस्तनबाहुमूला।
॥ २४ ॥
૯૧
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन्मां मदालसमुदैवत साङ्गभङ्गमङ्गारवद्दहति तद्भृशमम्बुजाक्षी
॥ २५ ॥ दृश्योल्लासिशशप्लुतोद्गतपदं सोल्लेखरेखस्फुटोद्भाव्यव्याघ्रनखाङ्कमङ्कविकसल्लावण्यवारां पदम् । तन्निर्व्यक्तवराहचचितदलत्पत्राङ्कुरं सोष्म ते, पुष्णात्येव घनस्तनस्थलमिदं तृष्णां न मुष्णाति नः || २६॥ हे सौभाग्यनिकेत ! कोपकणिकाकूतेन बालाऽचलत्वां धूत्वापि यदैव दैवहतिका मुक्ता त्वयेव क्रुधा । तत्कालावधि सा मनस्तृणकुटीलग्नस्मराग्निनिशां, बाष्पव्याकुलकण्ठनालमनयत् कृत्स्नां रुदत्यैव ताम् ॥२७॥ दासस्तेऽस्मि परिश्रुताश्रुसलिलं सुश्रोणि ! कि रुद्यते, गोत्राग:कृतिजल्पतीति दयिते बाला विहस्यावदत् । नाहं रोदिमि मन्मुखेक्षणरुचे यन्नामगृहास्यदः, सैवं मेऽक्षिगता प्रिया तव शठ ! त्वदर्शनात् खिद्यति ॥२८ ।। मनसि निहितं ध्यानैकाग्र्यं हताः सकला: क्रिया:, वचसि कृतमक्षुण्णं मौनं तनुस्तनुतां गता। अपि कुचतटी मालामुक्ता वराक्षिनिरञ्जनं, तदपि समभून्नास्या योगो वियोगविधिः परम्
।। २९॥ सद्य:स्वेदपय:प्लवप्लुतवपुः सम्पृक्तकूर्पासका, तत्कालप्रबलोच्छलद्रतिबलैस्तिम्यनितम्बाम्बरा । दुर्दृष्टे त्वमदृष्ट एव हि वरं येनेयमस्मत्सखी, प्राप्ताऽऽकस्मिकसाध्वसाऽऽकुलतनु१:स्थामवस्थामिमाम् ॥ ३० ॥ उद्भूतविभ्रम[मनोज्ञ] विजृम्भिकाऽपि, लीलानिमीलनयनाप्यविदूरतोऽपि ।
૯૨
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ३३ ॥
सा पुण्डरीकवदना मदनावरुग्णमस्मन्मनोहरिणमङ्कगतं चकार आस्यं दास्यदशातिदेशि शशिनः कातर्यचर्याङ्कितस्फाराऽक्षेक्षणकल्पदत्तहरिणस्त्रीवीक्षणं वीक्षणम् । भ्रूविभ्रान्तिरनङ्गचापलतिकालीलाकृताचार्यका किं वा खर्वितसर्वगर्वविभवं नाऽस्या मनोज्ञाकृते: सत्यं सख्यविकल्पदृक्क्षणिकधीर्नष्टायक : सौगतः, प्रामाण्येन न यो ब्रवीत्यवितथज्ञाने विकल्पस्मृती । यस्मादस्मि विकल्पतल्पशयितं प्रेयांसमङ्गस्पृशं, स्मृत्वा केलिकलां च तां रतिफलं विन्दामि निन्दामि च यस्य स्वप्नसमागमेऽपि समभूत्सा काऽप्यवस्था मनो, यत्रानन्दनदावगाहि तु सुधा सारोक्षितं नु क्षणात् । आसीत् सोऽपि जनो ह हा !! विधिवशात् तस्यापि मे चेतसो, दृष्टोऽप्यन्यजनायते झगिति तद् धिक् प्रेम निःस्थेम यत् ॥ ३४ ॥ यदेतत् तन्वड्या नयननलिनाढ्यं मुखसरस्तरत्यत्रं (?) नीलाऽलकविपुलसेवालपटलम् । लसल्लावण्याम्भः प्रसरमरमुत्तापहतये ( ? ), स्मरज्ज्वालाजालग्लपितवपुषामेष विषयः मृद्वङ्गीति तनूदरीति विलसल्लावण्यवापीति वा, बिम्बोष्ठीति पृथुस्तनीति सुमुखीत्याऽऽवर्त्तनाभीति च । शृङ्गारोरुतरङ्गिणीति हृदयस्मेराम्बुजाक्षीति च, स्मारं स्मारमरे ! स्मरज्वरभरभ्रान्तं किमुत्ताम्यसि स्त्रीपुंसाः सखि तावदत्र दधतस्तास्ता दशा रागिणोः, प्रेमप्रेमवियोगयोगजनितं दुःखं सुखं वाप्नुयुः ।
€3
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
·
11 32 11
॥ ३२ ॥
11 34 11
॥ ३६ ॥
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
पुंस्त्वं स्त्रीत्वमृतेऽपि यत्तु हृदयं विद्राति निद्राति मे, नाऽक्षि ग्लायति चाङ्गमेतदुचितं नैषां प्रिये प्रोषिते ॥ ३७॥ दुर्लक्ष्योऽस्या विकारो वपुषि वरतनोः कोऽपि वैद्याऽचिकित्स्यो, यन्नाऽपस्मारहेतोर्व्यथयति विरहे केवलं किन्त्वकस्मात् । दृष्टेऽपीष्टेऽमृताम्भः प्लवमुचि निबिडस्तम्भसंरम्भदुस्था, सद्यः स्वेदाम्बुधौताङ्गयपि मुकुलितदृग्मूर्च्छया छाद्यते स्म ॥ ३८ ॥ बाला बालिशदेश्य पश्चिमकलाशेषेन्दुलेखेव ते, भूयो दर्शनकाङ्क्षया जिगमिधू जीवं बलाद् रुन्धती। वारं वारमरालपक्षविगलद् बाष्पप्रवाहाऽऽविलं, चक्षुर्दिा ससर्ज गर्जति घने सा लोललम्बालका तिर्यग्वर्तितनर्तितालसलसत्तारे चले चाक्षिणी, लीलाबन्धुरमुद्धरं च गमनं भ्रान्ते स्थिरे च भ्रुवौ । तन्वयाः स्मितदुग्धदिग्धमुदयद् वैदग्ध्यमुग्धं वचः, प्रीत्यै कस्य न वाऽभ्रविभ्रममहो स्निग्ध्यं विमोग्ध्यं वयः ॥ ४० ॥ आबद्धस्तनबिम्बबन्धुरमुरोऽमुष्या मनोजन्मने, दत्तद्वारसुवर्णपूर्णकलशावासश्रियं पुष्यति । यूनां विस्मयविस्मृतान्यविषयं यस्मान्मुहुः पश्यतां, चक्षुर्दीधितितालिका विघटिते वा याति चित्ते रतिः सा कुम्भसनिभकुचा स्फुरदूरुदण्डसुण्डातिमन्थरगतिर्मदपूर्णिताक्षी । यन्मानसं रतिमतिस्मृतिपद्मिनीभिः, साकं करेणुरिव सोत्कलिकं ममन्थ
॥ ४२ ॥ चक्षुः क्षिप्तवलक्षपक्ष्मलचलच्चक्षु:कटाक्षच्छटाः, सा बाला सविलासमस्यति सुधाधारानुकाराः स्म यत् ।
॥ ४१ ॥
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
हुं तत्कामिकुरङ्गबन्धविधये शृङ्गारलीलागुणप्रेमग्रन्थिघनामनङ्गमृगयुः प्रासीसरद् वागुराम् स्फाराक्ष्युत्क्षिप्तपक्ष्मोद्घटितपुटपिधानोरुशृङ्गारपाथो, भृङ्गारद्वन्द्वभासा स्नपयदनभितो मां यदक्षिद्वयेन । मुक्ताचूर्णैर्नु चन्द्रद्युतिभिरुत सुधासारधाराभिराहो, मुग्धा दुग्धाब्धिनारैस्तदभृत ककुभः किं नु कर्पूरपूरैः स्निग्धं मुग्धमपाङ्गसङ्गि मुकुलं चक्षुः किमाकेकर, किञ्चोत्क्षिप्तनिकुञ्चितान्तचतुरा भ्रूवल्लिरुल्लासिनी । स्वस्थानस्थमपीदमंशुकमरं किं रच्यतेऽथोल्लसलीलांदोलितदोर्लतं गतमभूत् कस्मादकस्मात् सखि! सा ते चित्तगता स्वभावचपला ब्रूते स्वनामेति तन्मा गोत्रस्खलनेन ते सुभगभूद्वैलक्षलक्षं मनः । इत्युक्त्वा धृतमन्नुतन्तुरचितस्थूलाश्रुमुक्तावलिवित्रस्तभ्रु सबाष्पगद्गदगलं बाला परं रोदिति यत्कान्तेऽवनतेप्यहं स्मरगुरूद्दिष्टं सखीप्रार्थितं, कोपान्नाकरवं तदेतदुदितं पापं स्फुटं यत्नतः । कर्पूरोऽग्निकणायते मृगमदश्रीः कालकूटायते, शीतांशुर्दहनायते कुवलयस्रक् कालपाशायते स्वच्छोच्छलविपुलकान्तिजलान्तरालरङ्गद्वलित्रयतरङ्गवती विभाति । तन्व्यास्तनु स्मरविलासनदीव यत्र, रोमावली ललति शैवलवल्लरीव चञ्चद्भिश्चन्द्ररोचिः शवलितविततध्वान्तलेखायमानैमुक्तायुक्तात्मवेणीरुचिभिरभिचलत्तारसारैः कटाक्षः ।
॥ ४६॥
॥४७॥
॥ ४८ ॥
Gu
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५०॥
यदृष्टः कान्तयान्तर्ग्रथित विचिकिलेन्दीवरस्रक्समैस्तद्गङ्गासङ्गार्कपुत्री लुलितजलचलद्वीचिभिः स्नापितोऽहम् ॥ ४९ ।। भ्रमभ्रमरविभ्रमोद्भटकटाक्षलक्षाङ्किता, दृशामसदृशोत्सवाश्चतुरकुञ्चितभूलताः । स्फुरत्तरुणिमद्रुमोल्लसदनल्पपुष्पश्रियो, हरन्ति हरिणीदृशां किमपि हन्त ! हेलोदयाः तामद्याप्यहमर्ककर्कशदशासम्भूतशोकाष्टदिक्कान्तामुत्कलकान्तकुन्तलतुले जाते त्रियामामुखे । ध्यानानीतमुखेन्दुनेव दलितस्फीतान्धकार: पुरः, पश्यामि स्फुटमष्टमीयशशभृद्बिम्बालिका बालिकाम् ॥५१ ।। यत्तद् विलोकयतु यातु यथा कथञ्चिद्यत्किञ्चिदाचरतु यत्र यथा तथा साम् । प्रेयान् जनो य इह यस्य स तस्य दृष्टौ, दृष्टये दधाति सहसाऽमृतवृष्टिसृष्टिम्
।। ५२ ।। विलासलसदंशुकव्यतिकराङ्गसङ्गोपनक्रमोन्नमितदोर्लताविशदबाहुमूलस्तनम् । विलोलचलनाङ्गुलीलिखितभूतलं सुभ्रवः, स्मरामि तरलेक्षणं तदवहित्थदुस्थं स्थितम्
॥ ५३॥ किञ्चित्त्यस्तैकपार्श्वस्तनतटघटनादुत्नुटत्कञ्चकाङ्गी, मां दृष्ट्वा स्पष्टमोट्टायिततरलचलत्तर्जनीकं व्यधात् या। तामीक्षेऽद्यापि हेलाबलललितवलत्कण्ठमामीलिताक्षं, लोलबोर्नाललीलाचलनकलकणत्कङ्कणं कर्णकण्डूम् ॥५४ ॥ प्राक्कोपादवधूय भूयसि परिम्लानेऽपमाने कृतस्वप्नायाश्चरणस्पृशं धृतसखीवेषं प्रिया (! प्रियं) जानती।
G
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पादौ मे सखि मृद्नती प्रियकरस्पर्शभ्रमव्याकुलां, मा मा कुर्वति मामुदीर्य सहसा शय्यां समारोपयत् स्थाने सख्यः परिचयवति प्राङ्नमः प्राणनाथे, लज्जामज्जत्युदयति रतिः स्नंसते नीविबन्धः । नैवेदानीमदयहृदये प्रोषिते तत्र युक्तो, नामोच्चारादपि हततनो सात्विकारम्भदम्भः
॥ ५६ ॥ मुक्ता मुक्तावलिरचनया सुभ्र ! किं तेऽलकाली, किञ्चित् श्लिष्यत्कुसुमविसर: केशहस्तो विहस्तः । किं वा यूनां स्मरतिमिरिणां नाद्य साङ्कद्विचन्द्रभ्रान्तिं धत्ते मृगमदरसोच्चित्रपत्रौ कपोलौ ।
।। ५७ ॥ चेतः सन्निहताऽपि सा प्रतिपदाहूतापि यन्नोत्तरं, दत्ते मेतदुदीक्ष्य मां प्रकुपिता साऽसूयमुक्त्वेति माम् । लोलत्पाटलचक्षुरुद्भटभवद्भूभङ्गभीमा रुषा, मानिन्याऽऽकुलकुन्तला हठकराकृष्टं पदाऽताडयत् ॥५८ ॥ अस्या सद्यो मदनसरितश्चन्द्रकान्तप्रभायाः, सारङ्गाक्ष्याः सपदि भवति स्वेदगर्भाङ्गयष्टिः । किं वा बन्धात् कुसुममिव सम्फुल्लसेफालिकायाः, नीवीग्रन्थि: स्खलितदयिताऽऽस्येन्दुसन्दर्शनेन
|| ५९ ॥ सा चेद् वक्त्रेण चञ्चन्मृगमदरचितोच्चित्रपत्रेण रम्भा, स्तम्भोरू रूपरेखाविजितमनसिजप्रेयसी प्रेयसी नः । न्यच्चक्रे तजिगीषु सकलमपि यदा त्वां तदा लक्ष्यलक्ष्मन्, कस्मादस्मानकस्मात् स्मरपरमसुख ! श्वेतगो ! हंसिपादैः ॥६० ॥ यत्सत्यं सुभग ! स्वजीवितविभोः तस्याः सदैवाऽऽदरादुत्कण्ठाभरनिभरे हृदि कृतावासोऽसि तेनाऽधुना।
७
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मामप्युत्कयसि प्रियत्वमथवा किं पाटलासङ्गमात्, सौगन्ध्यं पयसः कपालशकलं नाधातुमस्मिन्नलम् गुरु: स्तम्भारम्भः कुचमुकुलयोराऽऽ हितसखी, मनः कम्पः कम्पः श्वसितमधिकं चक्षुरभसम् । अविच्छेदः स्वेदः पृथुदवथु शून्यं च हृदहो !, न जानीमः तस्यां क इव हि चिकारव्यतिकरः कान्तं मानसमक्षिपुष्करवरं शोणोऽधरः कुन्तलाः, कालिन्दीरुचिराः कपोलफलक श्रीश्चन्द्रभागाऽधिका । सूते शर्म सरस्वती मुखनदी नाभिः क्रिया नर्मदा, तापक्लान्तिनुदे मुदे च सुतनु ! त्वं पुण्यतीर्थाश्रिता इन्दोर्नाम मुधा सुधाकर इति व्यक्तं यदेकं प्रियं, कामं नाम हरक्षिवह्निकणिकोत्तापान्न पातुं क्षमः । यत्सत्यं तु सुधामयीह तरुणि त्वं यादृशाऽपि क्षणं, पश्यन्ती विरहाग्निदग्धवपुषां पुष्णासि कामान् बहून् साकं बाष्पकणाः पतन्ति वलयैः सार्द्ध शुचा वर्द्धते, सन्तापः सह निद्रया तनुलताऽत्यर्थंगता तानवम् । तस्यास्त्वद्विरहादहानि दधति श्वासैः समं दीर्घतां, सत्रा निस्त्रप सम्मदेन गलिता लीलाविलासोदयाः परिहर गृहमेतत् मुञ्च वा गोचरं मे, त्यज नगरमिदं वा गच्छ देशान्तरं वा ।
अयि ! दयित विजाने कौशलं ते यदीतः, पदमपि चलसि त्वं हृत्कुटीकोटरान् मे
Acharya Shri Kailassagarsuri Gyanmandir
मुञ्चत्युच्चकुचप्रकम्पविधुराऽऽहारं च हारं च सा, धत्ते कण्ठगतानसुंस्त्वदभिधामन्त्रं च बाष्पाकुला ।
८
For Private And Personal Use Only
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्लायद्बालमृणालकोमलतनुस्तन्वीति दने दशां, त्वं निस्त्रिंश ! किमुच्यसे स्मरशिखिज्वालानभिज्ञोऽसि रे! ॥ ६७ ॥ सास्त्रं वामभुजेन तोरणतटीमालम्ब्यमार्गे क्षणोक्षिप्तैक<कपाटपट्टमपरेणोद्वन्तवक्त्रं स्थिताम् । चिन्तोत्तानविषण्णशून्यहृदयां द्रागेष धन्यः प्रियामुद्गच्छत् पुलकावलुप्ततनुतां सर्वाङ्गमालिङ्गति ॥ ६८॥ सं..............वा मृगदृशः............दं, स्नानात्युन्नत.......................। .....................पालिपुलिनासीनस्त............... ............वियोगजनवं, प्राप्नोति मुक्तक्रियः ॥६९ ॥ ............ हिमानी परिपतन.............गंगाम्भोजवित्थायवक्त्रा.....लमन्तःशुक्तमिश्रानुकुलितकमलाक्षी मृगाक्षी निरीक्ष्य । तच्चेतोऽनन्यवृत्त्या.........टुकसुचास्यानिसृष्टार्थदूत्या, सध्रीच्याऽवाच्यं........त्वयि तददययन्नास्मि शक्तोऽपि वक्तुम् ॥ ७० ॥ यच्चित्रोत्पलपत्रकं त्रिकतटं यद् बिन्दुमालाऽलके, यद् विस्पष्टशशप्लुतं स्तनयुगं यद् बिन्दुहद् योऽधरः । सद्यो गण्डतलं प्रवालमणिवद् यत्ते स्वयं दूति तद्, दातुं सम्प्रति सर्वथाऽहितरते युक्तोऽर्द्धचन्द्रो गले || ७१ ।। चिन्तासन्तानदृष्टं पुर इव शयने त्वामुपालम्भयन्ती, त्वद्गोत्राऽद्वैतबुद्ध्या सकलपरिजनं नाम ते लम्भयन्ती । अन्तः सन्तापसारां स्तनभुवमनिशं सिञ्चती नेत्रनीरै{»सञ्छन्नसंज्ञा विकरुण करुणां तां दशां सा पिधत्ते ॥७२ ॥ दृष्ट्वा कामनिकामकेलिकलितानुत्तुङ्गसौधावलीतल्पाऽनल्पविकल्पकल्पितरतारम्भान् पुरः कामिनः ।
Ce
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राचीषद्गलिते तमोमुखपटे वैकृत्यकृत्येक्षणाद्, उद्यच्चन्द्रमुखीव रश्मिभिरभिस्पष्टाट्टहासाऽभवत् इन्दोरुद्यदखण्डमण्डलमदः प्राच्या वधूट्या स्फुटं, वक्त्रं कुङ्कुमपङ्किलं किल निशारम्भे क्षयोदञ्चितम् । यस्मादत्र विशालभालफलकां तां स्तोककस्तूरिकाविन्यस्तस्तबकाकृतिं विरचयत्यन्तः कलङ्कोऽपि च चञ्चन्ति चन्द्रकिरणाः किल केरलस्त्रीहासश्रियां च मुरुलीदशनद्युतां च । कीराङ्गनामलकपोलतलत्विषां च, लाटीललाटतटरुच्यरुचां च चौरा:
Acharya Shri Kailassagarsuri Gyanmandir
वेषः किं विषति क्षणान् मलयजालेपः किमङ्गारति, पौष्पी किमु कालपाशति पुरं किं जीर्णकान्तारति । कारागारति तेऽद्य किं रतिगृहं किं भूषणं भारति, त्रैलोक्यं च सखे ! ज्वलज्ज्वलनति द्रागेव किं सर्वतः
૧૦૦
For Private And Personal Use Only
॥ ७३ ॥
॥ ७४ ॥
1104 11
उद्भूतोद्दामकामकमकलितसलीलाङ्गभङ्गप्रसङ्गप्रोद्वेलद्बाहुपाशोच्छ्वसितकुचतटोदस्तवस्त्रान्तकान्तम् । व्यक्तिभूताङ्गभागोल्लसदलसमनोहारिलावण्यलक्ष्मीलुभ्यल्लोलाक्षलोकोत्करतरलचलन्नेत्रनीराजितानाम् शङ्कातङ्कविवर्जितं रतिपतेरावासवेश्माऽसमं, चिन्तातीतविचित्रवागविषयस्पष्टस्मराचार्यकम् । सर्वस्याश्च विदग्धहत्प्रिय चतुःषष्ठे प्रकर्षं गतं, प्राप्यं पुण्यपरम्परापरिगतैः पण्यङ्गनानां रतम् मुग्धे ! दुग्धैरिवाऽऽशा रचयति तरला ते कटाक्षच्छटाली, दन्तज्योत्स्नापि विश्वं विशदयति वियन् मण्डलं विस्फुरन्ती ।
॥ ७६ ॥
॥ ७७ ॥
॥ ७८ ॥
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्फुल्लद्गण्डपाली विपुलपरिलसत् पाण्डिमाडम्बरेण, क्षिप्तेन्दो कान्तमद्धाऽभिसर सरभसं किं तवेन्दूदयेन संरम्भोद्भ्रमितभ्रुवा रणरणत् काञ्च्या कचाऽऽकर्षणात्, क्षिप्त्वाऽधः प्रियया रहस्यतिदृढं बध्वा च हारस्रजा । कोपाकम्पबलस्खलन्मृदुपदं यातासि तस्या गृहानित्युक्त्वा चरणेन निर्दयमयं कश्चित् कृती ताड्यते अयि ! तरुणि मयि भ्रूविभ्रमादभूशोभभ्रुकुटिलतलभालभ्राजि कोपक्रमेषु । तव वचनकरोऽपि व्यर्थयन्नो मदर्थं, कुसुमधनुरधिज्यं कार्मुकं नैव धत्ते
Acharya Shri Kailassagarsuri Gyanmandir
लब्धव्या मणिमालिकेति पणिते दन्तच्छदादिग्रहे, कान्ते द्यूतजिते रदैः सपदि तां कण्ठे हठात् कुर्वति । सेर्ष्याऽमर्षससीत्कृतार्द्धरुदिताक्रोशस्मिताङ्कं रतौ, लोलाक्ष्याः किलकिञ्चितं रतिपतेराहूतिमन्त्रायते गाढान्तर्वासनातोऽजनि सुभग ममाऽपि प्रियाद्वैतमेवं, तन्मात्रेऽत्र त्रपाऽभूदिति हसितमृदुदीर्यते ते स्वनाम्नः । सान्तः संरुद्धमन्युर्मनसिजविजयोद्घोषणामञ्जुकूजत्-, संयम्य सम्यक् चरणतलहतं मामशोकं चकार चरणपतितं प्रत्याख्याय प्रियं प्रियवादिनीमपि मम गिरं धूत्वा भूत्वाऽभिमानधना सखि । विरहदहनोद्धूमज्वालातुलैस्तनुतापिभिः, सरलतरल श्वासैर्मिथ्याऽधुना परिखिद्यसे भुग्नस्फुटरक्तगण्डफलकं प्रस्यन्दि दन्तच्छदं लोलल्लोहितचक्षुरुद्गिरदिव प्रौढानुरागं हृदः ।
૧૦૧
For Private And Personal Use Only
॥ ७९ ॥
॥ ८० ॥
11 68 11
॥ ८२ ॥
॥ ८३ ॥
॥ ८४ ॥
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वाकारमनोहरं सुतनु ! ते कोपेऽपि पश्यन् मुखं, दूयेनाऽस्मि यतस्ततोऽयमधुना मानानुबन्धेन ते ॥८५॥ कान्ते ! कान्ते कदाऽहं शिरसि न कृतवान्माल्यमालामिवाज्ञां, क्षुण्णं चेत् क्षाम्य तावन्न पुनरपि विधास्यामि पादानतोऽस्मि । प्रेङ्गुत्केतूद्यदिन्दुद्युतिभयदमिदं मे विलोलालकाग्रं, चण्डि ! त्वं पाण्डु गण्डस्थलमलमरुणं किं मुधैवाऽऽदधासि ॥८६ ॥ कान्ते ! लोचनगोचरेऽपि सपदि प्रोद्दामरोमोद्गमनुद्यत्कञ्चुकसन्धिसूचितरुचिः कम्पाकुलोरस्तनि । सद्यः सान्द्रतरद्रवद्रतिजलैरार्द्र नितम्बाम्बरं, गोपायन्त्यपि किं न दैवहतिके ! मानग्रहं मुञ्चसि ॥८७ ॥ तन्वि! तन्विदमनाकुलं मनः, किं करोषि क इव श्रमो मयि । चण्डि ! वध्यकरवीरमालिका-दारुणे रचयमारुणे दृशौ ॥ ८८ ॥ कोपत्र्यलपरान्मुखाङ्गकृतकस्वप्नां प्रियां पृष्ठतस्तिष्ठनुत्कटकण्टकाङ्कुरकणाकीर्णां करेण स्पृशन् । कोऽपि स्वेदजलच्छलद्रुतगलन्मानां विद न्याट्वात्(?), धूर्तः प्रक्रमते हठाच्चटुपटुः स्पष्टं परावृन्तकम् ॥ ८९ ॥ दृष्टेऽभीष्टजने ततो हदि धृते जाते मिताभाषणे, विस्रम्भे च मनोगते करचितोपायप्रवृत्ते चिरात् । रागे पुष्यति शुष्यदङ्गमपि सद्धत्ते रति तां मिथः, सङ्कल्पाहितसङ्गमङ्गमिथुनं नो यत्र वाचां गति: ॥ ९०॥ ऋतुं सफलयाऽधुना हठकचग्रहाकर्षणात्, कपोलतलदोलिनीः कुटिलकुन्तलालीलताः । उदस्य सहसैव चेदमृतयत्वमीप्सुस्तदा, सुधामधुरिमाऽधरं भ्रमर ! चुम्ब बिम्बाधरम्
૧૦૨
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आस्ते कौलीयमार्गेऽर्गलमिव पुरतो वेत्रधारीव लज्जा, सत्यं सूक्ष्मेङ्गितज्ञः परहसनरतिर्व्यर्थवैरी च लोकः । दूरे गाढाङ्गसङ्गः स्वरुचि सखि दृशाऽपीक्षितुं न क्षमा तं, यातः सन्तापतप्ते हृदि मदनरसो मे सदा शोषमेव सख्यो मानधना मनः पुनरिदं कान्तैकतानं सदा, सद्भावच्युतमस्य च व्यवहृतं दाक्षिण्यतोऽस्मास्विति । कूरात्मा विषमायुधः स्फुटमयं कामोऽपि वामोऽपि यज्जाता दुःखमहाखनिः किमपरं पापाऽहमेका भुवि प्रत्यक्षं किल तर्ककर्कशधियः प्राहुः प्रमाणं बुधाः, तन्मिथ्या हृदि वाचि चक्षुषि गतां तां संविदेऽहं सदा । सन्तोषापगमे तु यस्तदविनाभावो मया निश्चितो, धूमाग्न्योरिव सर्वथा न सघयकोटि समाटीकते प्रियोऽर्द्धमुकुलेक्षणः सुरतसङ्गरे सुभ्रुवो, ददंश दशनच्छदं हठकचग्रहोत्तानितम् । अथो धुत्करत (?) कणत्वलयमांसलं सीत्कृतं, सशुष्करुदितं व्यधान् मदनहुंकृतं च प्रिया कान्ता कोपकषायिताऽपि हि मया संसाधितासादर-, . युद्धैधमवाङ्मुखेन शिरसा सद्यः प्रसाद्याऽऽदरात् । प्रादुःषत् कुचकुम्भलोभितदृशा स्वौष्ठव्रणाशङ्किना, चार्द्धादञ्चितकञ्चकस्थगितदृक् संश्लिष्य सा चुम्बिता
****
क्षीरनीरधिकल्लोललोललोचनया नया । क्षालयत्वेव मे सद्यः, स्थैर्यं धैर्यं च नीयते
चित्तं सङ्केतितरतविधौ भावसम्भोगभङ्गव्यक्तातङ्कं च्युतनखरदच्छेदमुक्तान्तकूजम् ।
903
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शङ्काकूताऽऽकुलतरलदृग्दृष्टदुःखं तथा चाऽद्वन्द्वं द्वन्द्वं सुरविलसितं शिश्रिये पिप्रिये च सौत्सुक्यं भुजबन्धबन्धुरमुरो निश्शेषभुग्नं स्तनं, तामालिङ्गय तथोन्नमय्य वदनं बिम्बाधरं चुम्बत: । हुं हुं मे विधुताग्रपाणि मृदुयत्तन्वी दधेऽद्यापि तत्, स्पष्टं कुट्टुमितं निकुट्टितमिव प्रेक्षे मन:पट्टके
उन्नालाम्बुजलोलबालशफरस्फारस्फुरच्छैवलव्याकीर्णं तव तन्वि ! पल्वलतुलामङ्गं बिभर्ति स्फुटम् । लावण्यद्रवपङ्किले किल यदेतन्मध्यभागे गता, दृष्टिर्मे करिणीव वर्षतरला मग्नेव निस्पन्दताम् शङ्के सुभ्रु ! सुधारसैर्विरचितं ते कालकूटच्छा - गर्भे मौक्तिकदामवन्मरकत श्रीरोचनं लोचनम् । यन्मामन्तरचारिभृङ्गसुभगश्वेताब्जपत्रप्रभाधिक्षेपीदमनङ्गसङ्गि सपदि प्रीणाति मीनाति च साकूतोत्कलिकाः सकौतुककणा: प्रेमद्रवार्द्रास्तव, क्रीडन्त्यस्तरलाक्षि ! दिक्षु निबिडव्रीडा जडा दृष्टयः । चेतश्चञ्चलयन्ति कायलतिकामुत्कम्पयन्ति क्षणात्, चक्षुः शीतलयन्ति किं तदथवा यूनां न यत् कुर्वते दिग्विस्तारि शिलांशुकान्तिरुचिरप्राञ्चत्कटाक्षच्छटा च्छायासूत्रितसूत्रतन्तुविसरं तत्तेद्दशोल्लासि च । अन्तःसन्ततकामपावकशिखासन्तापशान्त्यै मनाग् बाले ! वालय लोचनाञ्चलमपि प्रेमद्रवार्द्रं मयि त्वयि नियतमिदानीं चारुतारुण्यलीलाविजितजगति जातव्रीडवैलक्षरुक्षः ।
१०४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ॥
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुसुमधनुरधिज्यं कार्मुकं नैव धत्ते, क इव बलिजितोऽपि ख्यापयेदात्मदाक्ष्यम्
॥ १०४॥ न्यस्तं सारयुगं नु कामकितवेनोरस्तयऽष्टापदे, क्रीडायै रतिकन्यया नु निहितं यत्कन्दुकद्वन्द्वकम् । तज्जन्मद्वयसत्फलोदयनिभं कल्याणि ! कल्याणिनः, कस्येदं कुचयुग्ममेष्यति तवाऽस्मिन्भोग्यतायोग्यताम् ॥१०५ ॥ स्वच्छस्वच्छविचारिनाभिविततावर्तं स्मितास्याम्बुजं, लोलबाहुमृणालवल्लिविलसल्लोमावलीशैवलम् । रङ्गत्तुङ्गतरङ्गभङ्गुरवलिस्मेराक्षिनीलोत्पलं, किं गौराङ्गि ! तवाङ्गसुन्दरसरस्तष मनः कर्षति ॥१०६॥ न प्रालेयजलानिलैर्न सरसैरम्भोरुहस्रस्तरैस्तारैमौक्तिकदामभिर्न विततैः सान्द्रैर्न चान्द्रैः करैः । न प्राज्यैर्घनसारसारकुमुदस्रक्चन्दनालेपनैः, शक्योऽन्तर्ध्वलितः क्षणं शमयितुं चैतद्वियोगानल: ॥ १०७॥ वक्त्रं गौराङ्गि ! राकामृतकररुचिरं गाढसम्भोगयोगव्यासक्तव्यक्तमुक्ताकणगणविशदस्वेदबिन्दु प्रगे ते। धत्तेऽवश्यायलेशस्तबकितविकचाम्भोजशोभामखण्डां, यत्तत्तज्ज्ञा विहायाऽखिलकमलवनान्येतदाशिश्रिये श्रीः ॥१०८ ॥ प्रागुद्गम्य मुदा सबिन्दुमधरं प्रोद्वीक्ष्य जातक्रुधा, हन्तुं तं चरणो रणन्मणितुलाकोटियोत्पाटितः । तं चाऽऽक्षिप्य हरिक्रमः क्रममनुष्ठाय दृढौष्ठग्रह, श्लिष्ट्वा मां सखि ! कर्तुमात्मरुचितं धूर्त्तः प्रवृत्तो हठात् ॥ १०९ ॥ अन्त:पृष्ठविनिष्टनिष्ठुरनखाभुग्नाङ्गुलीपादुका, संयोगाज्जडितं नु मोहनरसश्लेषेण नु श्लेषितम् ।
૧૦૫
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोद्यत्कण्टककीलितं नु मिथुनं स्यूतं नु कामेषुभिFढालिङ्गनसङ्गिकेलिविरतौ धत्ते स्फुटं सम्पुटम् ॥११०॥ कृत्वा रागवदुद्धतं रतमथो मीलदृशं नि:सहां, श्रोणीपार्श्वसमस्तहस्तवितताघातेप्यसंज्ञामिव । दृष्ट्वा मां सखि ! मूर्छिता किमु मृता सुप्ता नु भीताथवेत्याकूता कुलधीवि द्रुतमभूत् सोऽपि प्रियोऽस्मत्समः ॥ १११ ।। कान्ते ! कल्पितकान्तमोहनविधावानन्दसान्द्रद्रवद्रागावेगनिमीलिताक्षियुगला वीक्षे न तं यद्यपि । नेत्रानन्दकरं तथापि सखि ! मे तच्चुम्बनालिङ्गनप्राक्संक्रान्त इव स्फुरत्यनुपमः कश्चिद् रसश्चेतसि ॥११२॥ यत्र स्वेदाम्बुधौते वपुषि दवथुवल्लुप्यते चन्दनश्रीयस्मिन् मञ्जीरसिञ्जा बहुविधमणितैः श्रूयते नोद्धराऽपि । नाऽऽत्मा यत्रान्त्यधारास्थिततुरग इवाऽवैति घातक्षतादीस्मन्येऽहं भूतसर्वान्यविषयमिव सम्मोहनं मोहनं तत् ॥ ११३ ।। प्रारब्धेऽधरबिम्बचुम्बनविधौ वक्त्रं हरत्युत्तरं, कृच्छ्राद् यच्छति किञ्जिदस्फुटपदं दृष्टाप्यधः पश्यति । शय्यायां परिवर्तते विचलते चालिङ्ग्यमाना मुहुर्यत्तेनैव मनोमुदं नववधूर्धत्तेऽधिकं कामिनाम् न ता: काश्चिद्वाचः क्वचन न च ता: काश्चन कलाः, स नोपायः प्रायः स्फुरति न तदस्त्यक्षरमपि । यतोऽन्योन्यं यूनां विरहभवभावव्यतिकरं, परं वक्तुंशक्तः कथमपि कदापि क्वचिदपि
॥ ११५ ॥ पण्यस्त्रीपाण्डुगण्डस्थलपुलककृतो दम्भसम्भोगरङ्गव्यासङ्गश्रान्तकान्तास्तनतटघटितस्वेदबिन्दूनुदन्तः ।
।। ११४ ॥
૧૦૬
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कर्णाटीकर्णकर्णोत्पलदलदलनाः स्पष्टलाटीललाटव्यालोलाराललीलालकचयचलना वान्त्यवाचीनवाताः नीरन्ध्रान्ध्रपुरन्ध्रिपक्ष्मललना: सानङ्गबङ्गाङ्गनातुङ्गाभोगनितम्बबिम्बघटितश्लक्ष्णाम्बराकर्षिणः । वान्ति क्लान्तिमवन्तिकुन्तलवरस्त्रीणां हरन्तो रतौ, मन्दान्दोलितसान्द्रचन्दनवनाः स्वैरं वसन्तानिलाः सम्भोगान्तनितान्ततान्तसुदृशां विस्रस्तवस्त्रस्फुटश्रोणिस्पर्शरसालसा इव मुखैः पीता इवोच्वासिभिः । नाभीकन्दरमूर्छिता इव शनैर्वान्ति प्रभावानिलास्तुङ्गाभोगघनस्तनस्थलवलद्व्यावृत्तवेगा इव उद्यत् केलिकलाहित भ्रमरकादभ्र भ्रमावद्वपुलेखास्तोत्पुलकक्रमत्क्रमरणन्मञ्जीरहूतस्मरम् । साक्षाद् भूतरसं प्रकर्षपदवीरूढानुरागं मिथस्तन्वङ्गयाः पुरुषायितं प्रविकृताशेषक्रियं पातु वः वाचः काश्चिदधीत्य पूर्वसुधियां तत्काव्यदीक्षागुरुं, वीक्ष्य श्रीभरतं च संज्ञरुचिरं श्रीकामतन्त्रं च तत् । साहित्याम्बुधिबिन्दुबिन्दुरपि सत्यद्ये [?] विधित्सुर्मनागभ्यासं जिनवल्लभोऽदृभदिमाः शृङ्गारसारा गिरः भेदो विद्यत एव दाहकतया नाऽङ्गारशृङ्गारयोरित्युक्तं न यदस्मदर्व्यचरणैः सार्वैस्तदेवाधुना । दाक्षिण्यात् किल नीरसेन रचितं किञ्चिन्मयाऽपीति यद्, बालस्येव सहन्तु मे सुकवयो वाचालताचापलम्
१०७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥
॥ २॥
॥३॥
॥
४
॥
॥सूक्तमाला ॥ (अपरनाम)
॥ दृष्टान्तशतकम् ॥ प्रणिपत्य परं ज्योति- नाभणितिभङ्गिभिः । श्लोकैरेव यथाशक्ति सूक्तमालां वितन्महे कलाकलापसम्पन्ना जल्पन्ति समये परम् । घनागमविपर्यासे केकायन्ते न केकिनः उपकर्ता स्वतः कश्चिदपकर्ता च कश्चन । चैत्रस्तरुषु पत्राणां कर्ता हर्ता च फाल्गुनः कल्याणमूर्तेस्तेजांसि सम्पद्यन्ते विपद्यपि । किं वर्णिका सुवर्णस्य नारोहति हुताशने दधत्यार्तं सुखाकर्तुं सन्तः सन्तापमात्मना। सुदुःसहं सहन्ते हि तरवस्तपनाऽऽतपम् गुणिनः स्वगुणैरेव सेवनीयाः किमु श्रिया ? । कथं फलधिवन्ध्योऽपि नाऽनन्दयति चन्दनः नहोके व्यसनोद्रेकेऽप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि घनसारो न सौरभम् विकारमुपकारोऽपि कुरुते समयं विना । अकालोपस्थिता वृष्टि-महारिष्ट्यय जायते निसर्गेणैव पिशुनः स्वजनोच्छेदमिच्छति । राहुराहूयते केन विधोर्वेधुर्यहेतवे निजव्यापारनिश्चिन्ता निद्रायन्ते भुजङ्गमाः । जगद्रोहप्ररोहाय यतो जागत्ति दुर्जनः दुर्जनः कालकूटच ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः
॥६॥
॥ ७॥
॥ ८॥
॥ ९
॥
॥१०॥
॥ ११ ॥
१०८
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
॥ १३॥
।। १४ ।।
॥ १५ ॥
॥ १६ ॥
॥१७॥
कर्णौ भोगभृतां मूर्ध्नि साधु नाऽधत्त यद् विधिः । सकर्णकोऽथ कुरुते मर्मवित् कर्म तादृशम् गर्व ! सर्वङ्कषोऽस्मीति गिरं मा स्म वृथा कृथाः । अद्यापि तव जैत्राणि चरित्राणि दुरात्मनाम् समर्थानां समर्थोऽरि-निग्रहाय परिग्रहः । प्रभविष्णुस्तमोऽन्ताय प्रभा प्रातः प्रभापतेः स्वामिन्यस्तं प्रपेदाने सीदत्येव परिच्छदः । भास्वत्यस्तमिते म्लान-कमला: कमलाकरा: चारुणा परिवारेण प्रभुलॊके महीयते । महीरुहेषु महितः किकिल्लिर्निजपल्लवैः महिमानं महीयांसं सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्यास्त्रैवेदीवेदिनामपि सदा सर्वजनैर्भोग्यं श्लाघ्यं भवति वैभवम् । सुखपेयं(य-)पयःपूरं वरं कूपात् सरोवरम् लोकम्पृणानपि गुणान् दोषः स्वल्पोऽपि दूषयेत् । अपेया पश्य पीयूष-गर्गरी गरबिन्दुना प्रीणयन्नुपकुर्वाणं कुर्यात् कार्यविचक्षणः । पुष्पन्धि(न्ध)यो न पुष्पाणि दुनोति स्वं धिनोति च क्रूरप्रभोः प्रभुत्वेन जनो जीवन् मृतायते । असन्त इव सन्तोऽपि स्युर्भावास्तिमिरोदयात् तावत् तेजस्विनस्तेजो यावद् भाग्यमभङ्गुरम् । क्षीणतैलः कियत्कालं दीपो(पको)ऽपि प्रदीप्यते निजमन्दिरमुच्छिन्दन् जायते कोऽपि दुःसुतः । स्वाश्रयं नाशयत्याशु हताशोऽयं हुताशनः
॥ १८॥
॥ १९॥
।। २० ॥
।। २१ ॥
1॥ २२ ॥
॥ २३॥
૧૦૯
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
औरसः स्नेहमाहात्म्यं किञ्चिदन्यत् प्रवक्ष्यते । सम्पद्यापदि वा सिन्धु-विधुन्तुद (दा) नुरुध्यते उपार्जयति तत् कश्चिद् यन्नैवोपार्जि पूर्वजैः । फलं मधुरमाम्रस्य न पुनः कुसुमादयः मानिनां स्वामिनां दत्तं मुदेऽल्पमपि कल्पते । वरं पौरन्दरं वारि बप्पीह ! पातुमीहसे निर्लक्षण: क्षणालक्ष्मीमाश्रयस्यापि लुम्पते । पतन् कपोतः कुरुते शाखाशेषं हि शाखिनम् चिरात् फलिष्यतो नेतुर्दुरमुद्विजते जनः । कियत्कालं फलोत्तालस्तालमर्थी निषेवते कामं दूरफल (ल) स्वामी लभते वचनीयताम् । अद्यापि कविभिस्तालः सोपालम्भं निबध्यते प्रभोः संभावनाऽपैति तुच्छमेव प्रयच्छतः । अगादग्रेतनी कीर्ति र्वटस्येदृग् फलोदयः प्रभवेत् परिभोगाय सर्वस्य दिवसो 'निजः' । दीपैरपि पराल्लक्षैर्न हि दीपोत्सवो भवेत् सुकृतं सुकृतैर्लभ्यं यत् स्वतः परिपच्यते । पक्वस्य स्वयमाम्रस्य स्वादः कोऽप्यतिरिच्यते सङ्गतिर्यादृशी तादृक् ख्यातिरायाति वस्तुनः । रजनी ज्योत्स्नया ज्यौत्स्नी तमसा च तमस्विनी क्लिश्यन्ते केवलं स्थूलाः सुधीः सुफलमश्नुते । ममन्थ मन्दरः सिन्धुं रत्नान्यापुर्दिवौकसः
आत्मीयमेव माहात्म्यं कुलं क्वापि न कल्पते । उदन्वदन्वयश्चन्द्रः कालकूटः किमन्वयः
૧૧૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
11 38 11
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
।। २९ ।।
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
11 38 11
।। ३५ ।।
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३६॥
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४०॥
।। ४१॥
क्षणादसारं सारं वा वस्तु सूक्ष्मः परीक्ष्य(क्ष)ते । निश्चिनोति मरुत् तूर्णं तूलोच्चय-शिलोच्चयो न दौःस्थ्येऽपि निजं स्थानं मोक्तव्यमिति मे मतिः । मृगलक्ष्मा पुनर्लक्ष्मी किं नाऽभ्येति नभ:स्थितः लोकरूढिरिह प्रौढिरस्तु वस्तु यथा तथा । दधि मङ्गलधौरेयं न पुनर्दुग्धमभ्यधु: उत्कर्षश्चापकर्षश्च भृत्यानां भर्तृ-कर्तृको । दिवसान् दिवसाधीशश्चिनोत्यपचिनोति च आत्मने तेऽभिद्रुह्यन्ति ये द्रुह्यन्ति महात्मने । पश्योलूकमनालोकमसूयन्तं विवस्वते सवृत्तैर्महतां पङ्क्तिराप्यते पितुरात्मजैः मङ्गलेषु समश्चके पत्रैरामस्य पिप्पल: धुरि ये मधुरात्मानः पुरतस्तेऽपि निष्फलाः । फले दुर्भक्ष्यमिक्षूणामक्षुण्णं....नेक्ष्यते यस्य लोकोत्तरं सूत्रमापदोऽप्यस्य सम्पदः । शुद्धिमग्नौ निमग्नस्य पश्य कस्याऽपि वाससः सुकृते सर्वत: क्षीणे श्रीरपि क्षीयते क्षणात् । पाथ:पूरे कथाशेषे किं नन्दत्यरविन्दिनी विभवाभोगविस्फूर्तिरदृष्टैकनिबन्धना । क्षोणीरुहपरीणाहे हेतुर्मूलस्य सौष्ठवम् अहितेऽभ्युदिते कान्तिं समूलस्यापि नश्यति । छायातरोरपि च्छाया फाल्गुनेन [वि]नश्यति स्थानोपज्ञं विदुः स्थाने महिमानं मनीषिणः । देवशीर्षेषु शेषेति माल्यं निर्माल्यमन्यथा
॥ ४२ ॥
।। ४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
૧૧૧
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ४८ ॥
|| ४९॥
।। ५० ।।
।। ५१ ॥
॥ ५२ ।।
॥ ५३॥
व्यवसायः प्रणाशाय स्वयमस्थाननिर्मितः । बीजस्याऽपि प्रणाशाय प्रारब्धा कृषिरूषरे तेजस्विनः प्रभोः शत्रूनुच्छिनत्ति परिच्छदः । वैकर्त्तनास्तमोवार्ता निशुम्भन्ति गभस्तयः लक्ष्मीभवानि तेजांसि जीयन्ते राजतेजसा । कामं धम्मिल्लपुष्पेभ्यः शिखापुष्पं विशिष्यते साक्षिणी स्यात् पितुः शिक्षा विनीतं तनयं प्रति । जात्येऽतिभासुरे रत्ने यत्नो वैकटिकस्य कः दुर्भेदमपि भिन्दन्ति हृदयङ्गम-सङ्गमाः । इन्दोः स्पर्शात् श्रवन्त्यम्भो-बिन्दूनिन्दूपला अपि परेषां दुरितं हन्तुं झम्पासम्पातमप्यहो। अग्नौ करोति कोऽप्यत्र सिन्दुवारो निदर्शनम् न ज्ञातेयमुपादेयं गुणैः सम्पद्यते पदम् । खेापारमादत्ते प्रदीपो, न पुनः शनिः सर्वेषामप्यपास्यो यः सोऽपि कैश्चिदुपास्यते । प्रसह्य मृज्यतेऽन्यत्र नेत्रयोः पूज्यमञ्जनम् स्त्रीणां दोहदमन्वेति प्रसूतिरिति गीद॒षा । केतक्यां प्रसवः सोऽय-मलमालप्य दोहदम् आभ्यागारिकमभ्येति नात्मम्भरिमयं जनः । विहाय वाडवं लोकै-रम्भोधिरधिगम्यताम् जङ्घालत्वं जघन्यानामुन्मार्गेण निसर्गतः । तिमिपोतः प्रतिस्रोत:-पथेन पथिक: परम् गुणः प्रत्युत दोषाय ध्रुवं यः स्यादलौकिकः। गगनं शून्यमित्याहुस्तत्त्वतोऽतिमहत्त्वतः
॥ ५४॥
॥ ५७।।
॥ ५८॥
।। ५९ ॥
૧૧૨
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६०॥
॥६२ ॥
॥ ६३॥
।। ६४॥
।। ६५ ॥
भवेद् भङ्गुरवृत्तस्य न प्रभुत्वमुदित्वरम् । उवाह ग्रहसाम्राज्यं तपनो न पुनः शशी सभासन्निभमात्मानं दर्शयन्ति विशारदाः । युक्त:(क्तं) क्रूरग्रहै: क्रूरः सौम्यः सौम्यैः पुनर्बुधः विशीर्यन्ते कदर्यस्य श्रियः पातालपत्रिमाः । अगाधमन्धकूपस्य पश्य सैवलितं पयः मितम्पचः प्रपञ्चेन केनचित् कार्यते व्ययम् । पादावर्त्त विवर्तेन कूपादाकृष्यते पयः याचते सङ्कुचद्दृष्टिददाति पुनरुद्धतः । लीनोऽम्बुदः पिबत्यम्बु दत्ते गजिभिरूजितः गुणान् गुणवतां वेत्तुं विरलाः प्रभविष्णवः । वेत्ति रत्नपरीक्षायां लवमेकं न वल्लव: अस्तिमानस्तु, कः स्तौति वदान्यो न च चेन्नरः । रम्यापि केन रम्येत युवतिर्यदि दुर्भगा अलङ्कारोऽप्यलङ्कर्तुमलं स्थाने नियोजितः । श्रियं तारस्रजः कण्ठे दधते न तु पादयोः अर्थिनः खलु सेवन्ते सुलभश्रीकमीश्वरम् । पश्य स्रोतस्विनी-स्रोतः सर्वतो रुध्यतेऽध्वगैः अवाप्यते धनं धन्यैर्यशोभिः सुरभीकृतम् । किं तव श्रवणोत्सङ्गमारुरोह न रोहणः तावदर्थक्रियाकारी यावद् द्रव्यगभगुरम् । स्वर्णकुम्भस्तु भग्नोऽपि जीवयत्यनुजीविनम् कालोऽपि कलुषः स स्यात् सन्तो यत्राऽऽपुरापदम् । खेरस्तमयो यत्र स प्रदोषः प्रकीर्तितः
।। ६६ ॥
॥६७ ॥
॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
।। ७१ ॥
११3
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परोपज्ञमवस्तूनामत्युच्चं पदमापदे । वातेनोन्नतिमानीतः पांशुपूरः पतत्यधः
भवेत् प्रभुत्वं पुण्येन न हिरण्येन जातुचित् । अद्रिराजस्तुषाराद्रिर्न पुनः कनकाचलः अविमृश्यातित्यागो (हि) देशत्या [ गा]य जायते । तथा दृ(वृ)ष्टं घनैर्नष्टं वियतोपि यथा पुरः श्रीमन्तमुपतिष्ठन्ते नैव निर्धनमर्थिनः । वानस्पत्यान् परित्यज्य सेवन्ते केऽवकेशिनः तनुजो मा स्म भूद् यत्र जाते स्यान्मातुरातुरम् । कदल्याः किमभूत् पश्य फलोत्पत्तेरनन्तरम् परोलक्षेष्वपत्येषु ख्यातिरेकस्य कस्यचित् । सुबहुष्वम्बुजातेषु शब्दः शङ्खस्य केवलम् कार्यक्षमः परोप्याप्तः कृतं पुत्रेण पङ्गुना । विभावसुर्वसुन्यासं खेराप्नोति नो शनिः दत्ते विपत्तिमासक्तिः प्रभोरत्युग्रतेजसः । ग्रहमस्तमितं प्राहु-र्गतं मार्त्तण्डमण्डले नाऽऽनयन्ति धनं पत्यौ न कुलीनाः खलु स्त्रियः । स्रवन्त्यो वारिसर्वस्वमर्पयन्ति पयोनिधेः
दुर्जातमात्मना जातं पालयन्ति समुन्नताः । न वहन्ति पयोवाहाः किं नामाऽशनिमीदृशम् यतन्ते समये सन्तः कृतार्थीकर्तुमर्थिनः । वर्षुकाः किंनु वर्षन्ति न वर्षासु पयोमुचः तिरस्कारेपि रज्यन्ति द्विगुणं रागनिर्भयः । रङ्गः पादोपमर्देन किं कुसुम्भस्य नैधते
૧૧૪
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।। ७२ ।।
॥ ७३ ॥
|| 98 ||
।। ७५ ।।
।। ७६ ।।
॥ ७७ ॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
11 23 11
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वंसहानां वर्धिष्णुरुपकारोऽपकारिषु । अनन्तं दावदातृभ्यः फलन्ति क्षेत्रभूमयः
अहो कस्यापि शब्दोऽपि कुटिलानां भयङ्करः । ध्वनिभिः शिखिनां नागाः पलायन्ते दिशोदिशम् दुःसङ्गेनापि नापैति सतां स्वाभाविको गुणः । विषेण सह वास्तव्यो जीवातुः फणिनो मणिः नोन्मूलयति मालिन्यं सद्गुणोप्यात्मजः पितुः । पङ्केरुहेण पङ्कस्य कालिमा किं विलुप्यते सूर्याचन्द्रमसोः केन राहुराहूयते भृशम् । प्रभुभ्यामपि नैताभ्यां क्षेत्रमस्मै यदर्पितम् एकतानं मनः पापे नीचानामचिराद् भवेत् । ध्यानकोट्यो बकोटस्य यान्ति जन्तुजिघांसया आत्मानुपदिकं लोकं कुर्यान्मूर्खोऽपि कश्चन । आत्मानमनु लोहानि भ्रमयेद् भ्रमकोपलः मूर्खस्य मुखमीक्षन्ते क्वापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् धैर्यप्रौढिर्दृढस्याऽपि विपद्याऽऽशु विपद्यते । अयःपिण्डोऽपि चण्डाग्नौ निमग्नो द्रवति द्रुतम् कृत्वा स्थूलस्तपस्तीर्थे क्रोधपङ्के निमज्जति । मङ्क्त्वाऽम्भसि गजो गात्रमुद्भूलयति धूलिभि: विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्ययः यः प्रमाणीकृतः सद्भिस्तस्याऽन्यत् किं विचार्यते । अतुलेन तुलामेति काञ्चनेन सहोपल:
૧૧૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
11 28 11
।। ८५ ।।
॥ ८६ ॥
11 29 11
11 26 11
।। ८९ ।।
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९६॥
॥ ९७॥
॥ ९८॥
॥ ९९ ॥
॥१००॥
॥ १०१ ॥
तत्तल्लीलायितैर्बालैः शोभते श्रीमतां गृहम् । क्रीडादुर्ललितै ति कलभैर्वन्ध्यकाननम् मानमर्हति मत्तोऽपि येनाऽऽयत्ता विभूतयः । इभं भोजयते भूपश्चाटुकारपरः स्वयम् समुन्नतैः सह स्पर्धा स्वाङ्गभङ्गाय केवलम् । घनायाऽसूयतो पश्य हरेर्यत् पर्यवस्यति बलवानवजानाति दुविनीतं पृथग्जनम् । भषन्तं भषणं पश्य करी किं कलहायते ? दूष्यते येन सर्वोऽपि कश्चित्तेनैव भूष्यते । मदो निन्दास्पदं लोके हस्तिनस्तु विभूषणम् प्रख्यातवंशो यन्नाम्ना पुमान् सैषः क्वचिद् यतः । द्रुमेष्वेकैव सा जम्बूर्जम्बूद्वीपो यदाख्यया किमौन्नत्यं किमौज्ज्वल्यं कुर्यान्निर्धनता यदि । हित्वा हिमाद्रिं हेमाद्रिमाद्रियन्ते दिवौकसः केचिद् भवन्त्यपकृत्येऽपि मित्राणां सहकारिणः । सहायः किं न दाहाय दहनस्य समीरणः दत्ते धूर्तः सतृष्णा[ना]मनर्थेष्वर्थविभ्रमम् । मरौ ग्रीष्मः कुरङ्गाणां पुष्णाति मृगतृष्णिकाम् कस्यचिन्मृत्युसमये नितरां स्युर्महोदयाः । विध्यास्यतः प्रदीपस्य पश्य वृद्धिमती शिखाम् उपकारोऽपि निर्नाम नाश्यते कृतनाशिभिः । पयोदानां पयोवृष्टेब्रूहि किं कुरुते मरुः सुखाय मञ्जुलच्छायः प्रभुः प्रागेव किं धनैः । वटो हन्ति श्रमं सद्यः पान्थानां पथि किं फलैः
॥ १०२ ।।
॥ १०३ ॥
॥ १०४ ॥
॥ १०५ ॥
॥ १०६॥
॥ १०७॥
૧૧૬
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षुद्राणामद्भुता लक्ष्मीर्मृत्योर्लक्ष्मेति निश्चयः । पिपीलिकानामुत्थानं पक्षयोः क्षयहेतवे
।। १०८।। तृणाय मन्यते लोकैश्चिरादल्पफलः प्रभुः । फलन् वर्षशतात् तालस्तृणराजस्तदुच्यते
।। १०९ ।। तन्मिथ्या यन्मिथो वैरमेकद्रव्याभिलाषिणः(णाम्) । रसना दशनैः सार्धं सदा संयुज्य कल्पते
॥ ११० ॥ जनस्य यावती सम्पद् विपत्तिरपि तावती। दृष्टान्तः स्पष्ट एवात्र रजनीजीवितेश्वरः
॥ १११ ॥ स्वस्थास्तेजस्विनः प्रायस्तिरस्कारेऽपि दु:सहा:(हे)। रविपादाहतो हन्त ज्वलति ज्वलनोपल:
॥११२॥ दोषवान् स्तूयते यस्तु दानशक्तिर्गरीयसी। गजानां गण्यते केन तादृग् जिह्वाविपर्ययः
॥ ११३॥ शुद्धानामुदये शुद्धा वर्धन्ते जातु नेतरे। शुचौ दिनानि चीयन्ते क्षीयन्ते क्षणदाः पुनः
|| ११४ ॥ हेयोपादेयवैदुष्यं विमलस्यैव दृश्यते । हंसादन्यत्र नो दृष्टं क्षीर-नीरविवेचनम्
॥११५ ॥ शक्त्या युक्त्या च संरोद्धं शक्या नाऽऽकस्मिकी विपत् । कुतोऽप्यागत्य वात्याभिर्दीपो विध्यायते क्षणात् ॥११६ ॥ भद्रमाशास्महे तस्मै यः स्यान्मौनी गुणाधिकः । कः किल स्तौति काकोलं वाचालं सति कोकिले ॥ ११७ ॥ त्वमात्मानुप्रविष्टेभ्यः सद्यो दद्यात् समुन्नतिम् । दुनोत्यस्मान् लघून् कुर्वन् दर्पणोप्यर्पितात्मनः || ११८ ॥ किमप्यसाध्यं महतां सिद्धिमेति लघीयसः । प्रदीपो हेमगेहान्तः ध्वान्तं हन्ति न भानुमान् ॥ ११९ ॥
११७
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२०॥
विस्तीर्णैरूर्णनाभस्य सर्वदिग्व्यापिभिर्गुणैः । अन्तं जन्तुगणो नीतः कियत् क्षुद्रस्य सुन्दरम् भोग्यान् विशिष्यते वस्तु यत् पात्रे न्यस्तमात्मना । पय: पीयूषमब्देषु वारिधेविषमात्मनि
॥ १२ ॥
श्री-श्रीधर-विरचितम्
॥गुरुस्थापना-शतकम् ॥ नमिरसुरमउडमाणिक्कतेयविच्छुरियपयनहं सम्मं । नमिऊण वद्धमाणं वुच्छं गुरुठावणा-सयगं हीणमई अप्पसुओ अनाणसिरिसेहरो तहा धणियं । गंभीरागमसायर - पारं पावेउमसमत्थो
॥ २॥ जुग्गोहमजुग्गो वि हु जाओ गुरुसेवणाइ तं जुत्तं । जं सूरसेवणाए चंदो वि कलाणिही जाओ
||३|| गुरुआगाराओ सुत्तत्थ-रयणाणं गाहगा य तिण्णेव । रागेण य दोसेण य मज्झत्थत्तेण णेयव्वा पढमो बीओऽणरिहो तइओ सुत्तत्थरयणजुग्गु त्ति । दिटुंतो आयरिओ अंबेहि पओयणं जस्स धम्मं विणयपहाणं जे(जं?) भणियं इत्थ सत्थगारेहि। सो कायव्वो चउविहसंघो समणाइए सम्म जं विणओ तं मुखं(क्खं?) छंडिज्जा पंडिएहिं नो कह वि। जं सुयरहिओ वि नरो विणएण खवेय(इ) कम्माई जिणसासणकप्पतरुमूलं साहू सुसावया साहा। मूलम्मि गए तत्थ य अवरं साहाइयं विहलं
||८॥
।।
४।।
॥
७
॥
૧૧૮
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥९॥
॥१०॥
॥ ११ ॥
॥१२॥
॥१३ ।।
॥ १४॥
सिरिपुंडरीयपमुहो दुप्पसहो जाव चउविहो संघो। भणिओ जिणेहि जम्हा न हु तेण विणा इवइ तित्थं न विणा तित्थं नियंठेहिं नातित्था य नियंठया। छक्कायसंजमो जाव ताव अणुसज्जणा दोण्हं तम्हा आयरिया वि हु संति नत्थि त्ति जे वियारंति । तं मिच्छा जओ जणे ते च्चिय सुत्तत्थदायारो बहुमुंडे अप्पसमणे य इय वयणाओ य संति आयरिया । जेसि पसाया सङ्घा धम्माधम्मं वियाणंति । जह दिणरति सम्म मिच्छं पुण्णं तहेव पावं च । तह चेव सुगुरु कुगुरु मण्णह मा कुणह मय(इ)मोहं चरणस्स नव य ठाणा इह य पमत्तापमत्तअहिगारो । तत्थ अपमत्तविसयं कह लम्बेइ इत्थ एगविहं होइ पमत्तम्मि मुणी चउक्कसायाण तिव्वउदयम्मि । स पमत्तो तेसि चिय अपमत्तो होइ मंदुदए पमत्ते नोकसायाण उदएणं इत्थ चरणजुत्तो वि । अट्टल्झाणोवगओ तेण विणा होइ अपमत्ते नाणंतरायकम्मं लम्बेइ तिविहं पमत्त-अपमत्ते । बीयं छच्चउ पण नव-भेएहि बंधुदयसंते तेरिकारस जोगा हेउणो पुण हवंति छ चउवीसा। लेसाओ छच्च तिण्णे य हुंति पमत्तापमत्तेसु अविरय विरयाविरएसु सहसपुहत्तं हवंति आगरिसा । विरए य सयपुहुत्तं लब्धेति पमायवसगेण ठिइठाणे ठिइठाणे कसायउदया असंखलोगसमा । अणुभागबंधठाणा इय इक्विक्के कसाउदए
॥ १५ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७॥
॥ १९ ॥
॥ २० ॥
૧૧૯
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१॥
।। २२॥
।। २४॥
॥ २५ ॥
।। २६ ।।
कम्मस्स य पुण उदए अवराहो होइ नेव तव्विरहे। इय जाणिऊण सम्म मा कुज्जा संजमे अरुइं अपमत्तपमत्तेसुं अंतमुहुत्तं जहक्कमं कालो। समणाण पुव्वकोडी ता लब्भइ कह ण एगविहं पढमे य पंचमंगे य वियारिए इत्थ होइ सुहबुद्धी । ता आलंबिय भाउय ! एगपयं गच्छ मा मिच्छं साहूणं विणएणं वयणपरेणं च तह य सेवाए। समणोवासगनामं लब्भइ न हु अपणहा कह वि जो सुणइ सुगुरुवयणं अत्थं वावेइ सत्तखित्तेसु । कुणइ य सदणुट्टा(ट्ठा)णं भण्णइ सो सावओ तेण जं निज्जइ जिणधम्मं जं लब्भइ सुत्त-अत्थपेयालं । सो पुण साहुपसाओ ता मा होहिसि कयग्घेण सव्वा सामायारी उवएसवसेण लब्भइ मुणीणं । सा पुण सुंदरबुद्धी कीरइ जं अणुवएसेण संभिण्णसुयस्सऽत्थं सुसंजओ वि हु न तीरए कहिउं । ता तुच्छमई सड्ढो कह होइ वियारणसमत्थो केवलमभिण्णसुयं मण्णिज्जइ विवरणासमत्थेहिं । तं पुण मिच्छत्तपयं जह भणियं पुव्वसूरीहिं अपरिच्छियसुयनिहस्स केवलमभिण्णसुत्तचारिस्स । सव्वुज्जमेण वि कयं अण्णाणतवे बहुं पडइ केई भणंति इण्हेिं सुसावया संति इत्थ नो साहू। तं पुण वितहं जम्हा न हु कोई कामदेवपए सिरि सुहमसामिणा जं सुत्तम्मि परूवियं तहच्चेव । साहुपरंपरएणं अज्ज वि भासंति भवभीरू
॥ २७॥
॥ २८॥
॥ २९ ॥
॥३०॥
॥ ३१ ॥
॥ ३२॥
૧૨૦
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जं अण्णाणी कम्मं खवेइ बहुयाहि वासकोडीहि । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेण तं पुणविणयाणुगुणं सप्पुरिसाणं हवेइ सुहहेऊ । अविणीयस्स पणस्सइ अहवा वि विवड्ढए कुमई आयरियाण समासे सुत्तं अत्थं गहित्तु नीसेसं । तेसि पुण पडिणीओ वच्चइ रिसिघायगाण गई जाणता विविणयं केई कम्माणुभावदोसेणं । नेच्छंति परंजिता अभिभूया रागदोसेहिं
संपइ केई सड्ढा अलद्धगुरुणो वयाइउच्चारं । कारिति परजणाणं हीही धित्तणं तेसिं धम्मो दुवालसविहो सुसावयाणं जिणेहि पण्णत्तो । साहु-अभावा सो पुण इक्कारसहो हवइ तेसिं इह अतिहिसंविभागो सुसाहूणं चेव होइ कायव्वो । सामण्णनाणदंसणवुढिकए परमसहि
Acharya Shri Kailassagarsuri Gyanmandir
1
जे पुण सड्ढाण च्चिय बारसमवयं पुणो परुर्विति । कारिति य अप्पेच्छा ते णेयव्वा अहाच्छंदा केई सुबुद्धिनायं परिभाविय पण्णविति उच्चारं । कारंति य सा सुंदरबुद्धी न हु होइ निउणमई जं पुण सुगुरुसमीवे सुबुद्धिणा गहिय - देसियं धम्मं । तेण समं समसीसी अलद्धगुरुणो न ते होइ जे पुण अलद्धगुरुणो जहा तहा कारविंति उच्चारं । ते जिमइ (य) पडिणीया न हुंति आराहगा कह वि साहीणे साहुजणे गिहीण गिहिणो वयाइं जो देइ । साहुअण्णाकरणा सो होइ अनंतसंसारी
१२१
For Private And Personal Use Only
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
1180 ||
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४५ ॥
॥ ४६॥
॥४७॥
|| ४८॥
॥४९॥
॥ ५० ॥
गिहिणो गिहत्थमूले वयाइं पडिवज्जओ महादोसो। पंचेव सविखणो जं पच्चक्खाणे इमे भणिया अरिहंत सिद्ध साहू देवो तह चेव पंचमो अप्पा। तम्हा गिहत्थमूले वयगहणं नेय कायव्वं जं सच्छंदमईए रएसु उच्चारिएसु पुण तेसि ।। जइ कह वि होइ खलणा ता कह सुद्धी गुरूहि विणा लज्जाइ गारवेण इ बहुस्सुयमएण वावि दुच्चरियं । जे न कहंति गुरूणं न हु ते आराहगा हुंति कच्छमाईकिरिया सडाणं जाव अणसणं भणिया। साहुवयणेण किज्जइ अण्णो पुण किं वहइ गव्वं ? संपइ भणंति केई जीवा पावंति अस्सुयं धम्म । सच्चं पुण ते मूढा सुयपरमत्थं न याणंति पत्तेयबुद्धिलाभेण जाईसरणेण ओहिनाणेण । दट्टण पुव्वसूरि तो पच्छा लहइ जिणधम्म तत्थ य साहुपसाओ नेयव्वो इत्थ सत्थगारेहिं । सच्छंदमईणं पुण वड्डइ कुमई न संदेहो संपइ केई सड्ढा गाढं किरियं कुणंति गुरुरहिया । न निस्साई कुणंते हीलंता हुंति अइमूढा कुगुरूणं परिहारे सुगुरुसमीवे कियाइ किरियाए । जायइ सिवसुहहेऊ सुसावयाणं न संदेहो सूरेण विणा दिवसं अब्भेण विणा न होइ जलवुट्ठी। बीएण विणा धण्णं न तहा धम्मं गुरूहि विणा छसु अरएसुं जइ वि हु सव्वगईसुं पि लब्भए सम्म । धम्मं तु विरइरूवं लब्भइ गुरुपारतंतेहिं
॥ ५१ ॥
॥ ५२ ॥
॥ ५३॥
॥ ५४॥
॥ ५५ ॥
॥५६॥
૧૨૨
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जह आहारो जायइ मणसा किरिया देवमणुयाणं । सम्मत्तचरणधम्माण परोप्परं एस दिट्टंतो
Acharya Shri Kailassagarsuri Gyanmandir
आवस्सयाइ मुत्तुं केई कुव्वंति निच्चलं झाणं । ते जिणमयवरलोयणरहिया मग्गंति सिवमग्गं सयलपमायविमुक्का जे मुणिणो सत्तमाइठाणेसु । तेसि हवेइ निच्चलझाणं इयराण पडिसेहो धम्मज्झाणं चउव्विहभेयं पकुणंतु भावओ भविया । आवस्सयाइजुत्तं जह सुलहो होइ सिवमग्गो विहिअविहिसंसएणं केई गिण्हित्तु किं पि न (नो?) वायं । किरियं नो भवभीरु कुणंति तेसिं पि अण्णाणं जइ नत्थि च्चिय गुरुणो ता तेण विणा कहं वहइ तित्थं । अहिं बहुएहिं तुंबे विणा जहा चक्कं
अह दव्वखेत्तकालं वियारिऊणं गुरूसु अणुरायं । कुज्जा चइत्तु माणं सुधम्मकुसला जहा होह नियगच्छे परगच्छे जे संविग्गा बहुस्सुया साहू | तेसिं अणुरागमई मा मंचसु मच्छरेण हओ संविग्गमच्छरेणं मिच्छद्दिट्ठी मुणी विनायव्वो । मिच्छत्तम्मिन चरणं तत्तो य विडंबणा दिक्खा वेसं पाणयंता केई मण्णंति साहुणो सव्वे । ई सव्वनिसेहं तत्थ य दुण्हं पि मूढमई जह नाइल - सुमईहिं सुहगुरु-कुगुरूण मण्णणं विहियं । ना(ता?) अज्ज वि भेयदुगं गिण्हसु सुद्धं परिक्खित्ता साहूहिं विणा धम्मो वुच्छिण्णो आसि दुसमसुसमाए । सहि समत्थेहि विन रक्खिओ अज्ज का वत्ता ?
१२३
For Private And Personal Use Only
॥ ५६ ॥
॥ ५८ ॥
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६९॥
॥ ७० ॥
॥ ७१ ॥
॥७२ ।।
॥७३॥
॥ ७४ ।।
समणसमणीहि सावय-सुसावियाहिं च पवयणं अत्थि। मण्णसु चउसमवायं जइ इच्छसि सुद्धसम्मत्तं संघे तित्थयरम्मि सूरीसुं सूरिगुणमहग्घेसु । अप्पच्चओ न जेसिं तेसिं चिय दंसणं सुद्धं जे उण इय विवरीया पल्लवगाही सुबोहसंतुट्ठा । सुबहुं पि उज्जमंता ते दंसणबाहिरा नेया जह वि हु पमायबहुला मुणिणो दीसंति तह वि नो हेया । जेसि सामायारी सुविसुद्धा ते हु नमणिज्जा जइ एवं पि हु भणिए मण्णिस्सह नेय साहुणो तुब्भे। ता उभओ भट्ठाणं न सुग्गई नेय परलोगो जम्हा गुरूण सिक्खं सिक्खंत च्चिय हवंति हु सुसीसा । तेसिं पुण पडिणीया जम्मणमरणाणि पावंति हंतूण स(से?) वमाणं सीसे होऊण ताव सिक्खाहि । सीसस्स हुंति सीसा न हुंति सीसा असीसस्स जइ गुरुआणाभट्ठो सुचिरं पि तवं तवेइ जो तिव्वं । सो कूलवालयं पिव पणट्ठधम्मो लहइ कुगई अणमण्णंतो नियगुरुवयणं जाणंतओ वि सुत्तत्थं । इक्कारसंगनिउणो वि भवे जमालिव्व लहइ दुहं संपइ सुगुरूहि विणा छउमत्थाणं न कोई आहारो । साहूण जओ विरहे सड्ढा वि हु मिच्छगा जाया मइभेयाऽसच्चगह २ संसांगीए ३(य) अभिणिवेसेणं । चउहा खलु मिच्छत्तं साहूणमदंसणेणऽहवा जिणवयणं दुण्णेयं अइसयनाणीहिं नज्जए सम्म । ववहारो पुण बलवं न निसेहो अस्थि साहूणं
॥ ७५ ।।
॥ ७६ ॥
॥ ७७ ।।
॥ ७८॥
॥ ७९ ॥
॥ ८० ।।
૧૨૪
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८१ ॥
॥ ८२ ॥
।। ८३ ॥
।।८४ ।।
॥ ८५ ॥
॥ ८६॥
मण्णिज्ज चरणधम्म मा गविज्जा गुणेहि नियएहि । न य विम्हओ वहिज्जइ बहुरयणा जेण महपुढवी मा वहउ कोइ गव्वं इत्थ जए पंडिओ अहं चेव । आसव्वण्णुमयाओ तरतमजोगेण मइविहवा भत्तीसु अभत्तीसु य गुरुनिण्हवणे य इत्थ दिटुंता । सिरिइंदभूइ - मंखलिपुत्तोरगसूयरो य तहा गुरुनिण्हवणे विज्जा गहिया वि बहुज्जमेण पुरिसाणं । जायइ अणत्थहेऊ रयनेउरपवरमल्लुव्व विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स। तित्थयराणं आणा सुयधम्माराहणा किरिया एए छच्चेव गुणा साहूणं वंदणे पुण हवंति । सग्गाऽपवग्गसुक्खं पएसिराउव्व लहइ जणो एगो जाणइ भासइ बहुयपयं किंतु एगमुस्सुत्तं । एगो एगंतं पि हु सुद्धं जह छलुय मासतुसो एगे उस्सुयवयणे जंपिए जं हवेइ बहु पावं । तं सयजीहो वि नरो न तीरए कहिउ वाससए पढममिह मुसावायं दिट्ठीरागं तहेव मिच्छत्तं । आणाभंगं माणं परओ माया वि मेरुसमा सम्मत्तचरणभेओ तस्स य वयणेण होइ संघम्मि। कलहो वि तओ जायइ अप्पा उ अणंतसंसारी जे पुण पढंति सुत्तं छज्जीवणियाओ सावया उवरिं। सो तेसिमयणायारो चउद्दसपुचीहिं जं भणियं सिक्खाविय साहुविहा उववायगई ठिई कसाया य । बंधता वेयंता पडिवज्जाइक्कमे पंच
11 ८७॥
|| ८८।।
॥ ८९ ॥
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
૧૨૫
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छज्जीवणिया उवरि भणंति के वि कम्मरोगिणो सुत्तं । अप्पत्थ अंबरसलुद्धनिवमिव तं तेसिऽणत्थकरं || ९३॥ देवे गुरुम्मि संघे भत्तीए सासणम्मि जं महिमं । कीरइ सो आयारो चउत्थठाणम्मि सड्डाणं
॥ ९४॥ वज्जिज्जा उड्डाहं अण्णेसिं हि वि सावयाण किं चुज्जं । चिंतइ पुण उड्डाहं सासणे हुज्ज सा कहवि
॥ ९५॥ खुद्दत्तणपरिहरणं परोवयारे तहेव आउत्तो। अरिहंताई एसो नेयव्वो पंचमो पुरिसो
॥ ९५ ॥ जइ छत्तीस गुणच्चिय गुरुणो ताइ वीस गुणजुत्ता(?) । गिहिणो वि हु जोइज्जा इयव(य)? णाओ परिनिसेहो ॥९६ ॥ जत्थ य छत्तीस गुणा मिलिया लब्भंति नेय गच्छम्मि। दोहिं चेव गुणेहिं सो वि पमाणीकओ होई
॥९७ ॥ जइ गच्छम्मि सुकज्जे सारणा वारणा अकज्जम्मि। ता ववहारनएणं ववहाररउ च्चिय सुसड्ढो
॥ ९८ ॥ एएणं भणिएणं गुरुभत्ती होइ परुवयारं च । ता एएसिं दुण्ह वि मा हुज्जा कह वि मह विरहो ॥ ९९॥ केई उवएसमिमं सोउं दुम्मंति सावया हियए । तं अण्णाणं जम्हा करणिज्जमिणं तु सड्डाणं
॥ १०० ॥ सिरिवीरसासणे सत्त निण्हवा आसि जे पुरा तेसि । चउरो सड्ढेहि चिय विबोहिया पवरजुत्तीहिं
॥१०१ ॥ इत्थ य जं पुण भणिए उस्सुयवयणं हविज्ज जइ कहवि। सोहिंतु तं बहुसुया मह उवरिमणुग्गहं काउं
॥ १०२॥ जिणपवयणस्स सारं संगहिऊणं गुरूवएसेण । इय सीधरेण रइयं नंदउ गुरुठावणासयगं
॥ १०३ ॥
૧૨૬
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
J
पू. आ. श्री रत्नशेखरसूरिविरचितम् ॥ मूर्खशतकम् ॥
शृणु मूर्खशतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके, दोषहीनो मणिर्यथा सामर्थ्ये विगतोद्योगः, स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी, प्रत्ययी दम्भडम्बरे द्यूतादिवित्तबद्धाशः कृष्याद्यायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी, विविक्तरसिको वणिक् ऋणेन स्थावरक्रेता, स्थविर, कन्यकावरः । व्याख्याता चाश्रुते ग्रन्थे, प्रत्यक्षार्थेऽप्यपह्नवी चपलापतिरीर्ष्यालुः, शक्तशत्रोरशङ्कितः । दत्त्वा धनान्यनुशयी, कविना हठपाठकः अप्रस्तावे पटुर्वक्ता, प्रस्तावे मौनकारकः । लाभकाले कलहकृन्मन्युमान् भोजनक्षणे कीर्णार्थ: स्थूललाभेन, लोकोक्तौ क्लिष्टसंस्कृतः । पुत्राधीने धने दीनः, पत्नीपक्षार्थयाचकः भार्याखेदात्कृतोद्वाहः पुत्रकोपात्तदन्तकः । कामुकस्पर्धया दाता, गर्ववान्मार्गणोक्तिभिः
धीदर्पान्न हित श्रोता, कुलोत्सेकादसेवकः । दत्त्वार्थान् दुर्लभान् कामी, दत्त्वा शुल्कममार्गग: लुब्धे भूभुजि लाभार्थी, न्यायार्थी दुष्टशास्तरि । कायस्थे स्नेहबद्धाशः क्रूरे मन्त्रिणि निर्भयः कृतघ्ने प्रतिकार्यार्थी, नीरसे गुणविक्रयी । स्वास्थ्ये वैद्यक्रियान्वेषी, रोगी पथ्यपराङ्मुखः
૧૨૦
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
114 11
॥ ६ ।
॥ ७ ॥
112 11
॥ ९ ।.
॥ १० ॥
॥ ११ ॥
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लोभेन स्वजनत्यागी, वाचा मित्रविरागकृत् । लाभकाले कृतालस्यो, महर्द्धिः कलहप्रियः राज्यार्थी गणकस्योक्त्या, मूर्खमन्त्रे कृतादरः । शू दुर्बलबाधायां दृष्टदोषाङ्गनारतिः क्षणरागी गुणाभ्यासे, सञ्चयेऽन्यैः कृतव्ययः । नृपानुकारी मौनेन, जने राजादिनिन्दकः दुःखे दर्शितदैन्यातिः, सुखे विस्मृतदुर्गतिः । बहुव्ययोऽल्परक्षायै, परीक्षायै विषाशनः दग्धार्थो धातुवादेन, रसायनरसः क्षयी | आत्मसंभावनास्तब्धः क्रोधादात्मवधोद्यतः नित्यं निष्फलसञ्चारी, युद्धप्रेक्षी शराहतः । क्षयी शक्तविरोधेन, स्वल्पार्थः स्फीतडम्बरः पण्डितोऽस्मीति वाचाल, सुभटोऽस्मीति निर्भयः । उद्वेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः दरिद्रहस्तन्यस्तार्थः, सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये लेख्यकोद्वेगी, देवाशात्यक्तपौरुषः गोष्ठीरतिर्दरिद्रश्च दैन्ये विस्मृतभोजनः । गुणहीन: कुलश्लाघी, गीतगायी खरस्वरः भार्याभयान्निषिद्धार्थी, कार्पण्येनाप्तदुर्दशः । व्यक्तदोषजनश्लाघी, सभामध्यार्द्धनिर्गतः दूतो विस्मृतसन्देशः, कासवांश्चौरिकारतः । भूरिभोज्यव्ययः कीर्त्यैः, श्लाघायै स्वल्पभोजन: स्वल्पभोज्येऽतिरसिको, विक्षिप्तश्छद्मचाटुभि: । वेश्यासपत्नकलही, द्वयोर्मन्त्रे तृतीयकः
૧૨૮
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
1124 11
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥ *
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
राजप्रसादे स्थिरधीरन्यायेन विवर्द्धिषुः । अर्थहीनोऽर्थकार्यार्थी, जने गुह्यप्रकाशकः अज्ञातप्रतिभूः कीर्त्यै, हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना, न लोकव्यवहारवित् भिक्षुकचोष्णभोजी च, गुरुश्च शिथिलक्रियः । कुकर्मण्यपि निर्लज्जः स्यान्मूर्खश्च सहासगी: मूर्खाणां शतमित्येतदुक्तमव्यवहारिणाम् । जाड्यान्निविडतामेति, येषां पाण्डित्यखण्डता
"
॥ जंबूस्वामिकुलकम् ॥ सिरिउसहदत्तसिद्विस्स नंदणं धारिणीहिं अंगरुहं । रायगिहपुरुप्पण्णं जंबूसामि नम॑सामि वीर जिणेसरपंचमगणहारि सुहम्मसामिणो सीसं । तं पच्छिमकेवलिणं जंबूसामि नम॑सामि पहुवद्धमाणसंताण विउलपासाइ मंगलपईवं । अक्खयनाणपयासं जंबूसामि नम॑सामि
Acharya Shri Kailassagarsuri Gyanmandir
भवदेवभवे नियभज्जनाइलाबोहियं ठियं मग्गे । पत्तं च पढमसग्गे जंबूसामि नम॑सामि कयदुक्करतवचरणं बारसवरिसाई सिवकुमारभवे । पंचमकप्पम्मि गयं जंबूसामि नम॑सामि रयरंभविब्भमेरमणिविब्भमेहिं च जस्स नहु चित्तं । चलियं चारित्ताओ जयउ जाए सो उ सिवकुमरो भूधणुमुक्केहिं जलुज्जलेहिं सुकड रव तिक्खबाणेहिं । पुव्वप्परुढपेमाई कामरामाई रम्माई
૧૨૯
For Private And Personal Use Only
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
118 11
11 4 11
॥ ६ ॥
॥ ७ ॥
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पच्चक्खमोहसेणाई जस्स न हु सीलरयणमवहरियं । तं सिवकुमरं कुमरं सिवसाहणुज्जयं नमहु भावजिणं छाओ छट्टाओ आयंबिलपारणेहिं जो उद्विओ । बारसवरिसे वररमणिरम्मपासाइवासेण अविचलियसुहाणो सण्णाणोमयणमूलसंठाणो । उत्तमगुणप्पहज्झणो सिवं सिवं कुणउ जयमाणो गुरुणो सुम्मसामिस्स पायमूलम्मि जेण पडिवण्णं । बंभवयं तरुणत्ते तस्स नमो जंबूसामिस्स धम्मोवएसवयणेहि चोरवइणो वि जेण पभवस्स । अवहरी अविवेओ तस्स नमो जंबूसामिस्स अट्ठति अट्ठ नियपणइणीइ धम्मम्मि ठाविया जेण । अच्चन्भूयगुणनिहिणो तस्स नमो जंबूसामिस्स जो माइपियामित्तो सयणे कण्णाइधणसमिद्धीओ । मुत्तूणं पव्वइओ तस्स नमो जंबूसामिस्स अटु च्चिय नहकुलबालियाउ केवलसिरी वि न पसत्ता । अण्णम्मि जओ पुरिसे तस्स नमो जंबूसामिस्स मणपरमोहप्पमुहो चेलाइत्तं व जेण सुहनिहणं । पत्ता भारहखित्ते तस्स नमो जंबूसामिस्स कुसलब्भासेण य तेण जेण जंबूभवम्मि परिचत्ता | अणुरत्ता अइभत्ता अट्ठ य कुलबालिया झत्ति सो जयउ जंबूनामो तरुणत्ते जेण पालियं सीलं । अटु कलत्तय नवनवइ कणयकोडींउ परिहरिडं सो जयउ जंबूनामो सुगहियकामो निरुद्धमारामो । निम्महियकामकामो केवललच्छीय अभिरामो
930
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ८ ॥
॥ ९ ॥
1120 11
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ गुरुमहात्म्यं कुलकम् ॥ (गुरुतत्त्वविनिश्चयः)
गुरुआणाए मुक्खो, गुरुप्पसाया उ अट्टसिद्धिओ । गुरुभत्तीए विज्जा साफल्लं होइ णियमेणं
Acharya Shri Kailassagarsuri Gyanmandir
सरणं भव्वजिआणं संसाराडवि महाकडिल्लम्मि । मुत्तुण गुरुं अण्णो णत्थि ण होही ण विय हुत्था जह कारुणिओ विज्जो देइ समाहिं जणाण जरिआणं । तह भवजरगहिआणं धम्मसमाहिं गुरू देइ जह दीवो अप्पाणं परं च दीवेइ दित्तिगुणजोगा । तह रयणत्तयजोगा गुरु वि मोहंधयारहरो जे किर एसि पाविट्ठा दुट्ठधिट्ठनिलज्जा । गुरुहत्थालंबेणं संपत्ता ते विय परमपर्यं उज्झियघरवासाण विजं किर कटुस्स णत्थि साफल्लं । तं गुरुभत्तीए च्चिय कोडिण्णाइण व हविज्ज दुहब्धि मोहब्भे वेगे संठिया जण बहवे । गुरुपरतंताण हवे हंदि तयं नाणगब्धं तु अम्हारिसा वि मुक्खा पंतीए पंडिआण पविसंति । अणं गुरुभत्तीए कि विलसिअमब्भुअं इत्तो ? सक्कावि णेव सक्का गुरुगुणगणकित्तणं करेठं जे। भत्ती पेलिआणं वि अण्णेसि तत्थ का सत्ती ? इत्तो गुरुकुलवासो पढमायारो णिदंसिओ समए । उवएसरहस्साइसु एयं च विवेइयं बहुसो
૧૩૧
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11
114 11
॥ ६ ॥
|| 99 ||
11 2 11
॥ ९॥
॥ १० ॥
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १ ॥
॥ २
॥
॥इरियावहिकुलकम् ॥ नमवि सिरिवद्धमाणस्स पयपंकयं, भविअजिअभमरगणनिच्चपरिसेविअं। चउरगइजीवजोणीण खामणकए, भणिमु कुलयं अहं निसुणिअं जह सुए नारयाणं जिआ सत्तनरय(प्प)ब्भवा, अपज्जपज्जत्तभेएहिं चउदस धुवा । पुढविअपतेयवाउवणस्सईणतया, पंच ते सुहुम-थूला य दस हुंतया अपज्जपज्जत्तभेएहि वीसं भवे, अपज्जपज्जत्त-पत्तेयवणस्सइ दुवे। एवमेर्गिदिआ वीस दोजुत्तया, अपज्जपज्जबिंदि-तेइंदि-चरिंदिया नीरथलखेअरा उरगपरिसप्पया, भुजगपरिसप्प सण्णि-ऽसण्णि पंचिंदिया। दस वि ते पज्जअपज्जत्त वीसं कया, तिरिय सव्वेऽडयालीस भेया मया पंचदसकम्मभूमी य सुविसालया, तीस अक्कम्मभूमी अ सुहकारया। अंतरदीव तह पवर छप्पण्णय, मिलिय सयमहियमेगेण नरठाणयं तत्थअपज्जत्तपज्जत्तनरगब्भया, वंतपित्ताइअसण्णिअपज्जत्तया । मिलियसव्वे वि ते तिसय तिउत्तरा, मणुयजम्मम्मि इम हुति विविहप्पयरा
॥ ४
॥
॥६॥
૧૩૨
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
॥
८
॥
॥
९
॥
भवणवइदेव दस पणर परहम्मिया, जंभगा दस य तह सोल वंतरगया। चर-थिरा जोइसा चंद सूरा गहा, तह य नक्खत्त तारा दस भावहा किब्बिसा तिण्णि सुर बार वेमाणिया, भेय नव नव य गेविज्ज लोगंतिया । पंच आणुत्तरा सुरवरा ते जुया, एगहीणं सयं देवदेवीजुया अपज्जपज्जतभेएहि सयट्ठाणुआ, भवणवणजोइवेमाणिया मिलिया । अहिअ तेसट्ठी सवि हुंति ते पणसया, अभिहयापयदसयगुणिअ जाया तया पंचसहसा छसय भेय तीसाहिया, रागदोसेहिं ते सहस एगारसा । दुसयसट्ठी त्ति मणवयणकाए पुणो, सहस तेतीस सयसत्तअसिई घणो करणकारणअणुमई(इ)संजोडिया, एगलक्ख सहसइग तिसयचालीसया। कालतिअगणिय तिण्णिलक्ख चउसहसया, वीसहिअ इरिअ मिच्छामिदुक्कडपया इणिपरि चउरगइमांहिं जे जीवया, कम्मपरिपाकिनवनवियजोणीठिया । ताह सव्वाह कर करिये सिर उप्परे, देमि मिच्छामि दुक्कडं बहु बहु परे
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
१33
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इअ जिअ विविहप्परि मिच्छामिदुक्कडि, करिहि जि भविआ सुट्टुमणा 1 ति छिंदि भवदुहं पामिअ सुरसुहं, सिद्धिनयरि सुहं लहइ धणा
पू. आ. श्री जिनदत्तसूरिविरचितम् ॥ चैत्यवन्दनकुलकम् ॥ नमिऊणमणंतगुणं चउवयणं जिणवरं महावीरं । पडिवण्णदंसणाणं सरूवमिह कित्तइस्सामि तिविहाय हुंति वासा दुविहा ते हुंति दव्वभावेहिं । व्वम्मि दुविहा ते विहु गासपवाहेसु विष्णेया भावम्मिय सुहगुरुपारतंतवसओ सया वि विसयम्मि । विहिणा जिणागमुत्तेण जेसिं सम्मत्तपडिवत्ती तेसु सुवासा ते हुंति परमपयवासहेऊणो जेण । जणियाणंतप्पणगा सयलकिलेसंतकरणखमा आययणमनिस्सकडं विहिचेइयमिह तिहा सिवकरं तु । उस्सग्गओववाया पासत्थोसण्णसण्णिकयं
Acharya Shri Kailassagarsuri Gyanmandir
आययणं निस्सकडं पव्वतिहीसुं च कारणे गमणं । इयराभावे तस्स त्ति भाववुङ्कित्थमोसरणं विहिचेइयम्मि सन्ते पइदिणगमणे य तत्थ पच्छितं । समउत्तं साहूण पि किमंगमबलाण सड्डाणं मूलुत्तरगुणपडिसेविणो य ते तत्थ संति वसहीसु । तणायणं सुत्ते सम्मत्तहरं फुडं वृत्तं
૧૩૪
For Private And Personal Use Only
॥ १३ ॥
॥ १ ॥
॥ २॥
॥ ३ ॥
#1 8 11
॥ ५॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९
॥
॥ १४ ॥
जत्थ वसन्ति मढाइसु चियदव्वनिओगनिम्मिएसु च । साहम्मिणो त्ति लिंगेण सा थली इय पकप्पुत्तं तमणाययणं फुडमविहिचेइयं तत्थ गमणपडिसेहो । आवस्सयाइ सुत्ते विहिओ सुसाहु सड्डाणं
॥ १०॥ जो उस्सुत्तं भासइ सद्धहइ करेइ कारवे अण्णं । अणुमण्णइ कीरंतं मनसा वायाए काएणं
॥ ११ ॥ मिच्छट्ठिी नियमा सो सुविहियसाहुसावएहि पि। परिहरणिज्जो जइंसणे वि तस्सेह पच्छित्तं
॥ १२ ॥ जावज्जीवं चउवीसं उद्दिट्टट्ठम्मि, चउद्दसीसुं च, पुंनिमवीयएगारसि, पंचमि दोकासणाइ तवं
॥ १३ ॥ पंचुंबरिचउविगई हिमविसकरगे य सव्वमट्टी य । राईभोयणगं चिय वहुबीयअणंतसंधाण घोलवडा वाइंगण अमुणियनामाणि पुष्फफलियाई । तुच्छफलं चलियरसं वज्जह वज्जाण बावीसं
॥ १५॥ संगरहलिमुग्गमुहट्टमासकंडूपमुक्खबियलाई । सह गोरसेण न जिमेए य राइत्तियं न करे
।। १६॥ जम्मि य पिलिज्जंते, मणयं पि न नेहनिग्गमो हुज्जा । दुण्णियदलाई दीसंति मित्थिगाईण जह लोए
॥ १७ ॥ निसि पहाणं वज्जेमि, अच्छाणिएणंबुणा दहाईसु । अंदोलणं च वज्जे, जियाण जुज्झावणाई य
॥ १८ ॥ न वहेमि पाणिणो न य, भणामि भासं मुसं न य मुसामि। परदव्वं परजुवई नामियमिह परिग्गहं पि करे ॥ १९ ॥ वज्जइ इह तेनाहड तकरजोगं विरुद्धरज्जं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं
॥ २० ॥
૧૩૫
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बहुसावज्जं वाणिज्जमवि सया तिव्वलोहओ न करे । बहुलोयगरहणिज्जं विज्जाइकम्मं पि वज्जेइ
तेहि समं न विरोहं करेमि न य धरणगाइ कलहं पि । सीयन्तेसु न तेसिं सइ विरिए भोयणं काहं दम्मा हीणतरगं जिणभवणे न साडगं दाहामि । अणुचियं नट्टं गीयं च रासयं आसणाई वि निट्ठीवणखिवणाई सव्वं चासायणं न य करेमि । सजिणजिणमंडवं ते कारणसुयणं च मुक्कलयं नाणायरियाणमयंतराणि सुत्तुत्तजुत्तिवज्झाणि । सोऊण कुसत्थाणि य मण्णामि य दुक्खजणगाणि सव्वण्णूण मयं मएण रहिओ सम्मं सया साहए । भव्वाणं पुरओ पवाहविरओ निच्छम्म निम्मच्छरो सो मे धम्मगुरु सया गुणिगुरू कल्लाणकारी वरो । लग्गो जो जिनदत्तसोहणपहे नीसेससुक्खावहे
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रत्याख्यानकुलकम् ॥ काऊण नमुक्कारं, सिद्धाणं अट्ठकम्ममुक्काणं । भवि अजणबोहणत्थं, पगरणमिणमा निसामेह राईभोअणविरई, दुविहं तिविहेण चठविणावि । नवकारसहिअमाई, पच्चक्खाणं विहेऊणं
दिवसस्स जो मुहुत्तं वज्जेज्जा चउव्विहं पि आहारं । अवसेसं भुंजतो, मासेण चउत्थयं होइ
939
For Private And Personal Use Only
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
।। २४ ।।
।। २५ ।।
॥ २६ ॥
॥ २७ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४
॥
॥
६
॥
॥
७
॥
॥ ८
॥
सो तस्स फलगुणेणं, कंचण-मणि-रयणभूसिअसरीरो। दसवाससहस्साई, दिव्वं देवत्तणं लहइ अह पुण जिणवयणं सुणेइ, सद्दहमाणो करेइ तं चेव । सो पलिओवमकोडी, निरुवसागे वसइ सग्गे
॥ ५ ॥ न य पणमइ सो पुरिसो, रायाणं देवयं च अरिहमणो । तिहुअणनमिअं जो नमइ, पच्चक्खइ जो नमुक्कारं भवसयकोडीदुलहं, जर-मरणठिएण जं जिणक्खाणं । आराहइ अ अविघं, पच्चक्खइ जो नमुक्कारं पोरसि छट्ठ चउत्थे (?) काउं कम्मं खवंति जं मुणिणो । तं न हु नारयजीवा, वाससयसहस्सकोडीहिं अंगुट्ठ-मुट्ठिपमुहं, निच्चं पालेइ तह इमं सम्मं । तस्स गुणनिवहरंजिअ, जाया परिणयणकज्जेण मण्णइ तेण वरेणं, निव्वुइकंता करेइ संकेअं। संकेअपच्चक्खाणं, वयंति एअं समासेणं
॥ १० ॥ जे निच्चमप्पमत्ता, गंठिं बंधति गंठिसहिअस्स । सग्गापवग्गसुक्खं, तेहिं निबद्धं सगंठम्मि
॥ ११ ॥ भणिऊण नमुक्कारं, निच्चं विम्हरणवज्जिअंधण्णा। पालंति गंठिसहिअं गठि सह कम्मगंठीहिं
।। १२ ।। मंसासी मज्जरओ, एकेण वि चेव गंठिसहिएणं । सो वि इह तंतुवाओ, सुसाहुवाया सुरो जाओ
।। १३ ।। इअ चितिअ सुअब्भासं, अब्भासं सिवपुरस्स जइ महसि ।। अणसणसरिसं पुण्णं, वयंति एअस्स समयण्णू ॥ १४ ॥ अट्ठविहकम्मगंठी, भवसयबद्धा थिरीकया बहुसो । भिंदइ सो अचिरेणं, पच्चक्खइ जो इमं गंठि
॥ १५ ॥
१३७
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
....................................................
॥ २० ॥
माणिक मुत्ति अ मरगय, वइरं च..... करयले बद्धं । अवहरिऊण न सक्का, गंठीए फलं सुसुद्धाए
॥१६॥ जो पोरिसिं च पुरिसो, पच्चक्खइ सव्वकालमज्झत्थो ।
॥ १७ ॥ अरिहंत-चक्कवट्टी-बलदेवाणं च वासुदेवाणं । एएसि पि कुलेसुं, उप्पज्जइ सो सयं पुण्णो
॥ १८॥ पुरिमड्ढं पच्चक्खइ, रूवसिणी महिलिआ व पुरिसो वा।। सो अवरम्मि भवम्मि अ, देवत्तणमुत्तमं लहइ
॥ १९ ॥ तत्तो वि चुओ संतो, उवज्जइ घाइकम्मकम्माई। मणुअभवम्मि अ पामइ, रयणनिहिं बहुविहं पुरिसो एगट्ठाणम्मि ठिओ, बहुविहरयणाण सामिओ होइ । देवत्तणम्मि इंदो, मणुअभवे होइ महयारी
॥ २१ ॥ अपरमिअं सो पावइ, सारीरबलं मणुअलोगम्मि। एगासणगस्स फलं, जिणवरवीरेण निद्दिटुं
|| २२ ॥ तेएण अहिअतेऊ, न वि सक्को जोअणं व्व जोएउं । उत्तत्तकणयवण्णो, आयंबिल कारओ पुरिसो
॥ २३ ॥ जो उववासं पुरिसो, अवसं कारेइ जिणवरमएणं । बप्पुत्तिबुद्धिधुणिअं, सो निहणइ पुराणयं कम्म ॥ २४ ॥ अट्टविहं पि अ गंठी, बारसभेएण तवविहाणेणं । छिज्जइ निखिलं जम्हा, तम्हा उवावासमिच्छंत्ति ॥ २५ ॥
૧૩૮
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२॥
विजयदानसूरिशिष्येण विरचितम्
॥ प्रत्याख्यानकुलकम् ॥ नमिऊण सुगुरुचलणं पच्चक्खाणस्स जं फलं होइ। तं भविअबोहणत्थं कहेमि सुगुरूवएसेणं जं नरए नेरइआ खवंति कम्मं सएण वरिसेहिं । तं कम्मं नवकारिसिपच्चक्खाणेण मुणिणो वि वरिससहस्सपमाणं पच्चक्खाणेण पोरिसीए वि। वरिसाण सहसदसगं सड्ढाए सुद्धपोरिसिए पुरिमड्ढे इगलक्खं एगासणगम्मि लक्खदसगं च । निव्वीइ वरिसकोडी एगलठाणम्मि दस कोडी इगदत्ति कोडिसयगं अंबिलए कोडिसहस्सवरिसाई । दस कोडिसहस्सवरिसं पमाणकम्मं खवंति उववासे छद्रेण कोडिलक्खं अट्ठम दसकोडिलक्खवरिसाइं। एगा कोडाकोडी दसमेण तवेण सुद्धफलं इअ पच्चक्खाणफलं लिहिअं गुरुविजयदानसीसेण । नाऊणं भो भविआ ! कुणसु सया पच्चक्खाणाई
॥४॥
॥६॥
पू.तिलकाचार्यविरचितासामाचारी समुद्धृत
॥तपकुलकम् ॥ नमिऊण वद्धमाणं, तवस्सरूवं कहेमि भवियाणं । जेण इमे जाणेउं, तवे तवंतीह सिवहेडं चउवीसजिणाणं पणकल्लाणदिणेसु होइ तवियव्वं । सत्तीइ नाणपंचमी-तवं पि सययं पि कायव्वं
॥ १
॥
॥ २॥
૧૩૯
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
॥
७॥
॥ ८
॥
पंचलतापुरिमेगा-सणनिविगइअंबिलोववासमया । इंदियजयम्मि चउ पुण, कसायविजए पुरिमवज्ज ॥३॥ पुरिमेगासणरहिया, तिण्णिलया हुँति जोगसुद्धीए । नाणे दंसणचरणे, उववासतिगं तिग होइ पढमदुई उवहाणे, दुवालस अंबिलट्ठ अट्ठमगं । उववासतिगं अंबिल, बत्तीसा तइयउवहाणे तुरिए चउत्थमंबिल-तिगं तहा पंचमे चउत्थतिगं । पणवीस अंबिलाणि य, चउत्थ पंचंबिला छठे
॥६॥ सव्वंगसुंदरतवे, उववासा अट्ठ अंबिलंतरिया। सियपक्खे कसिणम्मि य, निरुजसिहतवे वि एमेव बत्तीसमंतरंबिल, आयइजणगे य परमभूसणगे । सोहागकप्परुक्खो, चित्ते एगंतरुववासो एगाइपनरसंत य, पंचदसाई इगंतकवलेहिं । चंदायणो समप्पइ, मासेण अमावसाए जवमज्झे विवरीओ वज्जमज्झो, मासेण पुण्णिमाए से अंतो। अडबारसोलसचउ-वीसिगतीसकवल ऊणोरी ।॥१०॥ उववास एगभत्तं, एगलसित्थं च एगठाणं च । इगदत्ति निविगई. अंबिलमट्ठकवलं च
॥ ११ ॥ उववासमेगभत्तं, इगसित्थं एगठाणमिगदत्तिं । निविगई अंबिल अड, कम्मसूरणे अट्ठ कवल मद्ध लया ॥ १२ ॥ एगासणेण सुमई, वसुपुज्जो निग्गओ चउत्थेण । पासो मल्ली वि य अ-ट्टमेण सेसाउ छटेणं
।। १३ ॥ नाणं तु अट्ठमेणं, पासोसहमल्लिरिटुनेमीणं । वसुपुज्जस्स चउत्थेण, छट्ठभत्तेण सेसाणं
।। १४॥
૧૪૦
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥१९॥
॥२०॥
निव्वाणपयं पहुणो, छहिं उववासेहिं रिसहनाहस्स। मासेण उ सेसाणं, वीरजिणिदस्स छटेणं अंबिल वीसा वीसा, चउवीस वि जिणाण दवदंती । एगुत्तखुड्डिक्का - सणेहि पुण वड्डमाणे य भद्दिएगाइपणंता, महभद्दिसगंतिगाइं भद्दुत्तरे। पंचाइनवंता मह-भद्दुत्तरि पणाइगारंता अणुपंति मज्झंक, आई काउं कमेण सेसियरे। पण सत्त पंच सत्त य, लयाउ ठाविज्ज तवचउगे हवइ गुणरयण संव-च्छरम्मि एगेग दिवसओ पढमे । जो सोलदिणेहितो, पारणयं सोलसममासे अंबिलदुगे वि इग दुति, अट्ठ ? तिगा य गंठियजुगे वि । एगाइ सोलसंता, उभओ चउवीस तिगपयगे कणगावलि तह रयणा-वली वि किंतु दुग गंठिपयगेसु । मुत्तावली इगंतर, इगाइ सोलंत उभओ वि पंतिजुयले वि पढमं, इक्केक्को तो दुगाइ सोलंता । तं मज्झे एगंतर, एगाई चउदसंतओ वि पणरस दुण्ह वि मज्झ-म्मि सीहनिक्कीलिए तवे गरुए। लहुयम्मि पुण तवंता, पंतीओ अट्ठ गोमज्झे एगाई एगोत्तर-वुड्डीए जाव अंबिलाण सयं । वुड्डितरे चउत्थं, आयंबिलवद्धमाणम्मि दंसणवयसामाइय-पोसहपडिमाअबंभसच्चित्ते । आरंभपेसउद्दिट्ठ - वज्जए समणभूए य सुयभणियाइ इमाइं, जा तव चरणाइ कुणइ भावेणं । खविऊण कम्मरासिं, सिवसिरितिलओ स होइ गुरू
॥२१॥
॥ २२ ॥
॥ २३ ॥
।। २४ ॥
॥ २५ ॥
॥ २६ ॥
૧૪૧
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पू. आ. श्रीजिनवल्लभसूरिविरचितम् ॥ श्रावकव्रतकुलकम् ॥ वीरं नमिठं सम्मत्तमूलमंगीकरेमि गिहिधम्मं । देवो जिणो पमाणं, तव्वयणं मह गुरू गीया धम्मत्थमण्णतित्थे, न करे तवण्हाणदाणपिंडाई | चिइवंदणं च इक्कं, सक्कत्थएण वि सया काहं पाणिवह मुसावाए - अदत्त- मेहुण- परिग्गहे चेव । दिसि - भोग-दंड- समइय- देसे - तह पोसहविभागे थूलाइ पाणिघायं, अलियं कण्णाइगोयरं सव्वं । अदत्त दुविह- तिविहेण, खत्तखणणाइणो नियमो परदारं वज्जेमी, सयणाइ -सदार तह य कारवणं । दुब्भासहासकलहाइ, मुक्कलं बंभवयविसयं घणघण्णखित्तवत्थू रुप्पसुवण्णे य चउप्पए दुपए । कुविए परिग्गहे नवविहे य इच्छापमाणमिणं पंचाससहस्सदम्मा, धणम्मि मह चउव्विहम्मि मुक्कलया । धणे मूढग दुसयं, तिल्लघयाणं घडा सट्ठी इकं खित्तं घर चारि, हट्ट चउरो य करह चालीसा । गो-वसह तह य तीसा, चउरो सगडा य अस्सा य वाहिणी दासा दासी, दो सिरि पट्टणाउ नयराउ । जोयणसड्ढसयं चउदिसासु-पंचास जलमग्गे जो दो उड्ड तह, धणुह सयं होइ अहे य मग्गम्मि । निसि असणखाइमे न हु जिमेसया मुत्तु घरणाई महु- मक्खण- सिंघाडय - गोरसजुयविदलजाणियमणंतं । अण्णायफल - वयंगणयं, चुंबरिमवि न भुंजामि
૧૪૨
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
118 11
114 11
॥ ६ ॥
|| 9 ||
|| 2 11
॥ ९ ॥
1180 11
॥ ११ ॥
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १४ ॥
बाहडमेरुं माणं, चुप्पडपल दुण्णि असणण्हाणहाणेसु । खाइमपलाण असीई, घडग दुगं होइ मह पाणे ॥ १२ ॥ पण्णास पत्तपुप्फल, दसगं पल पंच साइमे सयले। विगइ चउ दव्व चत्तालीसा सच्चित्तसत्ताई
॥१३॥ अंगोहलिया दुण्णि य, पइदिवसं घडदुगेण य जलस्स । दोण्हाणा भोगत्थ, मासे जलघड चउक्केण दस ओगाहिम पंच य, पाणादिव सय तेमणा वीसं । भोगाणं विससयं, परिभोगाणं च सट्ठिसयं
|॥ १५ ॥ अत्थाणयस्समिय मे, वेसो दम्माण असियसय संतो। चालीसं गहियाणा, आभरणे तह सुवण्णस्स
॥ १६ ॥ अट्टमि चउदसि-गारसि, पणजिणकल्लाणदिवसमज्झम्मि । विगइतिग बियासणयं, इगासणं वरिस चउमासे ॥ १७॥
अरिमरणपुरवहाई, मुहुत्त पुरओवए अ बज्झाणं । तह सव्व जूय-दोला-जलकीला-जीवजुज्झाई ॥ १८॥ कंदप्पदप्पनिट्ठीवणाइ सुयणं चउब्विहाहारं । सजिण-जिणमंडवं तो, विकहं कसहं च जयणाए ॥ १९ ॥ सत्थग्गि-मुसल-हल-जंतगाइ दक्खिण्णकारणे देमि । पावुवएसं च तहा, करिसण-गोणाइ दमणाई ॥ २० ॥ सामाइय-पडिकमणे, सट्ठी कहं सया वि भासंतो। जलथलपहेसु दिवसे, वीसं दस जोयणा जामि
॥ २१ ॥ काले नियगेहागय-सुविहियसाहूण दाउ भुंजिस्सं । जिणचेइए य पूइय, सइ सवित्तो दव्वपूयाए
॥ २२ ॥ पणजिणकल्लाणदिणे, पूयं सविसेसयं करिस्सामि । कप्पइ कोडीसत्तउ रंगवणे सेस मह नियमो
॥ २३॥
१४3
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४॥
॥ २५ ॥
सज्झायसहस्सगं अहं गुणेमी पमायवयभंगे। तिहि जोगे तवमेगं, असमणेणंतरतिहीसु सव्वासवदाराइं, दाहिणभरहद्धमज्झखंडबहि । तिविह-तिविहेण नियमे, विक्खय सव्वाहिगरणया जह संभवमोसहअवस तणुअसामत्थ-वित्तछेयाई । सव्वसमाहिमहत्तर सहसाणाभोगमवि नियमा दसणमूलमणुव्वयखंधं, उत्तरगुणोरुसाहालं । गिहिधम्मदुमं सिंचे, सद्धासलिलेण सिवफलयं जुगपवरागमसिरिअभयदेवमुणिवइपमाणसुद्धेण । जिणवल्लहगणिणा गिहिवयाइ लिहियाइ मुद्धेण
॥ २६ ॥
॥ २७॥
॥ २८ ।।
॥ २
॥
पू.आ.श्रीजिनप्रभसूरिविरचितम् ॥ साधर्मिकवात्सल्यकुलकम् ॥ साहम्मियवच्छल्लं भणामि भवियाण भावनानिउणं । सम्मदंसणसोहिं जह विहियं परमपुरिसेहिं रायाहिरायभरहाइएहिं परमायरेण जह परमं । संपइनिवपमुहेहिं साहम्मियवच्छल्लं विहियं साहम्मियवच्छल्लम्मि उज्जया उज्जया य सज्झाए । चरणकरणम्मि य तहा तित्थस्स पभावणाए य महाणुभावेण गुणायरेणं वयरेण पुब्दि-सुयसायरेणं । सुयं सरंतेण जिणुत्तमाणं वच्छल्लयं तेण कयं तु जम्हा तम्हा सव्वपयत्तेणं जो नमुक्कारधारओ। सावओ सो वि दट्ठवो जहा परपबंधवो
॥ ३॥
૧૪૪
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1॥
७
॥
।। ८
॥
विवायं कलहं चेव सव्वहा परिवज्जए। साहम्मिएहिं सद्धिं तु जओ सुत्ते वियाहियं जो किर पहरइ साहम्मियम्मि कोवेण दंसणमणम्मि । आसायणं च सो कुणइ निक्किवो लोगनाहाणं सो अत्थो तं च सामत्थं तं विण्णाणं सउत्तमं । साहम्मियाण कज्जम्मि जं वच्चेति सुसावया अण्णण्णदेसाण समागयाणं अण्णण्णजाईए (इ) समुन्भवाणं । तित्थंकराणं वयणे ठियाणं साहम्मियाणं करणिज्जमेयं ॥९॥ वत्थेहि सयणासणवाहणेहिं तंबोलपाणासणखाइमेहिं । धणेण तव्वसणरक्खणेणं कयं जहा से भरहाहिवेणं ॥ १० ॥ वज्जाउहस्स रामेणं जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु तहा कायव्वयं सया
॥११ ।। साहम्मियाण वच्छल्लं एयं अण्णं जिणाहियं । धम्मट्ठाणेसु सीयंतं सव्वभावेण चोयए
।। १२ ।। सारणा वारणा चेव चोयणा पडिचोयणा । सावरणावि कायव्वा सावयाणं हियट्ठया
॥ १३ ॥ रूसओ (उ) वा परो मा वा विसं वा परियत्तओ (उ)। भासियव्वा हिया भासा सपक्खगुणकारिया
॥ १४ ॥ कल्लं पोसहसालाए नवा दिट्ठो जिणालए। साहूणं पायमूलम्मि केण कज्जेण अखिमो तओ य कहिए कज्जे जइ पमायवसं गओ। वत्तव्वो सो जहाजोगं धम्मियं चोयणं इमं
॥ १६ ॥ दुल्लहं माणुसं जम्मं धम्मो सव्वण्णुदेसिओ। साहुसाहम्मियाणं च सामग्गी पुण दुल्लहा
॥ १७ ॥
૧૪૫
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८॥
॥ १९ ॥
॥ २० ॥
चलं जीयं धणं धण्णं बंधुमित्तसमागमो। खणेण ढुक्कए वाही ता पमाओ न जुत्तओ न तं चोरा विलुपंति न तं अग्गी विणासए । न तं जूएण हारेइ जं धम्मम्मि (न)पमत्तओ किण्हसप्पं करग्गेणं विसं घुटेहिं छुटए । महानिहिं पमुत्तूणं कायखंडं स गिण्हइ लद्धे जिणिदधम्मम्मि सव्वकल्लाणकारए। वियाणंतो भवं घोरं जो पमायं न मुच्चए ता सोम ! तं वियाणंतो मग्गं सव्वण्णुदेसियं । पमायं जं न मेल्हेसि तं सोएसि भवण्णवे एवंविहाहि वग्गूहिं चोएयव्वो सुसावओ। भाववच्छल्लयं एयं कायव्वं तु दिणे दिणे इय दव्वभावभेयं काउं साहम्मियाण वच्छल्लं । सव्वण्णुभणियमेयं जिणपहमणहं लहइ जीवो
॥ २१ ॥
॥ २२ ॥
॥ २३॥
॥ २४ ॥
पू.आ. श्रीजिनप्रभसूरिविरचितम्
॥धर्माधर्मविचारकुलकम् ॥ अह जण निसुज्जउ कण्णु धरिज्जउ धम्माधम्म-विचार फुडु। जिम जाणिउ जिणपहु मिल्हउ कुप्पहु पावउ सिवसुहअमय फुडु ॥१॥ एउ सव्वहं धम्महं परमठाणु जं दीजइ जीवहं अभयदाणु । पुढवाइजीवनवभेय हुंति जे रक्खई सिवसुहु ते लहंति ॥२॥ जे जंपई हिउ-पिउ-सच्च-वयणु ते लहइं अणोवमु धम्मरयणु । परधणु न लेइ जो धम्मवंतु सो होई सिद्धिरमणीइ कंतु ॥३॥
૧૪૬
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
11 ७
॥
जो धरइ अट्ठारस-भेउ बंभु सो चेव सूरु सिवु विण्हु बंभु । नवभेउ परिग्गहु परिहरेइ कोहाइ अभितरु निग्गहेइ अप्पणह पीड जेणेह होइ तं परह न कीजइ जीवलोइ। परिहरई अट्ठारसपावठाण मिल्हेविणु अट्टइं रुद्दझाण जे सव्वहा वि अह देसओ वि भवसायरु तरइं अविग्घु ते वि। महु-मज्ज-मंस-मक्खण-अभक्ख नहु भक्खई जीवदयाइ-दक्ख पंचुंबरि-वइंगण-सूरणाइ तह आमइं गोरसि विदल जाई। जो रयणीभोअणु परिहरेइ तसु जीवदयाइ मुक्खु होइ ॥७॥ जो रयणीभोअणु पच्चक्खाइ तसु अद्धजम्मु उपवासि जाइ । जो दिवसरत्ति खायंतु ठाइ सो सिंगपुछविणु पसूउ भाइ ॥८॥ जहिं दिवसरत्ति न विसेस सत्थि तहिं मूढ धम्मलेसो वि नत्थि। जो दिवस मुत्तु भुंजइ निसाइ सो हारइ कोडि वराडियाइ ॥९॥ जो करइ अधम्म सुधम्मबुद्धि दूरह विपणट्ठा तासु सुद्धि । जो जीवरक्ख नहु मुणइ भेउ तसु नरयपडंतह कवणु खेउ ॥ १० ॥ जहिं जीवदयावरधम्मु जाइ तहिं मूढा लग्गा किम कुढा (ट्ठा) इ। मज्जारघूअसुणकागभुंड हुई रत्तिई जेमा वंकतुंड ॥ ११ ॥ नारय-तिरिक्ख-जोणिसु जंति जे मूढ रयणि-भोअणु करिति । जो जाणइ पुण्णह-पावभेउ सो पुण सुकयत्थउ मणुयदेउ ॥१२॥ दिवसह वि पहिल्ली पच्छिमा वि दोघडिय मुत्तु भुंजइ सया वि। अण्णु वि पुण निसुणहु धम्मसारु जिम तरइ चउग्गइ-भवु अपारु।। १३।। उवसम-विवेग-संवर-पहाणु इंदिय-नोइंदिय-दम-निहाणु । समभावु जो य सव्वर्हि करेइ तं सिद्धि-सुक्खु अप्पणि वरेइ।। १४ ।। जो जाणइ अप्पह परिविसेसु सो पावइ तिहुअणसुहु असेसु। जो घरइ नाण-दसण-चरित्तु तसु नमउं पायपंकयपवित्तु ॥ १५ ॥
૧૪૦
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोहारि- वगु जो निग्गहेइ सो तिण्णि वि रयणइं लहु लहेइ। जो मणु पसरतं धरइ ठाइ सो समरसिसित्तउ मुक्खु जाइ ॥ १६ ॥ किं पढिय गुणियसुणिएण तेण अण्णाणकट्ठ किं वयतवेण । जं न पाविय उवसम-रस-निहाणु एउ परम-तत्तु एउ परम-झाणु।। १७ ॥ एवं जाणेविणु भग्गु लहेविणु कायव्वं भो अप्पहिउ। आगमअणुसारिहिं जिणपहसूरिहिं धम्माधम्मविचारु किउ ॥ १८ ॥
॥१॥
॥२॥
॥३॥
पू.आ.श्री इन्द्रनन्दिसूरिशिष्यविरचितम्
॥वैराग्यरङ्गकुलकम् ॥ पणमिय सयलजिणिदे निअगुरुचलणे अ महरिसी सव्वे । वेरग्गभावजणयं भावणकुलयं लिहेमि अहं जीवाण होइ इटुं सुखं मुक्खं विणाओ तं नत्थि। जइ अस्थि किमवि ता पुण निच्चं वेग्गरसिआणं तम्हा रागमहायव-तविएण अईव सेविअव्वमिणं । तदुवसमकए सीयलविमलवेग्गरंगजलं वेरगजलनिमग्गा चिटुंति जिआ सयावि जे तेसिं । वम्महदहणाउ भयं थोवं पिन हुज्ज कइआवि बहुविह विसयपिवासा-नइसंगमवड्डमाणरागजलं । कुविकप्पनक्कचक्काइ-दुट्ठजलयरगणाइण्णं पज्जलिअमयणवाडव-बिभीसणं जइ पुमं महसि तरिउं । तारुण्णसायरं ता आरुअह वेरगवरपोअं वेग्गवरतुरंगं चडिओ पावेसि सिवपुरं झत्ति । जइ कुज्ज भावणगई-अब्भासो तस्स पुव्वकओ
॥६॥
॥
७
॥
૧૪૮
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८
॥
वेरग्गभावणाए भाविअचित्ताण होइ जं सुखं । तं नेव देवलोए देवाणं सइंदगाणं पि ता मणवंच्छिअविअरणकप्पदुमकामकुंभसारिच्छं । मा मुंचसु वेरग्गं खणमवि निअचित्तरंजणयं
॥९॥ पणिअपरिवज्जण पसु-इत्थीपंडगविवज्जिआ वसही। सज्झायझाणजोगो, हवंति वेग्गबीयाई
।। १० ॥ तम्हा परिमिअलूहाहारेण समयभावियमणेणं । होऊण इत्थियाओ, दूरेणं वज्जिअव्वाओ
॥११॥ जम्हा मणेण अण्णं, चितंति भणंति अण्णमेव पुणो । वायाए काएण य, ताओ अण्णं चिअ कुणंति
॥ १२ ॥ कत्थ वि असच्चरोसं, दंसेंति कहिं चि अलिअयरतोसं । कस्स वि अ देंति दोसं हेलाइ भणंति पुण मोसं ॥ १३ ॥ कत्थ वि कुणंति हावं कत्थ वि पयर्डति नियहिअयभावं । अवलोइआवि पावं पसवंति कुणंति मणतावं. ॥१४॥ केणवि कुणंति हासं कस्स वि वयणेहि सुकयनिण्णासं । विरयंति नेहपासं कत्थ वि दंसेति पुण तासं
॥१५॥ कत्थ वि दिविनिवेसं, कुणंति कत्थ वि उब्भडं वेसं। कत्थ वि निअकरफासं करेंति ताओ मयणवासं ॥ १६ ॥ इअ तासि चिट्ठाओ चंचलचित्ताण हुंति णेगविहा । इक्काए जीहाए ता कह कहिउं गए सक्का
|| १७॥ अहवा विसमा विसया चवला पाएण इथिओ हुंति । माऽल्लियाय तेण य चिटुंति अणेगहा एवं
॥ १८॥ ता तासि को दोसो जइ अप्पा हु विसयविसविमुहो । ता न हु कीरइ ताहि विवसो कइआवि निअमेण ॥ १९ ॥
૧૪૯
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
थूलभद्दपमुहा साहु अ सुदंसणाइसिद्विवरा । थिरचित्ता तेसिं कयकिच्चा हि अईव थुत्तीहि
वि य इह कापुरिसा रुट्ठाए महिलिआइ पाएण । ताडिज्जता वि पुणो चलणे लग्गंति कामंधा हुति हु निमित्तमित्तं इत्थीओ धम्मविग्घकरणम्मि । परमत्थओ अ अप्पा हेऊ विग्धं च धम्मस्स अप्पाणं अपवसे कुणंति जे तेसि तिजयमवि वसयं । जेसिं न वसो अप्पा ते हुंति वसे तिहुअणस्स जेण जिओ निअअप्पा दुग्गइदुक्खाई तेण जिणिआई । जेणप्पा नेव जिओ सो उ जिओ दुग्गइदुहेहि ता अप्पा कायव्वो सयावि विसएसु पंचसु विरत्तो । जह नेव भमइ भीसणभवकंतारे दुरुत्तारे रमणीगणतणकंचणमट्टिअमणिलिट्टमाइएसु सया । समया हियए जेसिं तेसिं मणे मुणसु वेरगं समयाअमिअरसेणं जस्स मणो भाविअं सया हुज्जा । तस्स मणे अरइजणयं नेव दुहं हुज्ज कइआवि समयावरसुरधेणू खेलइ लीलाइ जस्स मणसयणे । सो सयलवंच्छिआई पावइ जा सासयं ठाणं वेगरंगकुलयं एअं जो धरइ सुत्तअत्थजुअं । संवेगभाविअप्पा परमसुहं लहइ सो जीवो तवगणगयणदिवायर - सूरीसरइंदनंदिसुगुरूणं । सीसेण रइअमेयं कुलयं सपरोवएसकए
૧૫૦
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
11 38 11
।। २५ ।।
॥ २६ ॥
॥ २७ ॥
।। २८ ।।
॥ २९ ॥
॥ ३० ॥
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २ ॥
॥३॥
॥४॥
पू..आ श्री जिनदत्तसूरिविरचितम्
॥ उपदेशकुलकम् ।। वंदिय जिय सव्वभयं, भगवंतं वद्धमाणमसमाणं । वोच्छं जुगपवरागम-गुरु-परिमाणं सरूवं च सव्वंग मूलमंगं, आयारो तत्थ जुगपहाणाणं । अभिहाण-रूव-चरियाइ-कित्तणं वण्णियं कर्हिसु अप्पडिम-केवलुप्पत्ति-समय-समणंतरं जिणा सव्वे । पवयण-वुड्डि-निमित्तं, दुवालसंग निदंसंति तमिहत्थओ तया गणहरा वि गंथंति सुत्तओ सव्वं । पुव्वापराविरुद्धं, सपक्ख-दिटुंत-हेउजुयं बत्तीस-दोसरहियं, आसण्णसिद्धि हिययम्मि। परमपयसाहगं बाहगं च भव्वाहि-वाहीणं अट्ठारस-पय-सहसो-वसोहिए पवर पंच चूलाए। पढमंगे सेसेसुं, पयसङ्खा दुगुण दुगुणाउ पय-संखा न विभत्तीए किंतु सा अत्थ-परिसमत्तीए। अंगोवंगाईसुं, गंथेसु निदंसिया समए हुंडावसप्पिणी दूसमत्थ भसमुग्गह-वसगयाणं । साहूणं सुइमइसय-बलाइ हाणी समुप्पण्णा आयाराइ अंग पयच्छेओ तो दुहा वि संजाओ। सीयंत चरण-करणा, विरला दीसंति मग्गठिया रद्धंतं च कुणंता रद्धंतं सव्वहा न पेच्छंति । लग्गंति सावयाणं, मग्गे भक्खत्थिणो एगे इच्छंति य कायवहं, वयं विणासंति सुयमवि निहंति । परलोय-घायगाणि य, सिक्खंति सया वि सत्थाणि
॥
७
॥
।।८।।
॥९॥
॥१०॥
॥११॥
૧૫૧
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२॥
॥१३॥
|॥ १५ ॥
।। १६ ॥
बारस-वास-सएहि, सड्ढेहि निव्वुयम्मि वीरम्मि। चेइय-मढ-आवासो, पकप्पिओ सायसीलेहि अण्णे उ अहच्छंदा, गिहिवासे वि हुँति समइ वसा। गीयत्थाणा बज्झा, दुक्कर-किरिया-रया निच्चं संकिय-सुत्तत्थ-विचार-कारया पारतंत-विहि-रहिया । सपरेसि हुँति जमसंख-दुक्खलक्खाण संजणया चीवासिणुव्व सच्छंद-चारिणो सुत्तभासिणो वि इमे। होंति इहाभिग्गह-मिच्छदिट्ठिणो चरणगुण-हीणा सड्डेहिं गुणड्डेहिं साहूहि सुद्ध-दसणत्थेहिं । अहमाहमत्ति काउं, दट्ठव्वा ते न पुट्ठव्वा एत्तो वि हु पावयरो, अण्णो नो विज्जए जए कोवि । रिसि-माहण-गो-भूणंतगो वि बहुकम्मकारो वि अयराण कोडकोडी, भमिओ मरिउं भवम्मि जं भीमे। उस्सुत्त-लेस-देसण-जणिओ सो खलु कडुविवागो इत्थं चायरियाणं, पणपण्णं हु कोडि लक्खाउ । कोडिसहस्से कोडि-सयए य तह एत्तिए चेव एएसि मज्झाओ, एगे निव्वडइ गुणगणाइण्णो । सव्वुत्तमभंगेणं, तित्थयरस्साणुसरिसगुरु दुप्पसहो जा साहू, होहिति जुगप्पहाण आयरिया । अज्ज सुहम्मप्पभिइ, चउरहिया दुण्णिउ सहस्सा सो चंदवयण-मोदय-वयण सृरिसत्तमो व सेसाई। तं तह आराहेज्जा जइ तित्थयरे य चउवीसं
अणुसोयच्चाएणं, पडिसाएणं तु वट्टए सम्म । . गड्डरिपवाहपडिए तिविहं तिविहेण वज्जेह
1॥१८॥
॥ १९ ॥
।। २० ॥
॥ २१॥
॥ २२॥
|| २३॥
૧૫૨
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
सव्वं पि हु करणिज्जं, करेज्ज सिद्धंत-हेउ-जुत्तीहिं । जं न विरुज्झइ सिज्झइ, पाएण विणावि संदेहं खाइगसम्मद्दिट्टि, जुगपहाणागमं च दुप्पसहं । दसवेयालिय कहिगं, जिणं व पूएज्ज तियसवई एवं नियमिय काले, जुगप्पहाणो जिणव्व दट्ठव्वो । सुविणे वि झाण-सोयं, मण्णइ पडिसोयगामी य आगम आयरणा सम्मएण मग्गेण सं परं च फुडं। जो नेइ सया न य राग-दोस-मोहाण वसवत्ती सगुण-गुरु-पारतंतं, समुव्वहंतो विहिं परूवेइ । विसयं वियाणमाणो, सम्माणइ गुणजुयं संघं गुणि-गुरुजणप्पणीयं, पहं कहितो न बीहइ परेसिं । जणणी-जणगाईणं, सया वि सद्धम्म-बज्झाणं फुड-पागडं परूवइ, जिण-गणहर-भासियं च सद्दहइ । डहइ कुसामग्गितरु, तरुणो वि गुणाहि वुड्डव्व सोमो महुरालावी, भयमुक्को सव्वहा वि निकलंको। निच्चं परोवयारी, पवयण-परिवुड्डिकारी य मत्तं पि वाइतिमिरं, पणासइ जम्मि विज्जमाणम्मि। तत्थ ट्ठियं पि सद्दिट्ठि-वाहगं हवइ न कया वि सूरम्मि व सूरिम्मि य, अत्थमिए तममिमं च विप्फुरइ । बहुताराए पयासइ, नासइ विज्जंतमवि मग्गं इय जिणदत्त सुमुत्ती-मग्गादेसीण जुगप्पहाणाणं । ससरूवं परिमाणं, महानिसीहाओ भणियमिणं
|| २९ ।।
॥ ३० ॥
॥ ३१ ॥
॥३२॥
॥ ३४ ॥
૧૫૩
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
१
॥
॥२॥
॥३॥
॥४॥
॥विसयनिंदाकुलयं ॥ पणमित्तु वीअरायं पंचसर-गइंद-हणण-मयरायं । वोच्छामि विसयनिंदाकुलयं भविआण कयपुलयं अबुहजणजणिअराया कडुअविवाया बुहेहिं कयचाया। मुहमेत्तविहिअहरिसा विसया किंपागफलसरिसा विसयासत्ता सत्ता पत्ता नरएसु दुक्खघरएसु। विसहंति वेअणाओ जाओ जाणइ जिणो ताओ सरिसवमित्तं सुक्खं जीवा पावंति विसयसंजणिअं। दुक्खं पुण मेरुमहागिरिंदगरुअंचिअ लहंति पुरिसा विसयपसत्ता मइरामत्त व्व इत्थ जिअलोए। विहवक्खयमवकित्तिं मरणं पि गणंति नो मूढा विसया विसं व विसमा विसया वइसानरु व्व दाहकरा । विसया पिसाय-विसहर-वग्घेहि समा मरणहेऊ अहवा विसाइणो इह मरणकरा हुंति एगजम्मम्मि । विसया उ महापावा अणेगजम्मेसु मारंति हरिणो सद्दे सलहो रूवे भसलो अ गंधविसयम्मि । मच्छो रसे गइंदो फासे गिद्धा विणस्संति एक्के कम्मि विसए लुद्धा निहणं गया इमे मुद्धा । कह पुण पंचसु गिद्धो न मरिस्सइ मयणसरविद्धो तह सत्थवाहभज्जा भद्दा भद्दम्मि सद्दविसयम्मि। गिद्धा गिहाउ पडिआ सिणेहनाडिआ गया निहणं महुरावणिओ रूवे देवीअंगुट्ठदंसणे गिद्धो। पम्हुट्ठधम्मकम्मो किलिट्ठकम्मो गओ नरयं
॥८
॥
।।९।।
|॥१०॥
।। ११॥
૧૫૪
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७॥
गंधप्पिओ कुमारो कीलंतो नइजलम्मि सेच्छाए । विसगंधेहि निहणिओ सवक्किमायाइ मायाए सोदासनामनिवई पावो माणुस्समंसरसलोको । इह लोए रज्जाओ भट्ठो अ भवे पणट्ठो अ सुकुमालियाइ भत्ता फासिदिअगिद्धिपरवसो निवई । चुक्को रज्जसुहाओ अडवीइ दुहं बहुं पत्तो अइचंगो ललिअंगो निवरमणीरमणरइअमणरंगो। वसिओ अमेज्झकूवे नरयसरूवे चिरं कालं मुक्कलमाणसपसरा किच्चाकिच्चाइकज्जपरिमूढा । माई भइणि धूअं विसयपसत्ता निसेवंति किं वा विसयपरवसा अकज्जासज्जा अईवनिल्लज्जा । सिट्ठजणगरहणिज्जं अगम्मगमणाई न कुणंति ? कामंधनिव्विवेआ पावा मारंति भायरं मित्तं । पुत्तं भत्तारं पि हु अहो ! दुरंतो विसयसंगो जंपति अलिअवयणं मुसंति लोअंधणस्स लोभेण । किं बहुणा सव्वाइं पावाई कुणंति कामंधा संसारभमणकरणा विसया विसए विसेविया पावा। दुक्खाइं अविसए पुण इहयं पि हु दिति णेगाई संपइदंसी मुद्धो विसयंविलुद्धो विणस्सए तुरिअं। करिदेहमंसगिद्धो व्व वायसो जलहिजलमज्झे महुबिंदुसायसरिसे सुतुच्छविसएसु लालसामूढा । नाणाविहाइं विसहति दुक्खलक्खाई तिक्खाई। जह कागिणीइ कज्जे मूढा हारंति रयणकोडि पि । तह विसयसुहे बद्धा मुद्धा हारंति सिवसुक्खं
॥ १८॥
॥ १९ ॥
॥ २०॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
૧૫૫
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८॥
सुबहुं पि हु तवचरणं हारइ विसयाभिलासमेत्तेण । कंडरिउ व्व विमूढो दु? अहो ! विसयपरिमाणो ॥ २४ ॥ पायं विसया नारीण संगमे हुंति ताण पुण चरिअं । न मुणइ देवगुरू वि हु किं पुण पागयनरो मूढो ॥ २५ ॥ अण्णं भणंति अण्णं कुणंति अण्णं मणम्मि चितंति । ही ! विसमसहावाओ महिलाओ जयम्मि पावाओ ॥२६॥ सूरिअकंत व्व पिअंचुलि(ल)णि व्व सुअं हहा ! गुणेहि जु। नारी विसयपसत्ता मारेइ विवेअपरिचत्ता
।। २७ ॥ सुकुमालिआइआणं नारीणं कित्तिआणि चरिआणि । सक्किजंति कहेउं विउसेहिं वि वासकोडीहिं अंबं वा निबं वा आसपणं आरुहंति वल्लीओ। सगुणं व निग्गुणं वा आसण्णनरं तहा महिला ।। २९॥ न गणंति गुणं विहवं रूवं विण्णाणनाणसंपत्ति । उवयारिं पि विरत्ता धिरत्थु इत्थीसहावस्स
॥३०॥ बहुकूडकवडभरिआ बुद्धं सुद्धं नरं पयारेइ । नारी विरत्तचित्ता पावा तं चेव मारेइ
॥ ३१ ॥ महिलाछलेण जालं विहिणा वित्थारिअं किर विसालं। जत्थ निवडंति मूढा तिरिआ मणुआ सुरा असुरा ।। ३२॥ सविआरं रमणीणं दंसणमवि सीलजीविअं हरइ। किं पुण पणयपयंपिअपरिचयविस्संभमाईणि ।। ३३॥ चम्मट्ठिमंसनिचए वसरुहिरपुरीसमुत्तभवणम्मि। छविमेत्तमणहरे नारिविग्गहे रमइ विसयंधो
॥ ३४॥ बीभच्छकुच्छणिज्जे लज्जाव(ज)णयम्मि असुइदुग्गंधे । महिलादेहावयवे किमिउ व्व नरो रइं कुणइ
૧૫૬
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०॥
ताण विसयाण सम्मं चिंतिज्जंतं हविज्ज किं रम्मं । साहारणा दरिदाण साणमाईण जे निच्चं
॥ ३६॥ विसयसुहनिप्पिवासा जयंतु मुणिणो दुहाण कयनासा। तोडियसिणेहपासा सिद्धिवहुसुक्खबद्धासा
॥ ३७॥ उज्झियविसयपसंगं तरुणत्ते कयअणंगभडभंग । जंबूसामिमुर्णिदं वंदे उक्खणिअभवकंदं
॥ ३८ ॥ निरवज्जवज्जघडिअं सुदंसणमुणिस्स माणसं मण्णे । इत्थीपत्थणघणघायनिबिडघडणाहि नो भिण्णं ॥ ३९ ॥ कंदप्पदप्पदलणस्स भद्दमिह थूलभद्दसामिस्स । कोसामणमत्तमहागइंदतिक्खंकुसस्स सया सो जयउ वइरसामी सोहग्गनिही अ लीलगयगामी । अवगण्णिअकुलकण्णो विसएसु परम्मुहो धण्णो ॥४१॥ इअ पुव्वमुणिवराणं विसयविरत्ताण सुद्धचरिआणि । सुमरिज्ज सलाहिज्जा जह कामतिसा उवसमेइ ॥४२॥ ताण नमो ताण नमो निच्चं चिय पुरिससीहसुहडाणं । अद्धच्छिपिच्छिरीओ जाण न हिअए खुडुक्कंति ते च्चिअ पुरिसा धण्णा बालत्तणयम्मि गहिअसामण्णा । विसयाणं अवगासो जेहिं न दिण्णो दुहावासो
॥४४॥ मलमलिणजुण्णवत्थो कइआ हं धम्मझाणसुपसत्थो । विसएसु निप्पिवासो विहरिस्सं गच्छकयवासो
॥ ४५ ॥ कइआ विसयमहाजरपरमोसहचरणकरणपरिणामो । विहरिस्सं विसहंतो बावीसपरीसहे धीरो
॥४६ ।। कइआहे विसयतिसा-पसमण सुस्समणवयणसिसिरजलं । धुंटिस्समेगचित्तो सुसमयखीरोअहिसमुत्थं
॥४७॥
॥४३॥
૧પ૦
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९ ॥
कइआ तवतणुअंगो विमुक्कसंगो विणिज्जिआणंगो। कयमोहसिण्णभंगो होहं सिवसुहविहिअरंगो इअ भावणासुमंतं झायंताणं विसुद्धचित्ताणं । न कुणइ कया वि छलणं विसयपिसाओ समत्थो वि एअं जे गुणभूरिसूरिवयणं कामग्गिउल्हावणं धम्मज्झाणवणस्स बुड्डिकरणं मेहंबुतुल्लं धणं । चित्ते हंत धरंति कम्मनियले वेरग्गदंडेण ते, भंजेऊण निरंतरं वरतरं भुजंति मुक्खे सुहं
॥ ५० ॥
॥भावनाकुलकम् ॥ निसाविरामे परिभावयामि, गेहे पलिते किमहं सुयामि । डज्झतमप्पाणमुविक्खयामि, जं धम्मरहिओ दीहे गमामि ॥१॥ इमस्स देहस्स दुहालयस्स, किर जीव लुद्धो ठाणस्सगस्स। अण्णं सरं किं पि अपित्थरस्स, जायारई कूवि व दद्दुरस्स ॥ २ ॥ माणुस्सजम्मे तुडिलद्धएणं, जिणिदधम्मो न कओ य जेणं । तुट्टे गुणे जह धाणुक्कएणं, हत्थामले वा य अवस्सतेणं ॥३॥ दुलहे वि लद्धे माणुस्सजम्मे, चिन्तामणीतुलजिणिदधम्मे । पुविल्लए किंचि वि दुट्ठकम्मे, सुहाणुट्ठाणम्मि अणायरो मे ॥४॥ चरणं चरेउं जइ नो तरेसि, गिहत्थधम्मं न समायरेसि ।। सव्वस्स गमणे अद्धं न लेसि, पच्छा घणं जीव विसूरएसि ॥ ५ ॥ विसुद्धयं दंसणनाणसारं, न धारियं संजमसीलभारं । सड्ढत्तणं तं पि हु नामधारं, कहं नु होही भवजलहिपारं ॥६॥
૧૫૮
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11811
देवो जिणो साहु गुरू पसत्था, तत्ताइं जीवाइनवपयत्था । मत जे केइ नरा कयत्था, अच्छंतु ता पंचमहव्वयत्था धण्णा मुणी जे चइऊण गेहं तवेण उग्गेण दमंति देहं । न मण्णियं पुत्तकलत्तनेहं, बहुमाणसारं पणमामि ते हं मायापियाबंधवसयणविंदं, लह उज्झियं घरवावारदंदं । उम्मूलियं मोहणवल्लिकंद, नमामि तेसिं चरणारविंद पुर्व्विपि जे के गिहगुत्तिलोणा, घित्तुं वयं गुरुकुलवासलीणा । अमुच्छियाऽगिद्ध अदीणवयणा, कालोचिया जे पालंति जयणा ॥ १० समिसमिया तिगुत्तिगुत्ता, सज्झायज्झाणेसु सयाऽणुरत्ता । संविग्गचित्ता विकहाविरत्ता, न मोहपंके मणयं पि खुत्ता ॥ ११ ॥ न मोट्टया इंदियतक्करेहिं, न विद्धया मयरद्धयस रेहिं । न खोभिया दुट्टपरीसहेहि, न गंजिया कोहाइयभडेहि अट्टाई रुद्दाई परिच्चयंति, धम्माई सुक्काई समायरंति । नवाई कम्माई न बंधयंति, पुविल्लयाई तवि झोसयंति तेर्सि नमो दुक्करकारयाणं महव्वयादुद्धरधारयाणं । जिणागमे सुद्धपरूवगाणं, विसुद्धचरणे करणे रयाणं अहं पि पुर्वि गिहवासलीणो, सुसाहुधम्मे विमले न लीणो । इहि पुणो वयबलसत्तिहीणो, चिट्ठे जहा जलविरहम्मि मीणो ॥ १५ जाणंतओ भोगसुहे अणिच्चे, घारेअरे दुहभरिए अनिच्चे । न लग्गओ दुविहे धम्मकिच्चे, ठिओ अहं कुड्डकवाडविच्चे ॥ १६ ॥ आसापिसाएण धरेवि मुक्को, मणोरहो साहु मणम्मि चुक्को । कायावराहो विगिहे निलुक्को, चिट्ठे जहा वानर डालचुक्को ॥ १७ ॥
॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अहसंकिलिट्ठा विसया अणिट्ठा, करंडए छूढभुयंगपुट्ठा । मोहंधयोरेहिं झडत्ति दड्ढा, अम्हारिसा जग्गंता वि मुट्ठा
१५८
For Private And Personal Use Only
॥ ७ ॥
॥ ८ ॥
॥ १२ ॥
॥ १३ ॥
॥ १८ ॥
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एएण मण्णामि अहं कयत्थो, जं पाविओ सिवपुरमग्गसत्थो । जिणिंदभणिओ धम्मो पसत्थो, संसारजलहीतरणे समत्थो ॥ १९ ॥ भत्तिब्भरो नामसिरो सया हं, विण्णत्तियं परमिट्ठीण काहं । पत्थेमि वत्थु इह किंचि नाहं, भवे भवे दितु सुबोहिलाहं ॥ २० ॥ खमावणं सव्वजीवाण खमणं, आलोयणाई चउसरणगमणं । अणसणं पच्चक्खाणकरणं, अंतम्मि मे हुज्ज समाहिमरणं ॥ २१ ॥ जे भावणाए कुलयं पठंति, एयं सचित्ते परिभावयंति । आणं जिणंदाण सया कुणंति, ते झत्ति निव्वाणसुहं लहंति ॥ २२ ॥
॥ २
॥
पू. आ. श्री रत्नसिंहसूरिविरचितम्
॥हितशिक्षा कुलकम् ॥ जइ जीव ! तुज्झ सम्म परलोयपयाणयं वसइ हियए। ता धम्मम्मि पमाओ होज्ज मणागं पि न कयावि मणमोहणविज्जाहि रत्ताण गुरुम्मि जाम बहुमाणो। धित्तेसिं बहुमाणो जइ नो संवेगरंगाओ मण नयणह अनुजीह क्रिय तीहं विरलीकरेसु । संजमवंतु सुवासणउ जउ मुणि कोइ कहेसु किरियपरायण बहुय मुणि दीसहिं वेसु धरंत । विरला केइ सुवासणा जे रंजहिं पुण संत जाणंता अगहिल्ला कह भुल्लाइं दियालजियलोए । विसएहिं भोलिया अह मह वयणं ही कुणंतु कहं?
अज्ज वि किंपि न नटुं जइ चेयसि हंदि किंपि अप्पाणं । विलवणमेत्तट्ठिओ पुण अरण्णरुण्णं समायरसि
॥३
॥
॥४॥
॥ ५ ॥
॥
६
॥
ago
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
॥ ८
॥
॥९॥
कण्णि धरेविणु दिण्ण मई इय सक्खिय लोइ । हं केण वि न हु जग्गविउ मन जंपसि परलोइ चिंतहिं हियडं दज्झिसइ पच्छायावु करेसि । होसइ कांइवि नेव तुहु पर हत्थड़ा म लेसि एएहिं वि वयणेहिं तुह जिय ! मण्णे न भावसब्भावं । जा नेव पुलइयंगो रेल्लसि अंसूहि महिवलयं जस्स मणदप्पणम्मी भावत्थो फुरइ एयभणियस्स। सो देवाण वि पुज्जो किं पुण मणुयाण जियलोए ? गिरिसिहरग्गिहि वरसियइ रहइ न पाणिउ जेव । पत्थर-सरिसह नीरसह कहिउ सुणिज्जह तेव वयणेणं भणियमिणं तरामि नो सिक्खिउं च बेडाए। सिरि धम्मसूरि सीसो जंपइ एयं रयणसूरी
॥१०॥
॥ ११ ॥
॥ १२ ॥
॥
१
॥
पूर्वाचार्यमहर्षिकृतम् ॥त्रिषष्टिध्यानकथानककुलकम् ॥ नमिऊण महावीरं, वुच्छं तेवट्ठिअसुहझाणाणं । आहरणसंगहमिणं, सुमरणहेउं गुरुवएसा अण्णाणझाणम्मी[म्मि] दिटुंतो असगडपियपुव्वभवो। अणायारझाणम्मी [म्मि] वल्लरझाणी य कुंकणउ कुदंसणम्मि सोरठ-सावयदेवो पवण्णमिच्छत्तो । कोहे पालगसासग-नालीयमाई उदाहरणा माणम्मि उ बाहुबली, विस्सभूई य संगमो देवो। मायाए धणसिरिया, भाउज्जायं परिक्खंती
॥
२
॥
॥४
॥
૧૧
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
॥ ८
॥
॥
९
॥
लोहम्मि सिंहकेसर-साहू चेङगनिहाणविह[वणिअ]मित्तो। रागम्मि विक्कमजसो, विण्हुसिरीए य देवरइ दोसम्मि पिप्पलादो-महुदेवो चेव नाविओ नंदो। मोहम्मि उ बलदेवो, कण्हसरीरं परिवहंतो इच्छाए कविलरिसी, मिच्छम्मि जमालिपमुहआहरणा । मुच्छाए कणगझओ, नियसुयदेहाणुवगयरो संकाए अव्वत्ता-साढा एवमित्थुदाहरणा। कंखाए उ मिरीई [मरीई], कविला इत्थंपिइ भणंतो गेहम्मि महुरमंगू-आयरिया पुण हवंति आहरणं । पुरनिद्धमणे जक्खो, जे जाया जिब्भदोसेणं आसाए मूलदेवो, बंभणपाहेयआससंजुत्तो। ये तण्हाइ गालदहो, छुहाइ दमगो सिलापाई
॥ १०॥ पंथोऽप्पकालगम्मो, पोयणमग्गम्मि वक्कलच्चीरी। पंथाणो य महंतो, महिंदसिंहो तहिं नेओ
।। ११ ॥ निदाए आहरणा, थीणद्धिगया उ पुत्तलाईया। नीयाणम्मि उ नेया, गंगदत्ताइआहरणा
॥ १२ ॥ नेहम्मि उ मरुदेवी, अरहण्णगवइरसामिमाई उ। कामे कुमारनंदी, हासपहासे सुमुच्छी[च्छि]ओ ॥ १३ ॥ मायावलेव कलुस-झाणम्मि अभि महापीढपीढा य।। कलहे कमलामेला-हरणे पुण नारओ नेओ
॥ १४ ॥ जुज्झम्मि कोणिओ खलु, पज्जोओ चेव सुहुमठाणेसु । निजुज्झम्मि य भरहो, बाहुबली चेव दिटुंतो
॥ १५॥ संगम्मि उ भवदेवो, गहियवओ नागिलाइ अणुरत्तो । संगहझाणम्मि तहा, दल्वे लुडुव्व मम्मणओ
॥ १६॥
૧૨
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
ववहारम्मि सवत्ती-जुयलं पुत्तत्थहेउ विवयंतं । कयविक्कयझाणम्मी[म्मि], कुसगाहीलुद्धनंदो उ ॥ १७॥ तहणत्थदंडझाणे, वहगा दीवायणस्स संबाई । आभोगी[गे] बंभदत्तो, बंभणअच्छी विकतो ॥ १८ ॥ अणाभोगज्झाणम्मी[म्मि] पसण्णचंदो महारिसी नेओ। रिणआविलझाणम्मी[म्मि] तिलग्गाहा समणभगिणी ॥१९॥ वेरम्मि फरुसरामो, सुदाढ[ढो] तह सालसीसतावसिया । वीयक्के रज्जहेउं, ऊहंतो चाणको नेओ हिंसाए कालसूयर, निण्णगओ णेओ महेसरदत्तो । हासम्मि चंडरुद्दस्स, भाविसीसो समित्तो य
।। २१॥ पहसम्मि य पज्जोओ, वारित्तरिसिं उवहसंतो। पओसे कमठो गोवो, कण्ण] सिलसखवगो य वीरस्स ॥ २२ ॥ फरुसे चुलणी-मणिरह-सप्पागरिसो य सावियाइ पई । भयझाणम्मि वि भद्दो, गयसुकुमालस्स उवघाई ॥ २३ ॥ अप्पपसंसाझाणे, रहकारो अंबलुंबि तोडितो। परनिंदाए खवगो, कूरगडू पइ पडिनिविट्ठो परगरिहाए गुट्ठा-माहिलगो पूसमित्तअहिखवगो। परिगहज्झाणे कुंचग-सिट्ठी तह चारुदत्तो य
।। २५ ॥ परपरिवाए य सस्सू, भदं दोसं असंतयं दिती। परदूसणम्मि रूद्दो, अंगम्मि सदोषमाहितो
॥ २६ ॥ आरंभे उद्दवए, दीवायणगायकरडकरड त्ति । संरंभे संकप्पे, खुहगकुमरो उदाहरणं
॥ २७॥ पावाणुमोयणम्मी[म्मि], उवरोहवरोहिणो उवज्झस्स । धण्ण त्ति संसगजणो, नायव्वो होइ आहरणं
॥ २८॥
।। २४ ॥
१९३
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आरामादहिगरणे, नंदगमणियारसिट्ठिआहरणं । असमाहि-मरणम्मी [म्मि], खंदगं पइ पालगो नेओ कम्मोदयम्म कण्हो, पुव्वं सुभभावओ वि पज्जंते । कम्मोदयपच्चयओ, असुहझाणं झियायंतो इड्डीगारवझाणे, दसणभद्दो नरेसरो नेओ । रसगारवम्मि राया, जियसत्तू उदगनाउत्तो सायागारवझाणे, दिट्टंतो इत्थ होइ नायव्वो । नरयत्यो ससिराया, इव गाहुतो ससीराया अवेरमणंझाणे, पुत्ताणं अविरइं अहिलसता । उसुयारुत्तभिगुजसा, मूअलगभाया य विपणेओ अमुत्तिमरणंझाणे, मुत्तिविग्धे नियाणकरणम्मि | चित्तेण निसिद्धो वि हु, तच्चित्तो होइ संभूओ कत्थ विरूवंझाणे, अहियपयं दीसए तदा तम्मि । सग [सरूवे ] सणकुमारो, पररूवे अ सगड ग्गुवाला इय तेवट्ठीझाणा, सोदाहरणा य कित्तिया । केसिंचि अट्टझाणे, अवतारो केसि रूद्दम्मि
सव्वत्थ बिंदुलोवं, पाइयभावाउ इत्थ काऊण । अण्णाणझान्ते य थोवं पाढो विकत्थे व
१७४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २९ ॥
|| 30 ||
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १
॥
॥ २
॥
पू.मु.श्री जिनविनयविरचितम्
॥जीवायुप्पमाणकुलयं ॥ मणुआण विंसोत्तरसयं, सयं सिंह-काग-गय-हंसा । कच्छ-मच्छ-मयरसहस्सं, सयमाउं गिद्धपक्खीणं चडलिय-सारस-सअर-आई जीवाण पण्णासं। वग्घाणं चउवीसं, सट्ठी बग-कोंच-कुक्कडगं सारंगाण तीसं, सुअ-सुणह-बिलाड-बारसगं । भिग-जंबुग-चउवीसं, गो-महीसि-उंट-पणवीसं गंडस्स वीसवरिसं, सोलस अज-गड्डरियाणं च । ससगं च चउदसगं, वासदुगं मुसगस्साऊ सरड-गिह-गोह-कीडग, वरिसदुगं जुआ य कंसारी । मासतिगं च वीययपंखी, अहिआउं जिणेसरदिटुं
॥
३
॥
॥
४
॥
॥१॥
श्री रत्नमन्दिरगणीविरचिता
॥ उपदेशतरङ्गिणी ॥ वसुधाभरणं पुरुषः पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्याभरणं दानं, दानाभरणं सुपात्रं च अभयं सुपत्तदाणं, अणुकंपा उचिअ कित्तिदाणं च । दोहि वि मुक्खो भणिओ, तिन्नि वि भोगाइअं दिन्ति ये यौवने शीलधरा नरा स्युस्तेषामहो सत्पुरुषेषु रेखा। ते तारकाः स्युः प्रविशन्ति पूरे, तरङ्गिणीनां तरणक्षमा ये मनुष्याः किङ्करायन्ते, देवा निर्देशवर्तिनः ।। शीलभाजोऽथवा कस्य, कल्पवृक्षो न वल्लभः ?
॥
॥२॥
२ ॥
॥३॥
॥ ४
॥
૧૫
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुविसुद्धसीलजुत्तो, पावइ कित्ति जसं च इह लोए । सव्वजणवल्लहच्चिअ, सुहगइभागी य परलोए सीमा खानिषु वज्रखानिरगदङ्कारेषु धन्वन्तरिः, कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु । ॐ ऽकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु क्षिति:, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम्
चक्रे तीर्थङ्करैः स्वयं निजगदे तैरेव तीर्थेश्वरैः श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद्, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः रथ्यां पुनाति पवनो मलिनाभियुक्तामर्ण: सुवर्णसकलं किल गेहदेहम् । पात्रं तु पावकसमेतजलाभिषेकः सम्यक्शमोमिसरसं तप एव जीवम् यत्कुष्ठादिगरिष्ठरोगविरतिर्निष्ठीवनालेपनाद् मूत्रस्पर्शवशेन काञ्चनकला यल्लोहधातुष्वपि । रत्नानां करपल्लव प्रणयतो यच्चाक्षयत्वोन्नति: तद्विश्वत्रयवन्द्यमद्भुतगुणं जीयात्तपः स्फूर्जितम् विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमङ्गस्य जगृहे तत्त्ववेदिभिः पोरिसिच उत्थछट्टे काउं कम्मं खवंति जं मुणिणो । तं नो नारयजीवा वाससयसहस्सकोडीहिं
दुःखव्यूहापहाराय सर्वेन्द्रियसमाधिना । आरम्भपरिहारेण, तपस्तप्येत शुद्धधीः
Acharya Shri Kailassagarsuri Gyanmandir
૧૬૬
For Private And Personal Use Only
114 11
॥ ६ ॥
1199 11
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रासादे कलशाधिरोपणसमं बिम्बे प्रतिष्ठोपमं, पुण्यश्रीस्फुटसंविभागकरणं बिभ्रद्विशिष्टे जने । सौभाग्योपरिमञ्जरीप्रतिनिभं पूर्णे तपस्याविधौ यः शक्त्योद्यापनं करोति विधिना सम्यग्दृशां सोऽग्रणीः ज्ञेयान्यङ्गानि दानादीन्येव धर्मनरेशितुः तस्य तेष्वधुना जीवो, भावना सा निगद्यते थोवं पि अणुवाणं भावविसुद्धं हणइ कम्ममलं । लहुओ वि सहसकिरणो तिमिरसमूहं पणासेइ जिनभवनबिम्बपुस्तकचतुर्विधश्रमणसङ्घरूपाणि । सप्तक्षेत्राणि सदा, जयन्ति जिनशासनोक्तानि रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्द्द्योतितम् ये कारयन्ति जिनमन्दिरमादरेण
बिम्बानि तत्र विविधानि विधापयन्ति । सम्पूजयन्ति विधिना सततं जयन्ति,
ते
पुण्यभाजनजना जनितप्रमोदाः
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमज्जैनगृहे जिनप्रतिकृतौ जैनप्रतिष्ठाविधौ, श्रीजैनस्पने जिनार्चनविधौ श्रीसङ्घपूजादिके । श्री जैनागमलेखने च सततं श्रीतीर्थयात्रादिके, येषां स्वं विनियोगमेति धनिनां धन्यास्त एव क्षितौ जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामर शिवसुखफलानि करपल्लवस्थानि
१८७
For Private And Personal Use Only
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
1182 11
॥ १९ ॥
॥ २० ॥
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा । जिनाज्ञा पालिता तेन, क्लेशकूपारपारदा यावत्तिष्ठति जैनेन्द्रं, मन्दिरं धरणीतले । धर्मस्थितिः कृता तावज्जैनसौधविधायिना कारयन्ति जिनेन्द्राणां तृणावासानपीह ये । मणिरत्नविमानानि, तैर्लभन्ते भवे भवे सारं तदेव सारं, नियुज्यते यज्जिनेन्द्र भवनादौ । अपरं पुनरपरधनं, पृथ्वीमलखण्डपिण्डं वा स्वैर्द्रव्यैजिनमन्दिराणि रचयत्यभ्यर्चयत्यर्हतस्त्रिभक्त्या यतीनां तनोत्युपचयं वस्त्रान्नपात्रादिभिः । धत्ते पुस्तकलेखनोद्यममुपष्टभ्नाति साधर्मिकान्, दीनाभ्युद्धरणं करोति कलयत्येवं सुपुण्यार्जनम् जीर्णोद्धारः श्रुतपरिमलामोदितात्मन्यजत्रं, पात्रे दानं भगवति जिनाधीश्वरे नित्यभक्तिः । दीनानाथोद्धरणमनिशं विश्वविश्वोपकारः, प्राणित्राणं फलमिदमहो चञ्चलायाः श्रियोऽस्याः जिणभवणाई जे उद्धरन्ति भत्तीइ सडीयपडियाइं । ते उद्धरंति अप्पाणं, भीमाओ भवसमुद्दाओ यस्तृणमयीमपि कुटीं कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? पुण्याट्टं पौषधागारं तत्रैत्य ग्राहको जनः । व्रतादिपण्यं क्रीणाति, क्रमेणानन्तलाभदम्
}
Acharya Shri Kailassagarsuri Gyanmandir
૧૬૮
For Private And Personal Use Only
11 33 11
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
यस्तनोति वरपौषधशालां सर्वसिद्धिललनावरमालाम् । सर्वदैव लभते सुविशालां बोधिबीजकमलां विमलां सः ॥ ३० ॥
॥ २८ ॥
॥ २९ ॥
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पापनिष्कन्दनं धर्मसदनं कारयन्ति ये । तारयन्ति भवाब्धेः स्वं, ते जना: कुलतेजना: कारयन्ति नरा धन्या भावात्पौषधशालिकाम् । संसारसागरं तीर्त्वा, ते लभन्ते परं पदम्
अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादि जिनेश्वराणाम् । स्वर्गे प्रधानविपुलद्धिसुखानि भुङ्क्त्वा पश्चादनुत्तरगतिं समुपैति धीरः भो भव्याः ! भवभीमसागरगतैर्मानुष्यदेशादिका सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमां पुरातनशुभैरापाद्य सद्योऽनघां, सर्वज्ञप्रतिमादिके प्रतिदिनं धर्मे कुरुध्वं मनः
Acharya Shri Kailassagarsuri Gyanmandir
इज्जर जिणपडिमा निच्चं भव्वेहिं जेहिं कारविआ । वड्ढेइ तेसिं पुण्णं कलंतरेणं व धणनिवहो
जो कार पडिमं जिणाण जिअरागदोसमोहाणं । सो पाव अन्नभवे सुहजणयं धम्मवररयणं पित्तलसुवण्णरुप्पयरयणेहिं चन्दकन्तमाईहिं । जो कारवेइ जिणवरपडिमं सो पावर मुक्खं सन्मृत्तिकामलशिलातलदारुरूप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, तेऽप्यामरीं च शिवसम्पदमाप्नुवन्ति काराप्य प्रतिमां जैन, पूजयन्तीह चानिशम् । ये जनास्ते द्रुतं पूज्या भवन्ति महतामपि
१७८
For Private And Personal Use Only
॥ ३१ ॥
॥३२ ॥
।। ३३ ।।
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
|| 30 ||
11 32 11
॥ ३९ ॥
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥
॥४४॥
ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति। शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते देवमर्त्यशिवशर्म नरा लभन्ते लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् । ते सर्ववाङ्मयं ज्ञात्वा, सिद्धि यान्ति न संशयः ।। ४१॥ नाणं नियमग्गहणं नवकारो नयरुई अनिट्ठा य । पञ्चनयविभूसिआणं न दुल्लहा सुगई लोए
।। ४२ ॥ रत्लेषु चिन्तामणिरत्र यद्वत्सारस्तरूणामिव कल्पवृक्षः । देवेषु सर्वेस्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुसङ्यः ॥४३ ।। पुत्रजन्मविवाहादिमङ्गलानि गृहे गृहे । परं भाग्यवतां पुंसां श्रीसङ्घार्चादिमङ्गलम् अर्हतामपि मान्योऽयं, पूज्य: पुण्यवतामपि । सेव्यः सुरासुरेशानां, सङ्घः पूज्यस्ततो बुधैः
॥ ४५ ॥ यः संसार निरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूतिर्यस्य परा वसन्ति च गुणा यस्मिन् स सङ्घोऽर्च्यताम् ॥ ४६ ।। रत्नानामिव रोहण: क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । पाथोधिः पयसां शशीव महसां स्थाने गुणानामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधि: कल्पोर्वीरुहसंततिस्तदजिरे चिन्तामणिस्तत्करे श्लाघ्या कामदुघानघा च सुरभी तस्यावतीर्णा गृहे ।
|| ४७॥
१७०
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रैलोक्याधिपतित्वसाधनसहा श्रीस्तन्मुखं वीक्षते सङ्घो यस्य गृहाङ्गणं गुणनिधिः पादैः समाकामति साधर्मिकाणां वात्सल्यं, भोजनाच्छादनादिभिः । यस्तनोति न भावात्, तज्जन्म सफलं भवेत् सिद्धिपुरन्ध्रीवरणं, श्रावकधर्मश्रियो वराभरणम् । कृतजिनमतसाफल्यं, रचयत साधर्मिकेषु वात्सल्यम् जिनभक्तिः कृता तेन, शासनस्योन्नतिस्तथा । साधर्मिकेषु वात्सल्यं, कृतं येन सुबुद्धिना चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनं तत्त्वं तेन जिनागमस्य विदितं सङ्घोन्नति स व्यधात् । सत्यंकारितमेव तेन सुधिया निर्वाणसौख्यं जवाद् यः साधर्मिकगौरवं वितनुते हृष्टये गुरूणामिव जिनौकः पौषधौकश्च, जैनागमसुलेखनम् । साधौ साधर्मिके भक्तिं कुर्वन्त्रल्पभवो भवेत् पूजया पूर्यते सर्वं, पूज्यो भवति पूजया । ऋद्धिवृद्धिकरी पूजा, पूजा सर्वार्थसाधनी जो पूएइतिसंझं जिणंदरायं तहा विगयरायं । सो अभवे सिज्झइ अहवा सत्तट्ठमे जम्मे पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्ति: पञ्चविधा जिने सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सीआ माला, अणंतं गीयवाइअं अंगग्गभावभेया पुप्फाहारथुईहिं पूअतिगं । पंचुवयारा अट्टुवयारा सव्वोवयारा वा
૧૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1182 11
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
1143 11
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
114011
॥ ५८ ॥
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुष्पैर्गन्धैर्बहुपरिमलैरक्षतैर्धूपदीपैः सन्नैवेद्यैः शुभफलगणैर्वारिंसम्पूर्णपात्रैः । कुर्वाणास्ते जगदधिपतेरर्चनामष्टभेदां सर्वाशंसारहितमतयो विश्ववन्द्या भवन्ति
पूअइ जो जिणचंद, तिण्णि वि सञ्झासु पवरकुसुमेहिं । सो पावइ सुरसुक्खं, कम्मेण मुक्खं सया सुक्खं
Acharya Shri Kailassagarsuri Gyanmandir
अंगं गंधसुअंधं, वण्णं रुवं सुहं च सोहग्गं । पावइ परमपयं पिहु पुरिसो जिणगंधपूआए अक्खण्डफुडिअचुक्खक्खएहिं पुञ्जत्तयं जिणंदस्स । पुरओ नरा कुणन्ता पावन्ति अखण्डियसुहाई मयणाभिचन्दणागुरुकप्पूरसु अन्धगन्धधूवेहिं । पूअइ जो जिणचन्दं इज्जइ सो सुरिन्देहिं जो देइ दीवयं जिणवरस्स भवणम्मि परमभत्तीए । सो निम्मलबुद्धिधरो, रमइ नरो सुरविमाणेसु ढो बहुभत्तिजुओ नेवज्जं जो जिणंदचंदाणं । भुंजइ सो वरभोए, देवासुरमणुअनाहाणं वरतरुपवरफलाई ढोयइ जो जिणवरस्स भत्तीए । जम्मंतरे वि सहला, जायंति मणोरहा तस्स ates जो जलभरिअं कलसं भत्तीइ वीयरायाणं । सो पावइ परमपयं, सुपसत्थं भावसुद्धीए मनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितौ । शुद्धिः सप्तविधा कार्या, श्रीजिनेन्द्रार्चनक्षणे संसारपारगं वीतरागं मुक्तिसुखप्रदम् । चम्पकादिकविस्तीर्णकुसुमैः पूजयेद् बुधः
૧૨
For Private And Personal Use Only
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
॥ ६९ ॥
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥७३॥
वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कृतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैजिने पूजिते । दीपैर्जानमनावृतं निरुपमा भोगाश्च रत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ? जिनस्य पूजनं हन्ति, प्रात: पापं निशाभवम् । आजन्मविहितं मध्ये, सप्तजन्मकृतं निशि स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि । संसारः सुतर: शिवं करतलकोडे लुठत्यञ्जसा, यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः जिनपूजनं जनानां, जनयत्येकमपि सम्पदो विपुलाः । जलमिव जलदविमुक्तं, काले शस्यश्रियो, ह्यखिलाः यद्भक्तिः सर्वज्ञे यद्यत्नस्तत्प्रणीतसिद्धान्ते । यद्वन्दना यतीनां फलमेतज्जीवितव्यस्य एकैव हि जिनपूजा दुर्गतिगमनं नृणां निवारयति । प्रापयति श्रियमखिलामामुक्तेर्भक्तितो विहिता फलं पूजाविधातुः स्यात्सौभाग्यं जनमान्यता । ऐश्वर्य रूपमारोग्यं, स्वर्गमोक्षसुखान्यपि यः पुष्पैजिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते, यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते, यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः नौरेषा भववारिधौ शिवपदप्रासादनि: श्रेणिका । मार्गः स्वर्गपुरस्य दुर्गतिपुरद्धारप्रवेशार्गला
॥ ७४ ।।
।। ७५ ॥
॥ ७६॥
॥७७ ।।
१७3
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७८
॥
॥ ८०॥
कर्मग्रन्थिशिलोच्चयस्य दलने दम्भोलिधारासमा। कल्याणैकनिकेतनं निगदिता पूजा जिनानां परा नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी व्यापल्लताधूमरी । हर्षोत्कर्षशुभप्रभावलहरी भावद्विषां जित्वरी, पूजा श्रीजिनपुङ्गवस्य विहिता श्रेयस्करी देहिनाम् दर्शनाद् दुरितध्वंसी वन्दनाद्वाञ्छितप्रदः । पूजनात् पूरकः श्रीणां, जिनः साक्षात्सुद्धमः पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं, पुण्यं सञ्चिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । वैराग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः, स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ ८१॥ यान्ति दुष्टदुरितानि दूरतः कुर्वते सपदि सम्पदः पदम्। भूषयन्ति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः ॥ ८२ ॥ श्रीमज्जिनेन्द्रपदपङ्कजपूजनेन, ज्ञानकियाकलितसद्गुरुसेवनेन । स्वाध्यायसंयमतपोविनयादिना च, कस्यापि पुण्यपुरुषस्य दिनानि यान्ति
।। ८३ ॥ वरपूजया जिनानां, धर्मश्रवणेन सुगुरुसेवनया। शासनभासनयोगैः सृजन्ति सफलं निजं जन्म
॥ ८४ ॥ जिनबिम्बार्चनं सेवा, गुरूणां प्राणिनां दया। शमो दानं तपः शीलमेष धर्मो जिनोदितः
॥ ८५ ॥ जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि
॥८६॥
૧૦૪
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८७॥
॥ ८८॥
॥ ८९ ॥
॥ ९० ॥
पूआ पच्चक्खाणं पडिक्कमणं पोसहो परुवयारो पञ्च पयारा जस्स उ न पयारो तस्स संसारे उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदाभियभूभृद्, भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा। दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यभर्ती, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकी ये देवं स्नपयन्ति शाम्यतितमां तेषां रजः कर्मणां, ये नाथं परिपूजयन्ति जगतः पूज्या भवन्त्येव ते । माङ्गल्यानि जिनस्य ये विदधते तद्विघ्ननाशो भवेत्, पादाब्जे प्रणमन्ति ये भगवतस्ते वन्दनीयाः सताम् गन्धैश्चारुविलेपनैः सुकुसुमैधूपैरखण्डाक्षतैर्दीपैर्भोज्यवरैविभूषणगणैर्वस्त्रैर्विचित्रैः फलैः । नानावर्णसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः पूजां पूज्यपदस्य केऽपि कृतिनः कुर्वन्ति सौख्यावहाम् संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ जिणवरपूआतवगुणेसु अष्टाह्निकादिमहिमां जिनपुङ्गवानां कुर्वन्ति ये सुकृतिनः कृतिनः सुभक्त्या । कर्माष्टकं जगति ते हि भवाष्टकस्य, मध्ये विधूय शिवदं शिवधाम यान्ति
॥ ९१ ॥
॥ ९२ ।।
।। ९३ ॥
1॥ ९४ ॥
૧૫
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९५ ॥
॥ ९६॥
।। ९७॥
॥९८॥
॥ ९९ ॥
जिणाणं पूअजत्ताओ, साहूणं पज्जुवासणे । आवस्सयम्मि सज्झाए, उज्जमेह दिणे दिणे देवपूजा दया दानं, दाक्षिण्यं दमदक्षते। यस्यैते षट् दकाराः स्युः स देवांशी नरः स्मृतः पूज्यपूजा दया दानं, तीर्थयात्रा जपस्तपः श्रुतं परोपकारश्च, मर्त्यजन्मफलाष्टकम् देवपूजा गुरूपास्ति:, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने देवं श्रेणिकवत्प्रपूजय गुरुं वन्दस्व गोविन्दवत् दानं शीलतपः प्रसङ्ग सुभगां चाभ्यस्य सद्भावनाम् । श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा धर्मे कर्मणि कामदेववदहो ! चेतश्चिरं स्थापय जिनपूजनं विवेकः सत्यं शौचं सुपात्रदानं च। महिमक्रीडागारः शृङ्गारः श्रावकत्वस्य पूआ जिणाण आणं वित्ती साहम्मिआण वच्छल्लं । सीलं परोवयारो विवेगतरुपल्लवा एए पूजामाचरतां जगत्त्रयपतेः सङ्घार्चनं कुर्वतां, तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां, येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला सेव्याः सन्मुनयश्च पूज्यचरणा: श्रव्यं च जैनं वचः सच्छीलं परिपालनीयमतुलं कार्यं तपो निर्मलं, ध्येया पञ्चनमस्कृतिश्च सततं भाव्या च सद्भावना
॥१०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ।।
૧૦૬
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः । श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं, दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ॥ १०४ ॥ दया दीनेषु वैराग्यं, विधिवग्जिनपूजनम् । विशुद्धा न्यायवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः
॥ १०५ ॥ भक्तिजिनेषु दृढता गुरुभाषितेषु श्रद्धा च धर्मकरणेषु गुणेषु रागः । दानेषु तीव्ररुचिता विनयेषु वृत्तिः कस्यापि पुण्यपुरुषस्य भवन्त्यवश्यम्
।। १०६॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु सच्चरित्रैः ।। १०७ ।। यात्रायां किल संचरन्ति कृतिनः पञ्चेन्द्रियाणां यमं कृत्वा दानपरायणाः शुभधियः पित्रोः पदाराधनाः । तत्पादोत्थितधूलिमप्यगतिकाः श्लिष्यन्ति मोक्षार्थिनः तेषां पुण्यमिति स वेत्ति भगवान् सर्वज्ञ एव स्वयम् ॥ १०८ ॥ सदा शुभध्यानमसारलक्ष्म्याः फलं चतुर्धा सुकृताप्तिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदाप्तिर्गुणा हि यात्राप्रभवाः स्युरेते ॥ १०९ ।। श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति। द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः
।। ११० ॥ एअं जम्मस्म फलं सारं विहवस्स इत्तियं चेव । जं अच्चिज्जइ गंतुं सित्तुंजे रिसहतित्थयरो
।। १११ ॥
१७७
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सद्रव्यं सत्कुले जन्म, सिद्धक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके, सकाराः पञ्च दुर्लभाः
॥ ११२ ।। तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता ते वन्द्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥ ११३ ॥ तीर्थे यात्रा विधेया निजकरकमलैः पूजनीया जिनेन्द्रा आदेशाः श्रोत्रपेयाः सगुणगणभृतां जन्तवश्चानुकम्प्याः । देयं पात्रेषु दानं सुकृतिजनशुभा संगतिः साधु कार्या मोक्षश्रीरेष्यतीत्थं विधिवदिह जनाः कुर्वतां पश्यतां च ॥ ११४ ॥ तैरात्मा सुपवित्रितो निजकुलं तैनिर्मलं निर्मितं, तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । लब्धं जन्मफलं कृतं च कुगतिद्वारैकसंरोधनं, ये शत्रुञ्जयमुख्यतीर्थनिवहे यात्रासु क्लृप्तोद्यमाः ॥ ११५ ॥ संसारेऽसुमता नरामरमवाः प्राप्ताः श्रियोऽनेकशः कीर्तिस्फूर्तिमर्जितं च शतशः साम्राज्यमप्यूजितम् । स्वाराज्यं बहुधा सुधाभुजचयाराध्यं समासादितं लेभे पुण्यमयं कदापि न पुन: संघाधिपत्यं पदम् ॥ ११६ ।। यत्कल्याणकरोऽवतारसमयः स्वप्नानि जन्मोत्सवे । यद्रत्नादिकवृष्टिरिन्द्रविहिता यद्रूपराज्यश्रियः ॥ ११७ ॥ यद्दानं व्रतसम्पदुज्ज्वलतरा यत्केवलश्रीनवा, यद्रम्यातिशया जिने तदखिलं धर्मस्य विस्फुजितम् ॥ ११८ ॥
૧૮
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आधारो यस्त्रिलोक्या जलधिजलधराऽर्केन्दवो यन्नियोज्या भूज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः संपदस्ताः । आदेश्य यस्य चिन्तामणिसुरसुरभीकामकुम्भादिभावाः श्रीमज्जैनेन्द्रधर्मः किसलयतु स वः शाश्वत सौख्यलक्ष्मीम् ॥ ११९ ।
आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः
॥ १२० ॥
दिने दिने मञ्जुलमङ्गलावलिः, सुसम्पदः सौख्यपरम्परा च । इष्टार्थसिद्धिर्बहुला च बुद्धिः, सर्वत्र सिद्धिर्भवति हि धर्मात् ॥ १२१ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः । आश्रीयन्ते च सम्पद्भिर्लताभिरिव पादपाः लज्जातो भयतो वितर्कवशतो मात्सर्यतः स्नेहतो लोभादेव हठाभिमानविनयशृङ्गारकीर्त्त्यादितः । दुःखात् कौतुकविस्मयव्यवहृतेर्भावात् कुलाचारतो वैराग्याच्च भजन्ति धर्ममसमं तेषाममेयं फलम् फलं च पुष्पं सुतरुस्तनोति, वित्तं च तेजश्च नृपप्रसादः । ऋद्धि प्रसिद्धि तनुते सुपुत्रो, भुक्तिं च मुक्तिं च जिनेन्द्र धर्म : १२४ ॥ राजप्रसादो दिव्यास्त्रं, वाणिज्यं हस्तिरत्नयोः । जैनधर्मस्तथैकोऽपि, महालाभाय जायते
।। १२३ ।।
।। १२५ ।।
॥ १२६ ॥
अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवरा । कीर्तिर्विद्या लक्ष्मीर्धर्मेण विजृम्भते लोके सुकुलजन्म विभूतिरनेकधा, प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो, भवति धर्मतरोः फलमीदृशम् ॥ १२७ ॥
धर्मो महामङ्गलमङ्गभाजां, धर्मः पिता पूरितसर्वकामः । धर्मो जनन्युद्दलिताखिलार्तिः धर्मः सुहृद्वर्धितनित्यहर्षः
૧૯
For Private And Personal Use Only
॥ १२२ ॥
॥ १२८ ॥
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बुद्धेः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदानं, वाचः फलं प्रीतिकरं नराणाम् ॥ १२९ ॥
पूर्वमुनिपतिविरचिताः ॥ धर्मोपदेशश्लोकाः ॥
धर्मद्रङ्गद्वारभूतं सम्यक्त्वं लभते गृही । धनसार्थेशवद् दानात् तीर्थकृत्कर्म चार्जयेत्
Acharya Shri Kailassagarsuri Gyanmandir
दत्तं दानं सुपात्रेषु बहुमानपुरस्सरम् । भवेदनन्तफलदं निर्णयाच्छालिभद्रवत् पात्रदानमसमानहर्षतो यद्वितीर्णमपरत्र लभ्यते । तन्त्र चित्रकरमत्र यल्ललौ मूलदेवनृपतिश्च तत्फलम् समये सत्यपि प्राणी सुपात्रं पोषयन् सुखी । अपोषयंश्च दुःखी स्याद् यथा तद्धन निर्द्धनौ
यो व्ययाद्यैः सार्थक्यमर्थोऽनर्थकरो यतः । तनयानामिव क्ष्मापामात्य श्रेष्ठिपुरोधसाम् दानं दद्याद् यथाशक्ति निःश्रेयसनिबन्धनम् । सुपात्रेषु गृही श्रीमान् श्रेयांस इव सिद्धये लक्ष्म्याः सारमसारायाः सुधीर्दानं समुद्धरेत् । कृपणत्वं परित्यज्याऽन्यथा सङ्कलवद् भवेत् वल्लभं सर्वदानेभ्यो ऽभयदानं शरीरिणाम् । चौरस्येव ततस्तस्मिन् यतनीयं हितैषिभिः
૧૦૦
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
|| 3 ||
॥ ४ ॥
114 11
॥ ६ ॥
॥७ ॥
॥ ८ ॥
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रशस्यः स्यात् सुरेन्द्राणां प्राणी भूताभयप्रदः । इव पारावतत्राता श्रीशान्तिः पूर्वजन्मनि
परदारपरित्याग - ब्रह्मचर्यं य आचरेत् । सकष्टान्मुच्यते तत्र सुदर्शननिदर्शनम् स्युः पाणिपल्लवस्थानि स्वर्गसौख्यानि देहिनाम् । कष्टानि च क्षयं यान्ति सीताया इव शीलतः अतिघोरतपः कर्मानुष्ठानेभ्योऽपि दुष्करम् । पालयन् ब्रह्मचर्यं स्यात् प्रशस्यः स्थूलभद्रवत् कार्यं विवेकिनाऽवश्यं निजसामर्थ्यतस्तपः । वन्द्यः स्याद्धरिकेशीव निष्कुलोऽपि हि नाकिनाम् दुःख दारिद्र्य - दौर्भाग्य दारुपुञ्जदवानलम् । तसं तपो मनोऽभीष्टं साधयेन्नन्दिषेणवत् पञ्चेन्द्रियवधाद्युग्र क्रूरकर्मकरोऽपि सन् । तपःप्रभावात् सुदृढ- प्रहारीव शिवं व्रजेत् भव्यो लभेत भावेन शिवशर्माणि निर्णयात् । इलाचीनन्दन इव परिग्रहधरोऽपि सन् मुक्तिपद्धतिपाथेयं शुभभावं दधत् सुधीः । मरुदेवास्वामिनीव श्रीयते निर्वृतिश्रिया देहिनः साधुसंसर्गात् क्षणमात्रं कृतादपि । सद्धर्मसम्मुखीनाः स्युर्यथा सेचनकद्विपः सुधीर्धर्मिष्ठसंसर्गं धर्मार्थी विदधीत यः । स भवेद् धर्मलाभाय श्रीमदार्द्रकुमारवत् भवेद् भावनया हीनमर्हद्दर्शनमङ्गिनाम् । भवान्तरेऽपि बोधाय कमल श्रेष्ठिपुत्रवत्
१८१
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१॥
॥ २२ ॥
॥ २३॥
।। २४ ॥
॥ २५ ॥
|| २६॥
अर्हतः प्रतिमामर्त्यां पूजयन् परमार्हतः । कुमारपालक्ष्मापाल इव सम्पदमश्नुते । स्वल्पादप्यागमवचःश्रवणात् क्षणमात्रतः । चिलातीनन्दनस्येव भवेद् बोधः सुमेधसाम् विनश्वरौदारिकस्यासारस्य वपुषः फलम् । तप:परोपकारादि गृह्णीयात् तुर्यचक्रिवत् यथाशक्ति ग्लानसाधुवैयावृत्त्यादिभक्तितः । श्रमणी पुष्पचूलेव लभते परमं पदम् अर्हच्चैत्यादिभक्त्यर्थं जीव: कष्टान्यपि क्षमेत् । अष्टापदार्थं सगरचक्रिणस्तनया इव दद्याद् भागवती भक्ति: पदवी परमेष्ठिनः । एकाऽपि भावत: क्लृप्ता कूणिक्षोणिपतेरिख आर्यः कुर्याद् धर्मरागमस्थिमज्जाधिवासितम् । अभेद्यं तस्करक्लृप्त-नारीकार्मणवद् दृढम् सुखाभिलाषी कस्यापि न कुर्यादन्तरायकम् । दुर्विपाकस्तदुदयो ढण्ढणाङ्गजवद् भवेत् श्रामण्यसारभूतायाः समतायाः प्रभावतः । संसारपारगामी स्याच्छरीरी कूरगट्ट(ड्ड)वत् ज्वालाजिहूं जलेनेव क्रोधं शमयता तथा। निर्वापयेत् परस्यापि चण्डरुद्रस्य शिष्यवत् वार्धक्येऽपि विधातव्यो धीमताऽध्ययनोद्यमः । यत्प्रसादं ददौ ब्राह्मी सूरेः श्रीवृद्धवादिनः पठनायोद्यमः कार्यो धर्मतः स्खलितोऽपि यत् । पठितः स्थानमागच्छेच्छ्रीरत्नाकरसूरिवत्
॥ २७॥
॥ २८॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
૧૮૨
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३॥
11 ३४ ।।
॥ ३५ ॥
॥३६॥
॥ ३७॥
॥ ३८ ।।
निर्मितः फलदोऽल्पोऽपि नियमः स्थिरचेतसाम् । ग्रन्थिमात्रकृतप्रत्याख्याने यक्षकपर्दिवत् इहापि फलदायी स्यान्नियमो वङ्कचूलवत् । निजसामर्थ्यतस्तस्माद् गृह्णीयात्तं महामतिः यः कश्चिदपि कर्तव्यो नियमो धर्ममिच्छना । यदिहापि फलप्राप्त्यै कमलश्रेष्ठिवद् भवेत् असह्यान्यपि कष्टानि शरीरी क्षमतेतराम् । क्षमाकवचसंनद्धः सुकोशलमुनिर्यथा कोपं न कुर्यान्निर्वाण-मार्गलुण्टाकपोषकम् । कुणालानगरीकायोत्सर्गिक्षपकयोर्यतः क्रोधोद्धता मत्सरिणो मत्स्या इव परस्परम् । नरकं यान्ति निघ्नन्तः सत्त्वान् रामसुभूमवत् कोपोऽग्निरिव सद्वस्तु पित्राद्यपि प्रतापयेत् । यथा कूणिनृपेणात्र हतः श्रेणिकभूपतिः पुराकृतानां पुण्यानां प्रभावादापदाऽप्यहो । पराभवति नो जन्तूञ्छिशुत्वे कृष्णविष्णुवत् जन्तूद्धरणबुद्धींश्च श्रमणांश्च महात्मनः । दुष्टात्मा पीडयन् पीडां लभते नमुचिर्यथा धर्मोपदेशो दातव्य: सुधिया बोधहेतवे। जितशत्रुक्षितिपतिर्यथाऽमात्यसुबुद्धिना वदेत् सदुपदेशं तु चण्डस्यापि महामतिः । कदाचिदपि शान्त्यै स्याद् हरिभद्रगणीन्द्रवत् उपस्थितोऽपि प्रत्यूहो जन्तूनां निष्फलो भवेत् । धर्मकर्मप्रभावेण ज्ञानगर्भप्रधानवत्
॥ ३९ ॥
1॥ ४० ॥
॥४१ ॥
॥४२॥
॥४३॥
॥४४॥
१८३
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४५ ॥
॥ ४६॥
|| ४७॥
॥ ४८ ॥
।। ४९ ॥
॥ ५० ॥
धर्माधर्मफलं नान्यो दर्शयेद् गुरुमन्तरा । प्रदेशिनृपवज्जन्तुं निरयाद् गुरुरुद्धरेत् पालकस्येव नो जन्तोः फलदं द्रव्यवन्दनम्। इहापि फलदा भाव-नतिः शाम्बकुमारवत् अभव्यो निर्दयः क्रूरः कुर्वाणो नैव शङ्कते । अकार्यं वार्यमाणोऽपि कुबुद्धिः पालको यथा निरपराधान् व्यसनी जन्तून् व्यापादयन् जनः । अवश्यं नरकं गच्छेद् यथा कालकसूरिक: आसादयेन्मुक्तिशर्म विषयान् विषसंनिभान् । त्यजञ्जीवोऽन्यथा स्वर्ण-कारवद् दुर्गतिं व्रजेत् अनन्तफलदं धर्मं त्यक्त्वाऽज्ञानतपो जनः । कुर्वन् नाडिन्धम इव पश्चात्तापं समाचरेत् अनाथिश्रमणस्येव भवेत् सद्धर्मकर्मणः । मनोरथोऽपि जन्तूनां नानातिच्छेदकः क्षणात् साधयेद् दृढधर्माऽऽस्थाऽत्रापि चिन्तितमुच्चकैः । राजताडवनी जाता कुमारनृपतेरिव धर्मादेव विलीयेत जरामरणजन्मभीः । अपि यत्नशतैर्नान्यैरिभ्यस्येव यमार्चितुः नन्दिषेण इवावश्यं भोग्यकर्माणि देहिनम् । अनिच्छुमपि भोगेच्छु कुर्वन्ति क्षणमात्रतः निरूपयन्नागमार्थ-मप्युत्सूत्रं प्ररूपयन्। परिभ्रमति संसारं कमलप्रभसूरिवत् मनोऽभीष्टपदप्राप्त्यै प्रव्रज्याऽप्येकरात्रिकी । भवेदाराधिता सम्य-गवन्तिसुकुमालवत्
॥५१॥
।। ५२ ॥
॥ ५३ ।।
॥ ५४॥
॥ ५५ ॥
૧૮૪
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समाराधितमव्यक्त-तयाऽपि चरणं शुचि । भवेदनन्तफलद-मिव सम्प्रतिभूपतेः निःसीमलोभपाथोधि-सेतुं सन्तोषमाचरेत् । यस्माद् भवेदसन्तोषी दुःखी सुभूमचक्रिवत् जगति दुर्गतिमूलनिबन्धनं, जिनवरैर्निरधारि परिग्रहः । तदभिघातनिमित्तमलोभतां, कपिलसाधुवदाश्रय सज्जन ! ॥ ५९ ॥
तृष्णापरम्परामद्य - पानव्यग्रमतिर्जनः । मुञ्छणश्रेष्ठिवद् घोरां पृथ्वीं तमतमां व्रजेत्
अतिलोभं वितन्वानो नरो नरकमाप्नुयात् । अवाप्याकालमरणं सागरे सागरो यथा न स्याद् धर्माय योग्योऽतिलोभाकुलितमानसः । हितैषी तं त्यजेत्तेनान्यथा दुःखी कपिर्यथा लोभं त्यजेदमर्यादं तन्मर्यादां विवेकवान् । कुर्याद् येनातिलोभेन सिद्धिरन्धकतां गता सुखार्थी वितिं कुर्यालाभाल्लोभो यदेधते । लोभी च शङ्खधमकवन्मूलमपि हारयेत् साधूनां दर्शनं बोधि-बीजलाभाय निर्मितम् । भवेन्नन्दनयुग्मस्य यथा भृगुपुरोधसः रूपयौवनवामाक्षी - भोगस्वजनसंपदः । गणयेत्तृणवत् प्राणी जम्बूस्वामीव धर्मधीः संसारसुखगृध्नुः सन् न कुर्याद् धर्ममार्हतम् । दुःखं मधुलवाऽऽकाङ्गी प्राणीव लभते हि सः धर्मार्थोपार्जनं प्राज्ञो यथावसरमाचरेत् । कृषीवल इव स्वीयं हारयेन्त्र द्वयं परम्
૧૨૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1146 11
॥ ५८ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
।। ६५ ।।
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६९॥
॥ ७० ॥
॥ ७१ ॥
॥७२॥
॥ ७३ ॥
॥ ७४ ॥
त्राताऽत्र न परत्रापि सुतादिरपि पिण्डदः । विना धर्म यथा तातं प्रत्यभून महेश्वरः ललिताङ्ग इव ज्ञात्वा विधं (घ) वैषयिकं सुखम् । न पुनः स्पृहयेच्छुद्ध-बुद्धिरात्महितार्थिक: अभुञ्जानोऽपि भोगादीन् प्राणी दुर्ध्यानयोगतः । अधोगति व्रजेत् कोप-वान् राजगृहभिक्षुवत् धर्ममाराधयेद् बुद्ध्या संसारविमुखो बुधः । स्वजनैरननुज्ञातोऽप्यत्राऽभयकुमारवत् सद्गति लभते निन्दन् स्वकृतं दुष्कृतं सुधीः । मृगावती यथाऽवाप परमानन्दसम्पदम् नीचजाति व्रजेज्जन्तुर्मतार्य इव निश्चितम् । तन्वानो जात्यहङ्कारं दुरायतिनिबन्धनम् संसारापारकूपारेऽध्ययनस्मयमाचरन् । प्राणी परिभ्रमत्येव भृशं भुवनभानुवत् गुणश्रवणमात्रेण निरीहाणां महात्मनाम् । बोधं लभन्ते सुलभ-बोधिनः सार्थवाहवत् अपि यत्लशतै ति क्षयं कर्म निकाचितम् । यथा श्रेणिकभूपेन नरकायुरुपार्जितम् हिंसा परस्य जीवस्य मनसाऽपि विचिन्तयन् । निहन्यते स दैवेनाऽकस्मादपि शृगालवत् हिंसा हि नरकद्वार दीपिका निर्मिता सती । सुताद्यर्थेऽपि देव्यग्रे छागहिंसकविप्रवत् स्वयमेवाप्नुयाद् दुःखं परद्रोहनिविष्टधीः । 'धर्मे जय' इति ख्यातुरिव द्वेषी द्विजन्मनः
॥ ७५ ।।
।। ७६ ॥
॥ ७७ ।।
॥७८ ॥
॥ ७९ ॥
॥ ८० ॥
૧૮૬
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ८१ ॥
।। ८२ ।।
।। ८३ ॥
॥८४॥
॥ ८५ ॥
॥८६॥
न चिन्तयेत् परद्रोह-मात्मश्रेयोऽर्थिकः पुमान् । वध्वाः पपात यद्बोहः स्थविरायै विनिर्मित: वरं न परनिन्दाया: पापं तां कुर्वत: सतः । अकृतान्यन्यपापान्यागच्छन्ति जरतीमिव कपटी निष्कृप: प्राणी पीडयञ्श्रमणानपि । न लज्जते यथा श्राद्धो लघुक्षुल्लकविक्री अर्थलुब्धः पूर्णकार्यो विश्वस्तं प्राणिनं कुधीः । विभागिनं निहन्त्येव चाणक्य इव पर्वतम् वादिनो गर्वभाजोऽपि हितकर्यायतौ मतिः । सम्पूर्णपण्डितस्य स्यात् सिद्धसेनगणेरिव गणयंस्तृणवत् स्वर्ण-वर्णकायं निजव्रतम् । न त्यजेदुपसर्गेऽपि सति सागरचन्द्रवत् अकार्येऽपि स्वभर्तारं कलेर्मूलं मृगेक्षणा । प्रेरयेदिव हारादि-कृते कूणिनृपं प्रिया जानन्नपि त्यजेन्नैव दुरन्तां भोगलालसाम् । सार्वभौमब्रह्मदत्त इव पाश्चात्यजन्मनि गच्छतां शिवसदः शरीरिणा-मन्तरायकरणो भवेत्स्मयः । येन बाहुबलिवन्महात्मनां धर्मिणां सुजन ! तं ततस्त्यज उल्लङ्घयन् गुरोराज्ञां पश्चात्तापं समाचरेत् । उपकोश्यागृहप्राप्त-क्षमाश्रमणवद् दृढम् समयोपस्थितं धर्ममकुर्वन् विषयस्पृहः । दुःखी स्यान्मृतमातङ्गाऽऽमिषार्थिद्विकवज्जड: नरत्वं दुर्लभं लब्ध्वा धर्माऽऽराधनकारणम् । प्राणी न गमयेद् व्यर्थं स्वरत्नं पुण्यसारवत्
।। ८७॥
॥ ८८ ॥
॥ ८९ ॥
॥ ९० ।
॥ ९१ ॥
।। ९२॥
૧૮૦
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्युन्मालीव सद्विद्यां प्रमदाप्रेममोहितः । अहारयत्तथा नृत्वं हारयेन्नैव पण्डितः
॥ ९३॥ भावपात्ररहितं फलप्रदं, नैव दानमुदितं मनीषिभिः । अकया द्रविणलुब्धया यथा, स्पष्टदत्तमजनिष्ट निष्फलम् ॥ ९४ ।। कष्टायाकृतपुण्यस्य स्यात्तत्सर्वं करोति यत् । हलखेटनलात्तान्य वृषस्येव कुटुम्बिनः
॥ ९५ ॥ प्रभावनां यथाशक्ति सुधीः सम्यक्त्वभूषणम् । सुकृतं सेचयेत् कुर्वन् वादिदेवमुनीन्द्रवत्
॥ ९६॥ विषयरसलोलुपः सन् बहुसुकृतं कण्डरीकवज्जह्यात् । अथ पुण्डरीकनृपवन्मनुते हालाहलं विषयान् ॥ ९७॥ यत्किञ्चिदीक्षणात्सम्पदनित्यत्वं विभावयन् । नग्गईनृपवद् बोधं स्वमेवाऽऽप्नुयाद् बुधः
॥ ९८ ॥ प्राणी प्रमादादपि नैव मिथ्या, ब्रूयात्तथाप्यत्र न मर्म भिन्द्यात् । तद्भेदतः श्रेष्टिवरो यतोऽत्र, स्वकीयपत्नीवधपापमाप ॥ ९९ ।। सुगयसुकुमालिकाया, निशम्य वार्ता न विश्वसेत् प्राज्ञः । पापप्रवृत्तिहेतौ, देहे चर्मावशेषेऽपि
॥ १० ॥ विनाऽऽस्थामाहतो धर्म: फलप्राप्त्यै भवेन्न हि । सिद्धदत्ताऽऽकाशगामिविद्येवात्र द्विजन्मनः ।। १०१ ॥ कुर्वाणः पापकर्माणि चौर्यादीन्यपि देहभृत् । सत्यकश्रेष्ठिवत् सत्य - व्रती स्याद् राजवल्लभः ॥१०२॥ संसारभीरुवितथमधोगतिनिबन्धनम् । उपरोधाद् भयाद् वाऽपि न वदेत् कालिकार्यवत् || १०३ ॥ सुचिरं सत्यवक्ताऽपि वदन्मिथ्योपरोधतः । प्रयाति नरकं स्वार्थ - भ्रंशकृद् वसुराजवत्
।। १०४ ॥
૧૮૮
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमस्कारप्रभावेण जीवाः सद्गतिभागिनः । इव हस्तिपकश्चौर्य-कलङ्की त्रिदिवं गतः
॥ १०५ ॥ नानापुराकृतकुकर्मकदर्थनानि, दृष्ट्वा न हास्यरसमाचरति प्रबुद्धः । यद् ब्राह्मणी नृपतिघातपणाङ्गनादिकर्माण्यचीकरदिहैककजन्ममध्ये
॥ १०६॥ महात्मनां निर्ममाणामपि सेवा फलप्रदा। यथा नमि-विनम्योः श्रीवृषभस्वामिसेविनोः ॥ १०७॥ कुर्यात् पराक्रमं भूय आत्ममृत्युभयच्छिदे । कंसस्येव परं मृत्युभीर्धर्मादेव गच्छति
॥ १०८ ॥ व्याधिध्वंसो भवेज्जन्तोर्गुणनेन जिनस्तुतेः । भक्तामरप्रभावेण राजहंसकुमारवत्
॥ १०९ ॥ श्रद्दधाति न जीवादितत्त्वानप्यात्तसंयमः । अङ्गारमईकाचार्य इवाभव्यो निरास्तिक:
॥ ११०॥ भ्रात्रादिष्वपि सौजन्यं प्राणी राज्यादिलोलुपः । तृष्णावशान्न गणयेत् सहजेषु यथाऽऽर्षभिः
॥ १११ ॥ विनयी धर्मयोग्यः स्याद् बुद्ध्यादिगुणभाजनम् । सहकारफलाऽऽकृष्टि-विद्यावाञ्छ्रेणिको यथा ॥११२ ॥ प्राप्य धर्मसमयं सुधीधनो, विस्तराय न विलम्बमाचरेत् । येन बाहुबलिनाऽपि यामिनी-लङ्घनेन वृषभो न वन्दितः ॥ ११३ ।। मन्मथव्याकुलः किञ्चिदपि नो गणयेन्नरः । ब्रह्मदत्तं यथा माता चुलणी मारणोद्यता
॥ ११४ ।। वैफल्यं न नयेत्कर्म वैषम्यं समुपस्थितम् । प्रौढः पुरुषकारोऽपि द्वारवत्यां हरेरिव
।। ११५ ॥
૧૮૯
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रशान्तहृदयं धर्मध्यानचित्तं दृढव्रतम् । पापोऽपि बोधवान् दृष्ट्वा पुष्पाजीव इवार्जुनः वयसा लघुरप्यत्र जिनाऽऽज्ञायां रुचि दधत् । अतिमुक्तर्षिवत् प्राज्ञो वृणुते केवलश्रियम् प्रभुत्वमदमत्तः सन् कर्णनक्रवधादिकम् । कुर्वन्निन्द्रियवैकल्य-दुःखं लोष्टवदाप्नुयात्
यी नरकगामी स्यात् स्तेयं हेयं मनीषिणा । चौर्याद् येन निगृह्येत नृपैर्मण्डितचोरवत् स्तेयं कुलक्रमाऽऽयातमपि यस्तु परित्यजेद् । स्वर्भोगभङ्गी - सुभगः स भवेद् रौहिणेयवत् बहुभिः प्रार्थ्यमानोऽपि प्राणी चरमविग्रहः । नभोगसम्मुखीनः स्याद् गजादिसुकुमालवत् धर्माद् विरक्तहृदयोऽपि नरः सुवेषलज्जां वहन्न हि जहाति चरित्रधर्मम् । मन्त्रीश्वरोदयनबोधकृते मुनित्वमारोपितोऽपरनृपैरिव पीठमर्दः कुशाग्रीयमतिर्धर्मं परीक्ष्यैव समाचरेत् । वृषवाहिवणिग्वन्न लोकोक्तौ प्रत्ययी भवेत्
आच्छादयन् व्यक्तदोषानपि च ख्यापयन् गुणान् । स प्रशस्यः सुरेन्द्राणामपि स्याद् वासुदेववत् द्विविधस्यापि धर्मस्य साधुश्रद्धालुभेदतः । द्वारभूतेऽथ सम्यक्त्वे यततां धनपालवत् न चलेन्मेरुचूलेव त्रिदशैश्चालितोऽपि सन् । स्थिरबुद्धिः शुद्धधर्माच्छ्रेणिकक्षितिपालवत्
१८०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ११६ ॥
॥ ११७ ॥
।। ११८ ।।
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥ १२२॥
॥ १२३ ॥
॥ १२४ ॥
॥ १२५ ॥
॥ १२६ ॥
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥
॥ २
॥
॥३॥
पू.मु.श्री पद्मसुन्दरविरचितः
॥कुशलोपदेशकोशः ॥ नत्वा सद्गुरुमुगिरन्तमनिशं धर्मोपदेशामृतं यत् पीतं श्रवणाञ्जलीभिरजराऽमृत्युप्रदं देहिनाम्। श्रीमन्तं यदनन्तशर्मशिवदं कर्मारिमर्मापहं ज्योतिः पुञ्जमिवातिस(सं)स्फुरदुरुज्ञानप्रभाभासुरम् सदसद्व्यवहारनयाल्लौकिकलोकोत्तरप्रमाणवशात् । सद्भूतेतरभावान्नयसङ्ग्रहता सती यदपि तदपि व्यवहारनये प्रवृत्तिरिति लौकिकी समाख्याता। सदृशासदृशहिताय प्रहिता कविवचनरचनाऽस्ति वक्ष्ये बोधविबोधनकुशलं कुशलोपदेशकोशमिदम् । कुरुते विचक्षणः खलु निरीक्षितं श्रुतमतेर्बुद्ध्या सामर्थ्यमखिलकरणे बहिराकारस्य गोपनं युक्तम्। शस्तव्यसनाभ्यसनं कार्यं विजिगीषुणा सततम् प्रायः परिभवभुवनं पुरुषः परुषो निराकृतिः कथितः । तेन विशेषाडम्बरमपि हेयं न च बुधैर्जातु कोऽपि न विश्वस्तव्यो विशेषतो दुष्टमनुजनिवहानाम् । ज्ञानप्ररूपिताखिलधर्मभ्रंशं समीप्सुवताम् निजमतपक्षस्थापनसमुत्थानतातरौद्रभृताम्। पाखण्डिदुष्टसत्त्वप्रत्यन्तनिवासिनां सङ्गम् योषिद्बालाचिरन्तनविरुद्धधूर्ताम्बुवहिनृपतीनाम् । हेमकृदसत्यशपथप्रचिकीर्पूणां परित्याज्यम् नीचालसशस्त्रभृतां शृङ्गिसस्निखिनरेशवश्यानाम् । बलवनास्तिकचौरकृतघ्नदुर्बुद्धिपुरुषाणाम्
।।
७।।
॥
८
॥
॥ १० ॥
૧૧
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रातस्त्यशान्तसमये कः कालः को व्ययागमो देशः । कोऽहं का मम शक्तिः को वैरी सम्पदनुबन्धः
Acharya Shri Kailassagarsuri Gyanmandir
को देवः कस्याहं किं कुलमसुखं सुखं ममास्ति कुतः । प्रत्याहते परैः किमु सद्यः प्रत्युत्तरं दातुम् इति चिन्तयति मुहुर्मुहुरहर्मुखे किं दिनस्य मम कृत्यम् । के सुहृदो गुरुरपि कः सदसत्कृत्यं किमिह बन्धुः स्थितिरिह सातत्यवती यदन्तिकं गम्यते प्रयोजनतः । तस्य स्थैर्यादिगुणव्यसनानि च चिन्तयेन्मतिमान् खिन्नैरपि मोक्तव्यं न कालकृत्यं कदाचिदपि सुहृदा । क्लेशजितः पुरुषोऽपि हि पुरुषार्थफलं न चाप्नोति उन्नतमनोरथानां मनस्विना माननीयमपि करणम् । तद्विधिरनुमानवशाद् यतते सम्पत्सु सोद्योगः परुषं कर्म न कुर्यात् क्षमावते सज्जनाय जातु च न मथितादपि चन्दनतः प्रायः प्रादुर्भवत्यग्निः सत्सङ्गतिर्विधेया शुभोपदेशप्रदा वयोवृद्धाः । बहुशास्त्र श्रुतकुशला निरन्तरं सेवनीयास्ते इह - परलोकविरुद्धं कुर्वाणं नरमभित्यजेद् विबुधः । यो हन्ति निजं स कथं परमवति गरिष्ठमन्दमतिः विद्यातपः प्रयासै: शौर्येण धनेन धर्मसदृशैश्च । अकुलीनोऽपि कुलीनो भवति नरस्तत्क्षणादेव नात्मानमतीवोच्चै:प्रयासतः खलु गरीयसः कुर्यात् । यदि तस्मादवपातो महते दुःखाय तद् भवति गतवस्तुनो न शोकः कार्यः प्रतिपन्नकार्यपरिहारः । निश्चिन्तस्वापकृतो निद्राभङ्गो न कर्तव्यः
૧૯૨
For Private And Personal Use Only
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
11 20 11
॥ २१ ॥
॥ २२ ॥
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दैविकमानुषदोषैर्भूयः कार्यं न जायतेऽवश्यम् । शान्त्या दैविकदोषान्निवारयेन्मानुषान् स्वधिया ॥ २३॥ येषामयशो दौःस्थ्यं कार्पण्यं मूर्खताऽतिपापत्वम् । नित्यक्लिष्टसरोगा मृतोपमास्तेऽपि जीवन्तः
॥ २४ ॥ दैन्या वृत्तिरनीहितमनोरथत्वं विरुद्धकरणं च । परवशताऽसन्तुष्टिर्नरकः किमतः परं तस्य
॥ २५ ॥ सकलकुटुम्बः स्ववशः सन्तोषः स्वजनता च विद्वत्त्वम् । इष्टमनोरथलब्धिः स्वर्गे किमतःपरं रम्यम्
।। २६ ॥ दुर्मन्त्रिणि निर्भीकः कृतघ्नतस्तूपकारबुद्धिरपि । दुर्नयतो नयतेच्छुः स नेष्टसिद्धि लभेत नरः
।। २७॥ वैरमकुर्वन् बहुभिर्दद्याद् बहुसम्मते स्वयं स्वमतम् । सुमुखैर्भाव्यमवश्यं सर्वासु शुभकियासु बुधैः
॥ २८॥ मायाविनामपि नृणां निःस्पृहता खलु फलप्रदा भवति । द्रोहप्रयोजनेन च कार्योत्सुकता स्वतः सुजनैः ॥ २९ ॥ पात्रेषु न कर्तव्या मत्सरता जातुचित् कुलीनेन । स्वज्ञातिकष्टमधिकं नोपेक्ष्यं कार्यमेकत्वम्
॥ ३० ॥ मानवतामपमानस्तदोषादयशसोऽपि वृद्धि: स्यात् । नश्यन्ति ज्ञातिजना भूयः कलहादतिक्रोधात्
॥ ३१ ॥ वर्धन्तेऽधिकमधिकं कमलिन्यो ज्ञातयोऽम्बुना मिलिताः । परिपूजयेद् विशेषाद् निःस्वं साधर्मिकं मित्रम् ॥३२॥ स्वकुलानुचिताय नरो न याति कार्याय गौरवगरिष्ठः । अधमक्रयाणकक्रयविक्रयणायाप्रयोजनतः न निजाङ्गवाद्यमनिशं त्रैणच्छेद्यं मुधा क्षितौ लिखनम् । न नखैर्दशननखानां निघर्षणं कार्यमार्येण
॥ ३४ ॥
॥३३॥
१३
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०॥
आत्मानमात्मनैव प्रवर्तमानं निवारयेत् कुपथे। पाथोनिधिरुद्वेलः परेण किं वार्यते स्वस्मात्
॥ ३५ ॥ दानं यदि मानयुतं यद्यौचित्येन पूजितं वचनम् । यदि शौर्यं नयवर्यं त्रिजगद्वशकृत् त्रयं चैतत्
।। ३६॥ अर्थादधिनेपथ्यो महाधनी सुष्ठुवेषपरिहीनः । विबलः सबलद्वेषी महतामुपहासनिलयः स्यात् ।। ३७॥ चौर्याद्यगुणेषु सदा बद्धधनाशो गुणेषु संशयवान् । शक्तौ च निरभियोगो नेहितलक्ष्मीमवाप्नोति
॥ ३८॥ फलसमये सालस्यः कृताभियोगो विनिष्फलत्वेऽपि । नि:शङ्को रिपुसङ्गे न नरश्चिरमेधतेऽवश्यम्
॥ ३९ ॥ धूर्तेष्वधिसन्मानी निर्मायनरेष्वनादरी सततम् । स्त्रीशठवचःप्रतीतः शीघ्रविनाशं समभ्येति सेक्ष:(र्थ्य:) कुलटाकामी गणिकालुब्धोऽपि निर्धनः पुरुषः । प्रवयाविवाहकाङ्क्षी सकलजनस्योपहासाय
॥४१॥ कामिस्पर्धा(()निस्वस्तरुणीकोपाद् विवाहकर्ता यः। दोषस्फुटः प्रियास्पृक् पश्चात्तापं स समुपैति
॥ ४२ ॥ पण्याङ्गनाहिषु रिपुर्निवारितार्थप्रियो भियाऽत्यर्थम् । स्त्रीरन्ता दारिद्रये स हीयते सकलसम्पद्भिः निर्बुद्धिः सिद्ध्यर्थी कार्यस्य सुदुःखितः सुखाकाङ्क्षी । अचरकयी परस्वैर्मन्दमतीनां त्रयो गुरवः दैन्यः स्वसुतायत्ते भार्यावित्ते वनीपकसदृक्षः । दत्त्वानुग्रहणमतिस्तदपरपुरुषाधमः कोऽस्ति
॥ ४५ ॥ मतिगौरवादहंयुर्बहुगर्वी मागधोक्तिभिर्भवति । लिप्सुर्लुब्धे नृपतौ दुर्मतयस्तु त्रयः पुरुषाः
॥४३॥
।। ४४ ॥
॥ ४६॥
૧૪.
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हितवादिषु स द्वेषी रोगी यदपथ्यसेवको भवति । नीरुग्भेषजभक्षी निःसंशयतो मुमूर्षुमतिः भोजनकाले कुपितो गन्ताऽमार्गेऽपि शुक्लकुलजातः । कुलमदतोऽसेवाकृत् त्रयो महामन्दमतिमुख्याः मित्रोद्वेगकरो यो धूतैर्विश्वास्य वञ्च्यते सततम् । गुणवान् मत्सरसहितः सकला विकलाः कलास्तस्य रमणीरमणीयतरो ऽन्यदारसक्तोऽप्रियोऽपि सिद्धार्थे । गोष्ठीनिरतो निधनो निर्बुद्धि शिरोमणिः पुरुषः धातुवादादिकृते विहितधनाशो रसायने रसिकः । विषभुक् परीक्षणार्थं त्रिकमेतदनर्थकोशगृहम् गुह्येोक्ता परवश्यः कुकर्मणो भृत्यभीतिकर्ता यः । निजकोपसमापाती दुर्यशसामपि पदममी स्युः दोषेष्वधिको रसिकः क्षणानुरागी च गुणगणाभ्यासे । बहुहानिरल्परक्षी नास्पदमपि सम्पदां भवति प्रणतेष्वनतो मौनी दुर्बलपीडितनरेषु सोत्साहः । बहुगर्वेण स्तब्धो न भवेज्जनवल्लभः क्वचन दीनवदनोऽतिदुःखे सुखसम्पत्तौ न दुर्गतेर्भयकृत् । दुष्कर्मणि निर्लज्जो बालैरुपहस्यते स भृशम् धूर्तस्तुत्या भ्रमितस्त्वात्मनि यशसैव पात्रपोषकरः । आत्महितेष्वविमर्शी क्षयमेव स शीघ्रमुपयाति वाचाल : कुशलोऽहं चपलः सहितोद्यमोऽस्मि सोऽहमिति । निःशङ्कः शूरोऽहं स मन्यते यस्तु मूढात्मा धर्मद्रोहसुखेच्छुरन्यायेन च विवर्धिषुर्नितराम् श्रेयः संबलमुक्तो मरणान्ते दुर्गतेरतिथिः
૧૯૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ४७ ॥
।। ४८ ।।
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
।। ५४ ।।
॥ ५५ ॥
॥ ५६ ॥
114011
॥ ५८ ॥
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९॥
॥६०॥
॥६१॥
॥६२॥
॥६३॥
॥६४॥
मुखरत्वेनाभिज्ञः सम्पल्लाभे भवेत् सदा विकृतः । गणकोक्तौ सुतकामी न धीमतां माननीयः स्यात् बुधसदसि स्वश्लाघी क्लिष्टोक्त्या मन्यते कविमन्यः । व्याचष्टे श्रुतमश्रुतं तन्मतये खलु नमस्कुर्मः । परगतमर्मस्पर्शी हसन्निवोद्वेजकोऽतिचाटूक्त्या । अगुणी गुणिनिन्दाकृत् ककचप्रतिमः परः स पुमान् दक्षः स्वसभाधीती महातुर: साभिलाषुकोऽत्यन्तम् । अनवसरज्ञोऽपि गतः कपिकच्छुसमा इमे ख्याताः वचनास्मारकदूतः खरस्वरो गीतगानकारी च । योगी गृहाश्रमरतः सोद्वेगकरास्त्रयश्चैते स्फुटदोषिजनश्लाघी गुणिजनगुणनिन्दकोऽसमर्थः सन् । राजाद्यवर्णवादी सद्योऽनर्थस्य भवति गृहम् निजधर्मणोऽपमानं वित्तार्युर्मर्मवञ्चनं मन्त्रम् । गृहदुश्चरितं च तथा प्रकाशयेज्जातु नो मतिमान् मूर्खः पण्डितमान्यो मूर्खमन्योऽपि पण्डितो मान्यः । पण्डितमूर्खान्तरतः स पण्डितः पण्डितंमन्यः विच्छिनश्रुतवचनः खण्डस्फुटिताक्षरोक्तिवाचालः । खण्डितपण्डितमान्यो न खण्डितः पण्डितंमन्यः व्याकरणतर्कछन्दोज्योतिर्वैद्य श्रुतिस्मृतिपुराणैः । षड्दर्शनमर्मज्ञः सार्वपथीनो भवेत् कुशलः तद्विपरीतो मूर्यो गणयति बुधमान्यमात्मनाऽऽत्मानम् । शठधूर्तादिस्तुतिभिः स च मूर्खशिरोमणिः प्रवरः तीव्रक्रोधाहकृतिमायालोभादयो हि सन्ति निजे। पात्रमपकीतिगुणिनां ततः परः प्राप्यते कुत्र
॥६५॥
॥६६॥
॥६७ ॥
||६८॥
॥ ६९॥
॥ ७० ॥
૧૬
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अकथितपरमर्मज्ञो द्वन्द्वालापावरोधसि परस्य । प्रविशेन्नानाहूतो नाङ्गस्पर्शी भवति चतुरः योऽपृष्टो बहुभाषी परासनग्राहको बहुविरुद्धः । बहुहास्यमर्मवक्ता विद्वेषं याति तत्क्षणतः
वक्तुर्नवरसमर्म स्वयमनभिज्ञो विनिन्दते तस्मै । विद्वद्वचनेष्वरुचिर्निगद्यते ज्ञानदग्धनरः गम्भीरमतिविदग्धास्तत्त्वविदः सर्वशास्त्रकुशलाश्च । नीरागद्वेषरता दुर्लभ्या मानुषे लोके
विख्यातकीर्तिधवला: सत्कायो दानशीलिततपोभिः । प्रगुणा धर्मणि चतुराः किमुत मृताः सन्ति जीवन्तः मुनिपद्ममेरुसुगुरोः पदारविन्दद्वयैकमधुपेन । मुनिपद्मसुन्दरेण कृतमिति कुशलोपदेशमिदम् कुशलोपदेशकोशं निजहृदि सदने दधाति यः कुशलः । तस्याक्षयनिधितुल्या बुद्धिर्न क्षयमवाप्नोति
Acharya Shri Kailassagarsuri Gyanmandir
पू. आ. श्रीजिनदत्तसूरिविरचितः ॥ श्रुतस्तव ॥
૧૯૭
For Private And Personal Use Only
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
।। ७४ ।।
।। ७५ ।।
॥ ७६ ॥
निम्महिय - मोहमाएण, कणयकाएण विगयराएण । उवलद्ध - विमल - केवल - नाणेण विसुद्धझाणेण लोयालोयं मुणिजण जेण तित्थप्पवत्तण-खणम्मि । चविह- देव - विणिम्मियउ सरणे तिजय जियसरणे सरणागय-जणरक्खण-खम विरइय-पवर - वयण - लक्खेण । सम्मं जिणवीरेणं भवद-नीरेण धीरेण
॥ ७७ ॥
॥ १ ॥
॥ २ ॥
113 11
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४॥
॥
७
॥
॥ ८
॥
सयमिच्छ पसत्था जा पयासिया अत्थउ गणहरेहिं । विहिया दुवालसंगी सपरेसि सुत्तउ विहया तत्थायारो रोविय पंचविहायार वत्थुवित्थारो । विस्थारिया मुणि-गणि-गणसारो संसारमवहरउ सूयगडो सुत्तिय सुत्त सियवडो पवर-वयण-फल-गमउ। भवजलहिपारगामी जसहइ सत्ताण पोउच्चा नीसेस पयत्थाण ठाणं ठाणपहाणमिह नाणं । वंदेह समवायं पडिहय-संदेह-समवायं तं नमह पंचमंगं जं नमिउं पंचमं गई जीवो। पावइ पावखयाउ भगवइ नामं च नामं च नायाधम्मकहाउ कय भवविरहाउ नियवाहाउ। हरिसुल्लसंत पुलउ वंदेहमुवासगदसाउ तह अंतगडदसाउ अणुत्तरोववाइयाणदसाउ । पण्हावागरणंगं जयइ जणे जणियभवभंग सुह-दुह-विवाग-सूयग-मित्तो दसमं विवागसुयमंगं । हयसेण दुट्ठ-दिट्ठि-प्पवाय सह दिट्टिवायं च उप्पायसुद्धमग्गेणियं च विरियाणुवायमिह तइयं । अस्थिण्णत्थिपवायं नाणपवायं च पंचमयं सच्चप्पवाय-मायप्पवाह कम्मप्पवायमट्ठमयं । पच्चक्खाणं विज्जाणु-वाय कल्लाणनामं च तह पाणाउं किरिया-विसालमह लोगबिंदुसारं च । उववाइय रायपसेणइज्ज जीवाभिगम नामं पण्णवणोवंग सूर-चंदपण्णत्ति-जंबूपण्णत्ति । वंदामि निरियावलिया सुयखंधं चेह पंचण्हं
॥ १० ॥
॥११॥
॥ १२ ॥
॥ १३ ॥
॥१४॥
॥ १५ ॥
૧૯૮
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इह जे जिणवीरेणं सयं च पव्वाविया य सिक्खविया। तेहि कयाई चउदस-सहसाणि पइण्णगाणं च
॥१६॥ दसवेयालिय-मावस्सयं च तह ओह-पिंड-निज्जुत्तिं । पज्जुसण-कप्पयकप्प कप्प पणकप्प जियकप्पो ।। १७ ।। वंदे महानिसीहं उत्तरज्झयणे वायगकयाणि । पसमरइ-पमुह-पयरण पंचसयाई महत्थाणि
।। १८ ॥ जुगपवरागम हरिभद्दसूरि रइयाणि चउदस-सयाणि । सद्धम्म-सत्थमत्थय-मणिपयरण-पभिइ चित्ताणि ॥ १९ ॥ नंदि-मणुओगदरप्प सुहं सुत्तमित्थ सुमहत्थं । अत्थि सुपसत्थ वित्थर भणण समत्थं पसत्थं च || २० ॥ आसज्जतं मणवज्जं जुगपहाणागमेहि सूरिहि । गुणगणभूरीहिं कयं वंदे तं पयरणाई वि
॥ २१ ॥ जुगपवर-गुरु-जिणेसरसूरीहिं अभयदेवसूरीहिं । सिरिजिणवल्लहसूरीहिं विरइयं जमिह तं वंदे
॥ २२॥ कलिकाल-कुमुइणी-वणसंकोयणकारि सूर-किरणव्व । इह सुत्तासुत्तपया व भासणुल्लासिणो जेसिं
॥ २३॥ ठाणट्ठाण-ट्ठियमग्ग नासि संदेहि मोहतिमिरहरा । कुग्गहिवग्गकोसियकुलकवलिय लोयणालोया ॥ २४॥ तेहिं पभासियं जं तं विहडइ नेय घडइ जुत्तीए। वंदे सुत्तं सुत्ताणुसारि संसारिभयहरणं
॥ २५ ॥ गुरु-गयणयल-पसाहण-पत्त पहो पयडिया समदि सोहो। हय सिवपह-संदेहो कय भव्वंभोरुहविबोहो
॥ २६॥ सूरूव्वसूरि जिणवल्लहो य जाउजए जुगपवरो । जिणदत्त-गणहर-पयंत-प्पय पणयाण होई फुडं
॥ २७ ॥
૧૯
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री दिवाकरमुनिविरचिता ॥ शृङ्गार-वैराग्य-तरङ्गिणी ॥ (शार्दूलविक्रीडित)
सत्पुण्यार्जितरूपतर्जितशचीं संत्यज्य राजीमत राज्यं चाऽश्वशताङ्गपत्तिकरिभिर्युक्तं शिवानन्दनः । यः संपर्यणयच्चरित्रयुवतिं नत्वा तदंद्वियं कर्त्ता किञ्चिदनिन्द्यवर्णनमहं शृङ्गार - वैराग्ययोः केशवर्णनम् (स्रग्धरा) चञ्चच्चन्द्रावदाताहितकुसुमरुचा तारताराविराजिव्योम्नो लक्ष्मीं जयन्तं जगति गुरुतरं केशपाशं सुकेश्या: । हर्षोत्कर्षं निरीक्ष्य व्रजसि मनसि यं तं शमारामभूमीजातव्रातच्छिदायै निशितमसिमिव श्राग् न जानासि नासि कालिन्दीस्थूलकूलोन्मिलदमलजलारालकल्लोललोलां बालायाः कुन्तलालीमलिकुलगवलश्यामलामाविलोक्य । लोकाः ! कौतूहलं मा कलयत किल तां कल्मषोत्तालकालव्यावल्गद्व्यालपालीमिव कवलयितुं शीललीलायितं च
॥ २ ॥
J
Acharya Shri Kailassagarsuri Gyanmandir
भालवर्णनम् (शार्दूलविक्रीडित)
कामं कामिनि ! हंसगामिनि ! जगनृणां मनोमोहने यस्मिन्नादधतेऽर्धचन्द्रधिषणां ये धीधनास्तावके । भालं भाभरभासुरं समभवत् तेषां शिवश्रीस्पृहाभाजां कण्ठतटेऽर्धचन्द्रमिव तत् तद्वीक्षणाकाङ्क्षिणाम् स्मेराक्ष्याः प्रविसारितापरिंगतं भालं विभालङ्कृतं रेखालक्षितमक्षदक्षविलसत्क्रीडानिवासास्पदम् । सारीणां फलकं किमेतदिति यैराशिश्रिये पण्डितम्मन्यैरज्ञजनैर्हहा ! नृजनुषः सारं हि तैर्हारितम्
૨૦૦
For Private And Personal Use Only
॥ १ ॥
|| 3 ||
118 11
114 11
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भ्रूवर्णनम् (मन्दाक्रान्ता)
अन्तः स्वान्तं स्फुरति सुतरां सारसारङ्गनेत्र्या येषां कुल्यासलिललहरीभगुरो भ्रूविलासः । युक्तं तेषां सुकृतवपुषो जायते भङ्गरङ्गो दुः संसर्गाद् व्रजति विपदं को न यस्मादकस्मात् ? एणाक्षीणां कुटिलकुटिलं श्यामलं भ्रूयुगं यद् दर्श दर्श वहसि मनसः स्नेहसन्दोहमत्र | सृष्टं स्रष्ट्रा भुवि रतिपतेश्चारुचारित्रवीरभ्रंशार्थं तत् स्मरसि किमु नो चण्डकोदण्डदण्डम् ? नेत्रवर्णनम् (शिखरिणी)
-
कटाक्षानेणाक्षी क्षिपति मयि दक्षाक्षित इति स्वसौन्दर्योद्रेकाद् वहसि हृदये यन्मदमरे ! । विवेकाख्यं ज्योतिः सुगतिपथपान्थं तदसितैः शरासारैः स्फारैरिव न मनुषे तैर्हतहतम् कृशाङ्ग्या विस्मेराम्बुरुहनिकराहंकृतिकर्षं यदैक्ष्याक्षिद्वन्द्वं विपुलमतुलां प्रीतिमगमः । स्मरेणेदं तत् ते शमहरशरोत्तेजनकृते स्फुरच्छाणायुग्मं किमुत विहितं कूटमतिना ?
Acharya Shri Kailassagarsuri Gyanmandir
कर्णवर्णनम् (हरिणी)
श्रवणयुगलं लोलोलोपमं तव निर्मितं शशिमुखि ! रतिप्रीत्योः क्रीडाकृते विधिनाऽत्र यत् । चरणतरुणीसक्तप्राणिप्रबन्धनहेतवे तदहमहहाऽऽशङ्के पाशं प्रसारितमञ्जसा नलिननयना श्रोत्रस्यूते मणीमयकुण्डले प्रकृतिसुभगे दर्श दर्श प्रयासि मुधा मुदम् ।
૨૦૧
For Private And Personal Use Only
॥ ६॥
|| 19 ||
|| 6 ||
॥ ९ ॥
11 20 11
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
॥ १२॥
॥ १३ ॥
शमभटशिरश्छेत्तुं सज्जीकृतेऽत्र कुवेधसा सुजड! किममू रज्जूक्षिप्ते न विन्दसि चक्रके
नासिकावर्णनम् (पृथ्वी) इदं तिलमणीवकं सुजन ! नासिकासम्पुटं विभाव्य हरिणीदृशामिति मतौ मुधा धावसि । अहेर्वदनमुत्फणं सविषफूत्कृताहंकृतं विचारय तदुद्यतं चरणजीवितं हिसितुम् इहास्यत शुकाननं स्मरमहेषुधिर्वेति कि वितर्कयसि वीक्ष्य रे जड ! मृगीदृशो नासिकाम् । न विन्दसि मलाविला नरककुम्भिकामेतकां निपीतमदिरोऽथवा श्रयति चेतना कहिचित्
____ कपोलवर्णनम् (मालिनी) सुतनु ! तव सितांशोर्बिम्बमाभिद्य मध्याद् दलयुगलनिवेशात् कल्पितौ किं कपोलौ ? । इति दधति धियं ये ते न जानन्ति सम्यग् निजसुकृतशरीरं भिन्नमाभ्यामविज्ञाः स्मरमयमवगन्तुं कामिनः सुभ्र ! चेतो न्यधित विधिरयं ते दर्पणौ गल्लदम्भात् । अमृतमिव पिबन्तो नेति संविन्दते द्राग् नरककुहरकुण्डे स्वं हि सङ्क्रान्तमज्ञाः
ओष्ठवर्णनम् (वसन्ततिलका) रे मुग्ध ! मुग्धवनिताऽधरसीधुपानाद् मा माद्य मेदुरतरां मुदमादधानः । काऽस्माद्गताधरगतेर्भविता गतिस्ते तप्तत्रपुर्धयनविह्वलिताङ्गयष्टेः
॥ १४ ॥
૨૦૨
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दन्तच्छदद्वयमुदीक्ष्य नितम्बिनीनां पीयूषयूषमयमेव हि मेति मंस्थाः । किम्पाकजं द्विदलतां फलमाप्य किन्तु सङ्क्रान्तमत्र शमजीवितहारि विद्धि
॥ १७॥ दन्तवर्णनम् (प्रहर्षिणी) चन्द्रस्य श्रयति कलातुलामलोलां लोलाक्ष्याः दशनततिः सुधानुविधा। एवं ते हृदि दधतः शिवं यियासो३षा किं स्खलनकृते वृत्तिर्भवित्री ?
॥ १८ ॥ साम्यं ते सुतनु ! भजेत् तदा रदानामुद्गच्छेद् यदि शिखरालिकात्र शाणे । तुष्टूषोरिति सुकृताङ्गयष्टिभेदे जायन्ते क्रकचमुखोपमा न कि ते ?
॥ १९ ॥ मुखवर्णनम् (वंशस्थ) श्रियो निधिः श्राग् विधिना दधे स्त्रियां मुखच्छलात् किं कनकाम्बुजं निजम् । इति स्मरन् न स्मरसि स्मरातुर! प्रलोललालावलिपिच्छिलं तकत्
॥ २० ॥ शशाङ्कबिम्बप्रतिबिम्बडम्बरं नतध्रुवो बिभ्रददभ्रविभ्रमम् । स्तुवन्मुखं दुर्गतिदुर्गसागरं स्वसम्मुखीनं किमु नेक्षसे सखे !॥ २१ ॥
कण्ठवर्णनम् (द्रुतविलम्बित) सरलताकलितां गलकन्दली मृगदृशां मुदमैक्ष्य मुधागमः । अवितथां खलु तां गरकन्दली विबुध ! विद्धि सुबुद्धिविरोधिनीम्।। २२ ।।
२०3
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निगरणे किमु हारिणि हारिणि स्वयमुपैषि निवेश्य दृशौ स्त्रियः । नरकपालकपाशमलं गले निपतितं न न पश्यसि रे ! स्वके ॥ २३ ॥
भुजवर्णनम् (उपजाति) गाङ्गेयगौराङ्गि! भुजानुषङ्गमङ्गी तवाङ्गीकुरुतेतरां यः । समूलमुन्मूलित एव तस्य पुण्यद्रुमोऽह:करिणा करेण ॥२४॥ मृणालिनीबालमृणाललीलं बालाभुजं मा भजताऽङ्गभाजः ! । यियासतां निर्वृतिपत्तने वो विघ्नाय तं वित्थ भुजङ्गमेव ॥२५ ।।
करवर्णनम् -- (शार्दूलविक्रीडित) भामिन्या भुजशाखयोः परिलसत्पाणिद्वयव्याजतः सङ्क्रान्तौ किमु पारिजातकतरोरेतौ नवौ पल्लवौ। इत्थं भ्रान्तिमतो भविष्यत इमौ संसारकारागृहे क्षिप्तस्याऽऽशु तवासुभूतसुकृतध्वंसाद् महापल्लवौ
॥ २६॥ कामिन्याः करपल्लवं स्वजयिनं सम्भाव्य शोभाद्भुतं युक्तं कोकनदं नवाम्बुनि तपस्तप्तुं स्थितं सम्प्रति । भ्रान्तस्येति तदङ्गसङ्गमवशादेवाप्तरागस्य ते किं नो भावि भवाम्बुराशिभुवनस्याभ्यन्तरे मज्जनम् ॥२७॥
नखवर्णनम् (इन्द्रवज्रा-उपजाति) नार्या:कराम्भोजयुगे विभान्ति कामाङ्कुशाः किंशुकशोणभासः । मैवं धियं धेहि शुभेभशुम्भे कामाङ्कुशांस्तांस्तु विदांकुरु त्वम् ।। २८ ॥
चेत्पल्लवा जाग्रति पल्लवेषु तन्व्यास्तदा हस्तनखोपमाः स्युः । इति स्तुवानस्य वृषाख्यवृक्षो न पल्लवैः पल्लविता सखे ! ते ॥ २९ ।।
स्तनवर्णनम् - (द्रुतविलम्बित) रमणि ! काञ्चनको यदि मन्दरौ हृदिजयोर्भजतस्तव तां तदा । इति विमर्शपरा: परितो व्यधुः स्वशमसौधधराधरपातनम् ॥ ३० ॥
૨૦૪
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रि ! किमिमावलियुक्कजकुमलावुत कुचौ तव चूचुकचञ्चुरौ ? । भ्रममिति प्रथयन् भ्रमिता भृशं कनकवद् नरकानलतापितः ॥ ३१ ॥
हृद्गतहारवर्णनम् (वंशस्थ) वधूमुखेन्दुं किमुपासितुं स्थितं भमण्डलं हृद्गतहारदम्भतः । वितर्कसम्पर्कपरः परेतवत् त्वमित्यहो ! हा ! रखवान् भविष्यसि।। ३२ ।। हृदम्बुजाद् बालमृणालमण्डली समुद्ययौ हारमिषात् किमु स्त्रियः । निबद्धबुद्धिस्त्वमिति प्रबध्यसे न किंतरामान्तरवैरिणां भरैः ॥ ३३ ॥
उदरवर्णनम् (प्रहर्षिणी) सम्माद्यन्मृगपतिजैत्रमध्यमासां नारीणामुदरमिहास्ति वा न वेति । आरेकां तव दधतो मदान्धबुद्धेरारेका गतिरधरा न का भवित्री ? ॥ ३४ ॥ सच्छायामुदरलतां लतामिवैक्ष्य ध्यायो मा स्तनफलशालिनीम् । युवत्याः सुध्यानस्थगनविधानसावधानां मत्वैनामिति सुजनास्तपश्चरन्ति
11३५ ॥ रोमलतावर्णनम् (वसन्ततिलका) नाभ्यालवालवलयोद्गतलोमवल्ली शृङ्गारसाररसपूरमयी कृशाङ्गयाः । आश्चर्यमेवमभितो भजतस्तवेयं सम्पत्स्यते किमुरगीव न जीवहन्त्री
॥ ३६॥ रोमावली वरतनो रतिकेलियष्टि मा नृत्य रे हृदय ! नेत्रहरी विदित्वा । किन्तु स्मरेण रचितां मुनिमानसानां बुध्यस्व बन्धनकृते खलु शृङ्खलां ताम्
॥ ३७॥
૨૦૫
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३८ ॥
॥ ३९॥
नाभिवर्णनम् (मालिनी) सुभगमतिगभीरं नाभिदेशं सुदत्याः किमनुभवसि पश्यन् मन्दबुद्धे ! प्रमोदम् ? । तमसमशमचञ्चच्चन्द्रबिम्बादनाय प्रसृततममिवास्यं विद्धि वैधुन्तुदं भोः ! स्त्रि ! तव रतिपकेलीहेतवे नाभिवापी रसतरलतरङ्गा वेधसेयं व्यधायि । उपमितिमिति कुर्वन् यासि यच्छभ्रगर्ते तदुचितमथवा किं नीचसङ्गः शुभाय ?
नितम्बवर्णनम् (पृथ्वी) नितम्बिनि ! नितम्बकं तव रतीशकेलीस्पृशो नितम्बमिव भूभृतः समधिरोदुमीहेत यः । ततो विषयवायुना तरुपलाशवत् तस्य किं प्रकम्पिततनोरध: पतनमौचिती नाञ्चति ? घनं जघनमण्डलं तरुणि ! राजहंसादृतं तवैश्य सुरवाहिनीपुलिनमित्यहो ! संश्रयन् । स भूरिजडतोल्लसद्बहललोलकल्लोलकैविलोडितमतिर्बुवं भवपयोनिधौ मज्जति
___ ऊरुवर्णनम् (हरिणी) अनघजघनाजवादम्भात् स्मरस्मरवल्लभाकलभयुगलीबन्धस्तम्भद्वयं विदधे विधिः । इति विमृशतस्तस्याघक्ष्मापति: किमु नो हहा निबिडनिबिडं कारागारे करिष्यति बन्धनम् तव वरतनो ! येषामूरूयुगं क्रमवर्तुलं करिवरकराकारं स्फारं मनो मदयत्यलम्।
॥ ४० ॥
॥४१ ॥
॥ ४२ ॥
૨૦૬
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुरशिवपुरद्वारद्वन्द्वे निरर्गलमर्गलायुगलमभवत् तेषामेतत् प्रवेशविघातकृत् चरणवर्णनम् ( शिखरिणी)
-
यदस्याः सुन्दर्य्याश्चरणयुगवीक्षाऽऽदृतमतिर्मदान्निन्दस्यब्जं जलगततपस्विव्रतधरम् । सखे ! तत्तन्त्रिन्दाफलमविकलं संसदि सतां कलङ्कावाप्त्याख्यं किमु न लभसे दुर्जन इव ? निशम्यारं तारं तरुणतरुणीनां चरणयोश्चमत्कार्षीर्मा त्वं रणदनणुमञ्जीरविरवम् । अमाङ्गल्यं शोकध्वनितमिव मन्यस्व तमरे ! शिवश्रीणां पाणिग्रहणकरणारम्भसमये
Acharya Shri Kailassagarsuri Gyanmandir
नखवर्णम् (मन्दाक्रान्ता)
सीमन्तिन्याः क्रमुयुगनखाः पल्लवोल्लासिभासः किं गाहन्तेऽरुणमणिमयादर्शसर्वस्वशोभाम् । मेत्थं मंस्थाः स्फुरदुरुदशाकारधर्मस्य दाहे दीपा दीपा इव तव न किं मानसे ते स्फुरन्ति ? वक्त्राब्जेनाधिकतररुचा निर्जितोऽनेकरूपं कृत्वाऽऽत्मानं पदनखमिषाद् इन्दुरिन्दीवराक्ष्याः । सेवां धत्ते नियतमिति मा मानसे धारय त्वं कुद्दालांस्तानुपशमरसा भेदनेऽवेहि किन्तु याऽलङ्कारचयप्रचाररुचिरा प्रोद्यत्प्रसादास्पदा दोषावेशसमुच्छ्रिता गुणमयी माद्यत्पदन्यासिका । विद्वन्मानसहारिणी वररसाश्लेषोदयोल्लासिनी वैदर्भीव सुलक्षणा क्षितितले व्यावर्ण्यते वर्णिनी
૨૦:
For Private And Personal Use Only
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
1180 11
।। ४८ ।।
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामेवाऽस्रतया प्रसूनधनुषो-पादाय सम्माद्यता स्वाऽऽज्ञैश्चर्यमवयंत त्रिभुवनव्यामोहनेन ध्रुवम् । बाढं मूढतमा इति स्तुतिपरा हा पापपङ्कान्तरे स्वात्मानं किमु पातयध्वमधुना ध्यान्ध्यं दधाना जनाः ॥४९॥ मुक्त्वा संसारसिन्धुं जिगमिषसि शिवश्रीपुरं चेत् तदानीं माकार्षीर्वासबुद्धेविषयसुखजलावर्तगर्ने प्रवृत्तिम् । एतस्मिन् मग्नमग्नो जनयति सुतरां स्वस्य मूर्छामतुच्छां यस्यां सत्यां कथञ्चित् पदमपि न पदाद् गन्तुमीशो मनुष्यः ॥ ५० ॥ सर्वज्ञाज्ञां तदा त्वं कुरु हृदि कमले राजहंसीमिवैतां बुद्धौ सिद्धान् निधेहि प्रगुणगुणगुरून् श्रीगुरुनाद्रियस्व । सद्वाक्यैर्वाचकेन्द्रान् स्तुहि मुनिनिवहान् सम्मुखीनांस्तनुष्व स्त्रीणां सङ्गं त्यजोच्चैर्यदि महसितमां मुक्तिकान्तामनन्ताम् ।। ५१ ॥ श्रीवाचंयमराजसङ्घतिलका िद्वन्द्वसेवापरो विज्ञस्वान्तमुदे दिवाकरमुनिर्यां सूत्रयामासिवान् । रम्यामत्र तरङ्गिणी रसभूतां शृङ्गार-वैराग्ययोस्तस्यां स्नानविधि विधाय परमानन्दं लभन्तां जनाः ! ॥५२॥
कविश्रीमण्डनविरचितम्
॥शृङ्गारमण्डनम् ॥ जीयाज्जगत्यत्र जडानुपेतः स कोपि शृङ्गाररसाम्बुराशिः । आकण्ठमाचामति नीलकण्ठो यद्गाहने गौर्यधरामृतानि जानन्ति यस्यास्यसरोजराजौ वेदान्तवादं मकरन्दमाप्ताः । स किङ्करोऽकारि कुरङ्गदृष्टेयेनाप्यनङ्गो जयतात्स तावत्
॥१॥
॥२॥
૨૦૮
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
जगन्ति जेतुश्च जयन्त्यमोघमस्त्रं स्त्रियः स्त्रीकृतशूलपाणेः । अर्धेन शृङ्गाररसप्रणीतब्रह्मैकतानोपमितेः स्मरस्य ॥३॥ कवयो नवयोजनाविद: कति सन्तीह च भूतलेऽखिले । रसिकोरसि कोऽपि कोविदः कुरुते चारुचमत्कृति कृती ॥४॥ विलासहासेक्षणभूषणानि क्रीडापरीरम्भणभाषणानि । तान्येव तासामसितभ्रुवां किं न स्युर्नवीनानि गिरा कवीनाम् ॥ ५ ॥ सदारम्भासमान श्रीरालिङ्गया श्रीफलस्तनी। यतो रम्भापरीरम्भाः संभाव्यन्ते मुदे दिवि
॥ ६॥ सारङ्गनयनासारं संसार के न जानन्ति। यत्सेवयाऽधिगम्येत ब्रह्मानन्दाद्वयोदयम् विश्वं यस्य वशंवदं त्रिभुवनोत्संसर्पिदोन्नतेः कन्दर्पस्य विलोललोचनचलप्रान्तप्रवृत्तिः स्मरः । यस्याः सोऽपि कलाविलासविततेस्तस्याः कटाक्षच्छटाविक्षेपक्षमवक्षसं विजयिनं जाने पुमांसं परम्
............... भ्रूमङ्ग पुनः,
................ । अस्याः कोऽप्ययमित्येवेत्य तदहो धन्या वयं नाकिनां सङ्कल्पो न मृषा भवेच्च बलवानोपेक्षते स्वं प्रभुः सदादर्शो दृश्यो युवजनमुखाम्भोरुहकुलं सहासं संतन्वनलमखिलदोषात्ययरुचिः । समुद्वैलानन्दाम्बुधिमधि परिप्लावितजगनवीनस्तन्वङ्गया विशदवदनेन्दुर्विजयते
॥ १० ॥ सुमुखीमुखवारिजन्मना स्मितभाजा युवलोचनालिनः । यदहो बहुशो बबन्धिरै तदिहान्धकरणं स्मरव्रतम् ॥ ११ ॥
॥ ८
॥
૨૦૯
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्मरमोहमयीममी तमी तमसस्तोममुचा रुचा कचाः । रचयन्त्यतिविस्तरं दिनं वदनेन्दुद्युतयो मृगीदृशः ॥१२॥ हरिणीसदृशा दृशाछछवपि नीत्वा विपिने निवेशिता। तपतस्तपनस्य तेन सा सलिलानीप्सति नाम धामनि ॥ १३ ॥ अनिमिषैः समिरैरपि लोचनैर्मुगदृशामिह यः परिपीयते । तममृतं सुकृतैः परितो भृतं कथयताममृतं तदपाकृतम् ॥ १४ ॥ जानन्तु यदि जानन्ति देवा एवान्तरं द्वयोः । प्रेयसीभिः प्रियालापात्पीयूषं न पुन: पृथक्
॥ १५ ॥ सच्छायः सुरसाल एष सुदतीलोको भुजावल्लरी लोलश्रीरधरप्रवालललितः पत्रावलीलीलया। शालसद्बीजराजिराजिततरः पीनस्तनश्रीफलः शश्वद्यस्य वशंवदोऽस्ति सुरतेऽत्याकाङ्क्षते तेन किम् ॥१६॥ रतिरतिपत्योः क्रीडाकनकगिरी कामिनिकुचद्वन्द्वम् । यौवनविधिना विहिताविह मेघं पश्यतोऽग्रतः किं स्यात् ॥ १७ ॥ तीर्थं मन्मथदैवतं शुचिरसस्रोतस्विनी संनम न्नाभ्यावर्त्तवती घनोन्नतकुचोपासीनचक्रद्वया । लावण्यत्रिवलीतरङ्गविलसद्रोमावलीशैवला बालाऽऽविष्कुरुते दृगञ्चलचलन्मीना नदी नादरम् ॥ १८ ॥ इदमुरुयुगलजनने कदलीकरणं कृता न केनापि । यदकदलीकरणं स्मरतप्तानामत्र दृश्यते सुदृशि! ॥ १९ ॥ दृष्ट्वा रम्भामनयो रम्भास्तम्भान्वितेति नो चलति । वरमिति संभाव्येते रम्भास्तम्भौ मृगीदृशामूरू
॥ २० ॥ हंसो मानसवासी यत्पदगतिमेतुमीहते सततम् । सुगतितामपहायोपेक्षन्तेऽक्षाणि न क्षणं दक्षैः
॥ २१ ॥
૨૧૦
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुलाननलिनास्याया ललनायाः प्रभुभवेत् । तुलाकोटियुगं यस्याः समुपास्ते पदद्वयम्
॥ २२ ॥ मनोभुवाद्वैतविवादवच्चिरं वितन्वतोपुरयोस्तव स्वनम् । निजेन नादेन ददाति विश्रमं न मेखला भाति मृगाक्षि ! मे खला ॥ २३ ॥ कम्बुकण्ठि ! तव कण्ठकन्दले चोरयत्ययि ! चिरं मनो मम । बाहुबन्धनमिदं मया कृतं नीयतां निबिडतामपि त्वया ॥ २४ ॥ कोटिरोच्छिखरानदीपि हरित्सञ्चारिणी दीपिका शङ्के शम्बरसूदनस्य भवती रागान्धकारेऽध्वनि । कामं कामिनि यामिनीपतिमुखी पाणैर्गृहीत्वा हीत्तमतो मुञ्चामि क्षणमेणशावनयने न त्वां जितस्ते रुचा ॥ २५ ॥ मन्ये वाचां तव विशदतालब्धये हारयष्टिः स्वर्गङ्गा तत्समुदयपदं कण्ठदेशं परीत्य । त्वत्पीनोच्चैः कुचभृगुशिखारूढमात्रा पतन्ती मुक्ता भासा स्थगितजगता याति सारूप्यमासाम् ॥ २६ ॥ सम्मोहयन्ती वशमानयन्ती मनो मदीयं च चिरं हरन्ती। ...................नानाभिचाकस्यापि किं सोदरः ॥३१॥ प्रियमप्रियकारणं प्रिये ! यदि जानासि ततः कुतो न माम् । भुजपञ्जरसङ्कटे कृतं तुदती दन्तनखैः प्रसीदसि ॥३२॥ हृदि न कर्कशता किल चण्डि ! ते किमुचिता सुतरामपि सम्प्रति । कठिनता सततं यदुदीतयो खगता स्तनयोर्हदयेन मे ॥३३॥ यत्ते वक्षसि चण्डि ! पण्डिततया कुर्वे नखाङ्कानहं .................यच्च त्वन्मधुराधरामृतरसानां
॥ ३४ ॥
सदयनं भवत्याविवोष्ठं यदहममरेशोऽस्मि चतुरे !
૨૧૧
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३६ ॥
इति नये करुणामरुणानने ! चरणयोररुणं तव यावकम् । उदयशैलतटेषु शनैः शनैररुणसारथिरेति तथा कुरु कान्तस्तेऽयमुपस्थितः सुनयने ! सत्यं सुखान्तोऽद्य मे युक्तस्ते पतितापहार इह किं तादृग्न याति स्वयम् । यागान्माधव एष ते शुचिपदं ग्रीष्मे वसन्तः कुतो यद्देवं सखि ! वां तदन्तरपथे मुग्धैव यातास्म्यहम् यस्मिन्पुरः प्रणयिनि प्रणते नताङ्गि ! किं साहसं वहसि दुर्वहभारमारात् ।
॥ ३७॥
.........
॥ ३८॥ प्रसादितायाः प्रणयेन चाटु पटीयसालिङ्गनमिष्टमेव। स्वयंग्रहाश्लेषसुखानि तस्याः कस्याप्यवश्यं स्वरिहानयन्ति ॥ ३९ ॥ पिकेन कामाद्वयमादिशन्ती द्विजेन गीतोपनिषेविनासा। वियोगिता रागभृतेषु हृत्सु हृदामिदानीं कुरुते श्रुतिस्था ॥४०॥ चन्दनोपचितसौरभ: शुभ्रः शीतलो जलधिकेलिभिः शनैः। दक्षिणः क्षणमुपैतु मे मुदे वल्लभः सखि ! न नेति मारुतः ॥४१॥ पूर्णः कलाकलापेन यापयंस्तापसम्पदम् । तनोतु नयनानन्दं कान्तः किं सखि ! नो शशी ॥४२॥ रसालकुसुमामोदा वासिताशां वरे मधौ । आलिङ्गामि निमग्नास्मि वरमानन्दवारिधौ यैरेव शम्बररिपोरपिरोपपुरैगैरीगिरीशयुगलं गतमेकभावम् । तैः पञ्चता विरहिणमधुना मधौ तु जीयादयं जगति पञ्चशरप्रपञ्चः ४४ ॥ चन्दनानां च सर्पाणां गुणौ मलयमारुते । पतियुक्ता वियुक्ताश्च विभज्याददतेऽङ्गनाः
॥ ४५ ॥
॥४३॥
૨૧૨
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ४६ ॥
वदनाऽऽमोदविनिर्जितमधुविभवा कापि कामिनी विरहे । भ्रमरगुणं निजचापं कर्षति कामे जिजीव निःश्वासैः निजाय पित्रे मनसे ममत्वभूः सतीव्रतापायभयं ददासि किम् । अनङ्ग किं ते कुसुमाशुगाद्भयं सतीव्रतापायभयं महन्न चेत् ॥ ४७ ॥ मलयमारुतजं भयमालिमे न भवती भवति प्रतिकुर्वती । व्रज बहिर्यदि नो कुरुषे किमप्युचितमेव भुजङ्गमुपानय
|| 82 ||
कज्जलं नयनयोर्गलज्जलं स्वेदवारहरदङ्गलेपनम् । तत्र मामपि नियुज्य वैससो व्यत्ययं किमकृथा वृथा विटे ॥ ४९ ॥
स्मरशरकुसुमोद्यद्रेणुधारान्धकारे
पथिक पथि कथं ते यानमानन्दकन्दाः | विरहविधुरचिन्ता चिन्तयन्ती भवन्तं कृतदयशयने मा नूनमेकाकिनी भूत् नानाविनोदकुशलाः परितोऽपि सख्यो दीर्घं दिनं गमयितुं प्रभवन्ति मुग्धे । रात्रौ तु बन्धुजनवागमृतेन सिक्ता का नाम काममुपयाति सुखं न निद्राम् एकाकिनी विरचिता विधिना ये दोषा कुर्वन्ति तद्वधिकृतं वितथं न सख्यः । तस्यास्तु बान्धवजनस्य कुतो दया स्यादिष्टो जनस्त्वमिव निर्दयतामुपैति दिष्ट्या स्वयं शुचममुञ्चदशोक एक: पुष्पाणि पश्यत विटे वदनीति काचित् । मध्ये सखी सभमये किमिदं वदन्ती
कर्णं निनाय पुरतश्च पदं व्युदास
Acharya Shri Kailassagarsuri Gyanmandir
૨૧૩
For Private And Personal Use Only
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्यापि नो कुरुबक: कुरुते विकाशमाशङ्कयतेऽत्र समये तरवोऽप्यसत्याः । तन्नानृतं कुरुबक वृतमद्भुतं चेत्पश्याधुना कितव किं तव दर्शनं न
॥ ५४॥ प्रतिनिधिर्भवतो दयितो मयाऽनुजगृहे न पदोपनिषन्निति। यदि मयि स्मरसि स्मरवैरितां तदव मित्र ! कलत्रधियापि माम् यस्ते श्रियं तनुरचाहरति स्म मार तत्प्रेयसी सदहमित्यपहंसि चेन्माम् । पादावधि प्रणमिते पि मयाद्यतस्मिकर्णोत्पलेन निहितेन हितेहितं किम् आस्ते भालतले ललामरचना नेन्दोः कलां कामये हारो वक्षसि नोज्वलश्च भुजगः पाण्डुत्वमङ्गेषु च । पश्यैतद्विरहोद्भवं नभसि तं कण्ठे च कस्तूरिका तन्नेतद्गरलं तदुग्रमतित: कस्मात्प्रहर्ता मयि
॥ ५७॥ भवति भवति भूयः पुष्पबाणैः प्रयासो मदन मदनपायं त्वन्मनो नोत्सहेत। अशनिमशनिपणि याहि याचस्व यन्मे हृदयमदयशश्वत्कर्कशं शैलतोऽपि अत्रिलोचनभवस्त्रिनेत्रभूः कीर्तितोऽपि विबुधो जडात्मकः । तद्वदेष सखि शीतदीधितिनिर्दहन्निह न मां विरुध्यते ॥५९॥ कन्दर्पदर्पपरिमुक्तशिलीमुखालीव्यालीढया वनितया स्वमीशम । श्रीनन्दने मधुसुधाकरचन्दनेषु किं नाम वामवचनं परिचीय तेन
॥ ५८॥
॥६० ॥
૨૧૪
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वालि शंवालि शंसेति विधुन्तुद विधुन्तुद । अहिते निहितेऽमुष्मिन्सुखिनः सखि नात्र के अशोकशाली सखि ते माधवोऽस्तु मुद्दे दृशोः । स वेद शोकतामेति न ते शापाद्भयं मम कान्तारभितमाचक्षे वसन्तं सर्वतोऽपि तम् । अन्यकान्तोपभोगं तत्कृतमाच्छ सतीह किम्
यः कामः किल पञ्चकौसुमशरस्तस्याप्यमी साम्प्रतम् नाराचा निशितास्तुदन्ति सविषा यन्मां परार्द्धाधिकाः । वामो दक्षिणमारुतो मलयजो लेपोऽग्रिरेतद्गिरा विश्वामित्रमयेऽपिकं द्विजमिदं कर्तारमालिस्तु हि विरहो दधाति तेऽखिलं तदिदं किं पतति प्रकुप्यसि । न निरागसि किं कदते पतनं चापि विरूप्यता ताप्यते
पत्रं पतिं नय ममालि गिरेति वा मे,
धाता न मामिति निहन्ति भवद्वियोगे । त्वां प्राणनाथमनिशं हृदि भावयन्ती प्राणप्रयाणसमयेऽपि भवद्भवामि
Acharya Shri Kailassagarsuri Gyanmandir
૨૧૫
For Private And Personal Use Only
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६६ ॥
प्राणैर्विना नो वरिवत्ति देहः प्राणा विना त्वां क्षणमक्षमा मे । त्वं च प्रवत्स्यन्नसि जीवितेश ! माभूदमीषां खलु सार्थभङ्गः ॥ ६७ ॥ न जीवितायां मयि ते वियोगे कान्तापराधो भवता विभाव्यः । प्राणाधिकास्त्वं हृदयं न मे यद्यपि क्षणं मुञ्चसि किं करोमि ॥ ६८ ॥ निद्रा महाकैतविनी यतो मां मदेकदुःखाश्च सखीविहाय । पति प्रवासे भजते तमद्य कान्तः कुतो जाग्रदुपेक्षते माम् ॥ ६९ ॥ यन्मया क्षणमुपेतनिद्रया प्रातरद्य सखि ! ते श्रुतं मुखात् । स्वं परार्द्धगुणमेत्य याचिता देहि देहि तदहो तदेव मे
॥ ७० ॥
॥ ६५ ॥
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७४॥
वामो मुहुर्मुहुरयं स्फुरणच्छलेन किं भाषते विदुषि मे कथय त्वमूरः । संवाहनानि पतिपाणिसरोरुहस्य नूनं नखाङ्कनमयेन बुभूषुरद्य॥ ७१ ॥ नोवेदद्यसमेतिमेतिविरहव्याधेरधन्वन्तरिः कान्तः कान्ततनुर्ननु प्रणयिना प्राणाः समं संयताः । तस्यास्ये मम चन्द्रमस्यपि मनः प्रागेव लीनं पुनर्याचे तद्विरहानलं दहतु मे देहं स नान्योऽनल: ॥७२॥ मृतामृते तं निजरूपसम्पद्विज्ञानसर्वस्वमिमां प्रमाय । संयोजयाम सजयेन धाता जवेन भीतः स्वयशोविनाशात् ॥ ७३ ॥ वियोगिनी प्रच्युतपत्रराजी तापाकुला जीवितमुच्यमाना। घनाघनेनेव वनस्थली सा निर्वापिता वल्लभसङ्गमेन तावदुःखमहाभरादभिदुरे स्मृत्वायसा निर्मिते दम्पत्योरुरसी वियोगदहने क्षिप्त्वा पुरा वेधसा। निश्वासश्वसनैश्चिरायधमता जानामि यन्तापिते सद्यस्त्वद्य तदेकतां गमयितुं गाढे परीरम्भणे
॥ ७५ ॥ पत्युः परीरम्भणसम्भवोऽस्या न स्याद्गिरां गोचर एष हर्षः । भृतेऽन्तरे सत्यपि रोमराजीमुद्धर्षयेऽन्यो बहिराविरास्ते ॥७६ ॥ अनङ्गतप्तं मिलदक्षसर्यमालिङ्गि या दयितेन चेतः । तस्मानसे मग्नमतोयमस्यां न स्तम्भभावसमुदे तु कस्मात् ॥ ७७ ॥ चञ्चलेन चलतादिशा दृशोZचलेन यदनङ्गमङ्गना। जीवयत्यधरदानपानतः सानमांममरं करोति किम् भाले लोचनयोश्च गलयुगले कृत्वाचिरं चुम्बनं प्राप्तानङ्गरसातिरेकमनसा माद्यत्रतायासवान् । विश्रीतो दयिताकुचस्थलभुवि प्रीत्यापितं प्रेयसी बिम्बोष्ठामृतपानकं पिबति यः प्रत्यङ्गपुण्याभृता
॥७९॥
।। ७८
॥
૨૧૬
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८० ॥
विपरीतो रतिपतिर्येन स्त्री पुरुषायते । अध:कृतोऽपि पुरुषः सन्महाप्रमदायते रतातिरेके निजहारवल्ली धमिल्लमुक्ता कुसुमैः क्षरद्भिः । यं प्रेयसी पूजयतेति गौरी शिवं तमन्यं व (वः/वा) विं ब्रवीमि।। ८१ कान्ताकुचस्थमकरीरचनाङ्कितोरास्तद्दन्तदंशनयनाञ्जनमञ्जुलोष्ठ: । तज्जाग्रदग्रकरजां च न रोचमानः स्वं वीक्षतेऽत्र मुकुरे सुकृती दिनादौ
॥ ८२ ॥ चिकुरा: कामकोदण्डगुणाः कृशतनोस्ततः । रते पुष्पाणि तद्बाणाः पतन्ति दयितोरसि
॥ ८३॥ ताम्बुलरागारुणनेत्रवा पृष्ठा स्फुरत्कङ्कणलक्षणश्रीः । मुक्तावलीलाञ्छनलक्ष्यवक्षाः पतिः प्रियां लज्जयते सरवीषु।। ८४ ॥ नासत्यता कितव तेऽभिनवा विभाति यन्मानुषीमपि रसेन चिकित्ससीति । गीर्वाण एव यदसि प्रति मां ब्रुवाणास्त्वां सुराधिकगिरं प्रति किं ब्रवीमि
।। ८५ ॥ वसति सका भवदन्तर्हदयं निर्भिद्य माय निर्यातु । समहिमकुचकटिचक्रां मामयि चित्ते कथं कुरुषे ॥८६॥ यदभिदधासि भवत्या हृदयं मे बद्धमित्यहो न मृषा। अथ तन्मया विमुक्तं यातु यतो रोचते ततो रमताम् सखित्वादास्येन्दु वचोमृतानि कि मां पिबन्ती न सहेत निद्रा। त्वया तमिस्रामखिलमपीयं यदद्य भर्तुर्नयनानिषिद्धा ॥८८ ॥ आयाति वारिरुहगन्धवहे समीरे तारस्वरेण सखि कूजति ताम्रचूडे।
॥८७॥
૨fo
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निद्रावियोगमनुमीय मया मुहूर्तमाश्लेषबन्धनमभेदि न नायकस्य
।। ८९ ॥ नीवीमद्य किमलि यग़ढयसे चक्रेऽपराधोऽनया श्रान्त: कान्तकरोऽत्र कि नहि नहि प्राप्ते स्पर्शने स्वनप्रच्युतबन्धनाजनिततः किं कथ्यते किं मया लज्जामोहमनोभवैविधुरया किञ्चित्समाज्ञासि न ॥९ ॥ सर्वतो मणिनिर्माणे विजितेऽपि गृहान्तरे । कथंचन चिरान्मुग्धां लज्जामत्याजयस्यतिः
।। ९१ ॥ निर्भररतविश्रामे दयितोरस्तरलनायकं पीत्वा । सहसा रमणं मुग्धा हन्ति सरोजेन मेखलाबद्धम् ॥९२ ॥ कान्तेन नीते तरसा दुकूले दीपेऽपि शान्ते निजचूर्णमुष्ट्या। स्वमेखलाहारमणिप्रकाशे नवोढयालिङ्गितमां स्वयं सः ॥९३ ॥ रात्रौ किं किमकारि तत्र गतया कान्ते भवत्या मुहुः पृष्टा कैतवदक्षयेति निजया सख्याभिमुख्या पुरः । तत्तद्रात्रिकृतं तथैव सकलं संभावयन्ती क्वचित्पृष्टेनेति गिरा न्यमज्जदहह व्रीडाम्बुधौ काचना ॥ ९४॥ वक्षोभक्षोभयन्ती तरलतरचलल्लोचनप्रान्तबाणैर्गात्रं भित्वातिमात्रं खरनखरमुखैराविशन्ती दशन्ती। दोषारोषादशेषामपि तदनुनयं नाददानाददाना तापं या पञ्चबाणात्तदपि किमु न सा वल्लभा वल्लभास्यात् ॥९५ ॥ आयातायासमाया स्मरणपथमपि प्रेयसीध्येयसीमा चेतस्येत भ्रमेतत्सृजति वजति यत्तामृतेनामृतेन । व्रीडाक्रीडासनीडासनहसितमुहुर्दर्शनस्पर्शनाचं तस्याः कस्यात्र न स्यात्सकलकरणहन्मोहसन्दोहहेतुः ॥९६ ॥
૨૧૮
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
स्फुरत्तारमणिश्रेणिमती गुणवती सती। अक्षमालाऽथवावाला करग्राहोचिता सताम् कान्ताकुचाकृतिदृशापि निपीयमानं श्रीशैलसानुयुगलं न महो मुदे किम् । युक्ता गुणेन परितो यदुपासमाना मुक्ता अपि स्वनयनातिथयो भवन्ति कामं नाम विपर्यये दयितया बद्धस्य मुक्तिः परं मुक्ति: स्नेहसमीरितान्नतु परं मन्ये क्षरादक्षरम् । कान्तालिङ्गनसंभवान्नहि महानन्दः प्रमोदात्पृथक् तत्किं तामपहाय कैश्चिदहह ब्रह्माप्तये क्लिश्यते यौवनस्था वनस्था वा सुन्दरी यदि वा दरी । रागेण वा विरागेण सेव्यतां सुरतेच्छया नैपुण्यार्जितपुण्यपुण्यमतुलः सर्वेन्द्रियार्थोदयः कन्दर्पैकविलासवासवसतिः संसारसारं परम् । सा सारङ्गविलोचना विजयते यस्याः परीरम्भणे योगं कामिजनोऽनुभूय विशदानन्दाद्वयं विन्दति नित्योन्नीतोरुधराधरभरविगलद्वारिधाराभिषिक्तः
स श्रीमान्मालवोऽसौ जगति विजयते सर्वनीवृन्नरेन्द्रः । सुच्छायौवौरिवीरव्रजभुजमहसाकान्त भूकान्तसेव्यो यस्मिन्सद्वंशशाली स च किल सकलो मण्डपो दुर्गमास्ते ॥ १०२ ॥ यस्याधीशो विधत्ते प्रणमदवनिभृद्ध रिकोटिरहीर ज्योर्निराजितांहिप्रबल रिपुबलारण्यदावप्रभावः । श्रीमानालमासाहिससमररसिको बाणधाराभिवर्षी चञ्चच्चक्षुस्तडागानरिनृपसदृशामुत्तयम्भः प्रवाहान्
૨૧૩
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९७ ॥
।। ९८ ।।
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०३ ॥
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राचीनाः प्राप्तचीना अपि कपिकुलवद्दाक्षिणात्याः क्षणात्या क्षोणी: क्षोणीमहेन्द्रा विजहति हतिभिर्जर्जरा गूर्जराश्च । अन्ये मन्ये नमन्ये चलचलनिलया किं च सर्वेप्यगर्वा यस्मिन्नालंमासाहिक्षितिभृति विहितप्रस्थितौ दिग्जयार्थम् ॥ १०४ ।। श्रीमालोरुकुले किलातिविमले जातो यदीयोभवन्मन्त्रीसोनगिरान्वयः श्रीतदयः श्रीझञ्झणो नाम सः । अद्बस्तैः शिशिरादिकैरिव लसत्सत्यक्षयं राजितो वंशो यस्य विभाव्यते स्म भुवने षड्भिस्तनूजन्मभिः ॥ १०५ ।। प्राक्पुण्यकार्मणवशीकृतसिन्धुजेषु तेषु श्रीतेषु समतामपि धीरधीषु । सर्वज्ञसंज्ञमहसः स पुनः प्रसादा च्छीबाहड: समभवद्बहुनागरीयान्
॥ १०६॥ श्रीसङ्घप्रभुतामितस्य विमलाप्राचीनपुण्याचलश्रेणीसत्परिम एक उदितो यस्यात्मजो मण्डनः । यः सारस्वतकाव्यमण्डनकविर्दारिद्र्यभूभुत्पविविज्ञानां च यथा रविविजयते तीव्रप्रतापैर्भुवि ।। १०७ ।। श्रीसर्वज्ञपदाम्बुजालिशिरसा धर्मैकधामोरसा विद्वन्मण्डनपण्डितेन कविना कान्तेन तेनामुना । श्रीमन्मण्डनसंज्ञकेन कविना शृङ्गारभङ्गया सत श्लोकीश्लोक्यतमा समा विरचिता पीयूषपाथोधिना ॥१०८॥
૨૨૦
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १॥
॥ २ ॥
॥
३
॥
॥
४
॥
॥ नानावृत्तकप्रकरणम् ॥ नमिऊण जिणं जय जीवबंधवं धम्म कणय कसवढें । वुच्छं धम्ममईणं धम्म विसेसं समासेण ।। नाणा चित्ते लोए नाणा पासंडि मोहिय मईए । दुक्खं निव्वाहेउं सव्वण्णुवएसिओ धम्मो वत्तणुवत्त पउत्तो बहु कवि कोउसु बद्ध सण्णाहो । अविमग्गिय सब्भावो लोओ अलिओ य बलिओय धम्मो धम्मति जगम्मि घोसए बहुविहेहि रूवेहिं । सो भे परिक्खियव्वो कणगव्व तिहिं परिक्खाहिं न य तस्स लक्खणं पंडरं च नीलं च लोहियं वावि। एक्कोसि नवरि भेओ जमहिंसा सव्वजीवेसु लद्धति सुंदरं चिय सव्वो घोसेइ अप्पणोपणिय । केइएण वि घित्तव्वं सुंदर सुपरिक्खिउं काउं नि[?ने]च्छंति विक्किणंता मंगुल पणियं पि मंगुलं वुत्तं । सव्वे सुंदर रागं उच्चय रागं च घोसंति तो भे भणामि सव्वे नहु घोसण विम्हिएहिं होयव्वं । धम्मो परिक्खियव्वो तिगरण सुद्धो अहिंसा ए हेरण्णिओ हिरण्णं वाहि विज्जो मणिं च मणियारो। धाउं च धाउवाई जाणइ धम्मट्ठिउ धम्म धम्मं जणो वि मग्गइ मग्गंतो वि य न जाणइ विसुद्धि । धम्मो जिणेहि भणिओ जत्थ दया सव्व जीवाणं जह नयरं गंतुमणो कोइ भीमाडविं पविसिज्जा। पंथ समासग्गाही अपरिक्खिय पंथ सब्भावो
॥ ७॥
॥८
॥
॥ १० ॥
॥ ११ ॥
૨૨૧
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पंथ सरिसा पंथ बहुं च कणयसरिसं न य सुवण्णं । धम्मं सरिसो अहम्मो नायव्वो बुद्धिमंतेहिं
Acharya Shri Kailassagarsuri Gyanmandir
जो हिंसइ सोधम्मो जो न भुंजइ सो तवो । जो न लब्भइ सो साहू जो न रूसइ सो मुणी नय मुंडिएण समणो न ओंकारेण बंभणो । न मुणी रण्ण वासेण कुसचीरेण न तावसो तवेण तावसो होइ बंभचेरेण बंभणो । पावाई परिहरंतो परिवा[य] उत्ति वुच्चइ तो समणो जइ समणो [ ? सुमणो] भावेणय जह न होइ पावमणो । सयणेय [पर] जणेय समो समो य माणावमाणेसु ॥ १६ ॥
॥ १५ ॥
नत्थि असि कोइ वेसो पिओ य सव्वेसु चैव जीवेसु । एएण होइ समणो एसो अण्णो वि पज्जाओ
जाइव अप्पमाणा कुल ववएसो विसुद्धओ डिंभो । पंडिच्चंपि पलालं सीलेण विसंवयंतस्स
वेया वागरणं वा भारह रामायणं पुराणाई । जइ पढइ जीववहओ दुग्गइगमणं फुडं तस्स किं ताए पढियाए पय कोडीए पलाल भूयाए । जत्थित्तियं न नायं परस्स पीड़ा न कायव्वा च्छंद सर सद्द जुत्तेवि पवयणे सक्क [य] अक्खर विचित्ते । धम्मो जेहिं न नाओ नवरि तुसा खंडिया हिं
सम विसमपि पढंता विरया पावेसु सुग्गई जंति । सुविसक्कय पाढा दुस्सीला दुग्गइं जंति
भाणस्स हरस्स व अण्णस्स व जीवघायण रयस्स । अवसस्स नरय पडणं जइ से सव्वं-जगं पक्खे
૨૨૨
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहत्तरि कला कुसला पंडिय पुरिसा अपंडिया चेव । सव्व कलाणं पवरं जे धम्म कलं न याणंति
॥ २४ ॥ संजम कला तव कला विण्णाणकला विणिच्छिय कला य । जस्सेसा नत्थि कला सो विकलो जीव लोगम्मि ॥ २५ ॥ पढइ नडो वेग्गं निविज्जिज्जा बहुओ जणो जेण । पढिऊण तं तह सढो जालेण जालं समोयरइ
॥ २६॥ एवं नड पंडिच्चं भट्ठचरितं न सुग्गइं नेइ । लोयं च पण्णवेई गईय से पाविया होई
॥ २७॥ तिण्णिसया तेसट्ठा पासंडीणं परुप्पर विरुद्धा । नय दूसंति अहिंसंतं गिण्हह जत्थ सा सयला ॥ २८ ॥ जह उडुवइम्मि उइए सयल समत्थम्मि पुण्णिमा होइ । तह धम्मो वि दयाए होइ समत्थो समत्ताए
॥ २९ ॥ जो गिण्हइ कायमणी वेरुलियमणि त्ति नाम काऊण । सो पच्छा परितप्पइ जाणग जणो विउसंतो न जलं न जडा न मुंडणं नेव य वक्कल चीवराणि वा। नरस्स पावाइं विसोहयंति जहा दया थावर जंगमेसु ॥३१॥ न धम्मो आसमे वसइ न धम्मो आसमे वसंतस्स । हियए आसमो तस्स जस्स निक्कलुसा मई
॥ ३२ ॥ किमदंतस्स रण्णेण दंतस्स वि किमासमे। जत्थ तत्थ च सदंतो तं रणं सो य आसमो
॥ ३३॥ वणे वसउ दुस्सीलो गामे वसउ सीलवं । जत्थ सीलं तहिं धम्मो गामेसु नगरेसु वा
॥३४॥ जिणो कोहं च माणं च माया लोभं च निज्जिणे । अभयं देहि जीवाणं गंगाए विय पुक्खरं
॥ ३५ ॥
॥ ३० ॥
૨૨૩
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३६॥
॥ ३७॥
॥ ३८॥
||३९ ॥
॥४०॥
॥ ४१॥
कोहग्गी माणग्गी मायग्गी निज्जिणेह लोहग्गी । ता होहि आहियग्गी किं ते समिहाहि दड्ढाहिं जइ डहसि भरसहस्सं समिहाणं चेय मंतजुत्ताणं । जीवेसु वि नत्थि दया सव्वंपि निरत्थियं तस्स कोहस्स य माणस्स य माया लोभस्स निग्गहो नत्थि। किं काहिति जड़ाओ तिदंड मुंडं च छागे वा जइ वहसि केस भारं च्छारं खोरं च चीवरं दोरं । नय वहसि सीलभारं वहसि य भारं अणत्थाणं कुव्वे णउरं पढें पिट्ठी घट्टा जडाकलावेण । पासं च कुंडियाए तहावि नो जाणिओ धम्मो कुव्वय तिदंडधारी निल्लज्जो अहिय वड्ड चुक्कारो। तव नियमेसु असारो हिंडइ पच्चक्खओ गोणो तिण्णेव वहसि दंडे सगडं वा वहसि वेणु दंडाणं । रत्तस्स नत्थि मुक्खो सद्द फरिस रस रूव गंधेसु नर सिर कवाल माला न तिदंडं कुंडिया जडा मउडो। नवि छारो नवि दोरो सारो धम्मस्स जीवदया नय धम्मम्मि पमाणं नग्गो मुंडी जडी व कुच्ची वा। नय नव खंड सुसीविय चीवर धरणं दया धम्मो सोहइ आहियग्गी समणो वा तावसो य सा चेव । विसया जस्स वसम्मी विसयाणं जो वसे नत्थि गंगाए जउणाए उब्बुड्डा पुक्करे पहासे वा। पुरिसा न हुंति चुक्खा जेसिं न चुक्खाई कम्माई चंडाला सोयरिया केवट्टा मच्छ बंधया पावा । तित्थ सएसु वि ण्हाया नवि ते उदएण सुझंति
॥४२॥
॥४३॥
|| ४४॥
॥४५॥
॥ ४६॥
|| ४७॥
૨૨૪
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पड मइल पंक मइला धूलीमइला न ते नरा मइला । जे पावकम्ममइला ते मइला जीवलोगम्मि
Acharya Shri Kailassagarsuri Gyanmandir
सुचिरंपि धोयमाणो बाहिरओ सुबहुएण उदएण । नवि सुज्झति मणुस्सा अंतो भरिया अमिज्झस्स जहा कालो इंगालो दुद्ध द्धोओ न पंडुरो होई । तह पावकम्पमइला उदएण न निम्मला हुंति सच्चं सोयं तवं सोयं सोयमिदिय निग्गहो । सव्व भूय दया सोयं जल सोयं च पंचमं एयं पंचविहं सोयं पंचिदिय विसोहणं । जेसिन विज्जए देहे ते मूढा सोय वज्जिया त हाएणवि तणु सोही करेई अवणेई बाहिरं पंकं । एए उदयस्स गुणा नहु उदयं सुग्गई नेइ
सच्चेण संजमेण य तवेण नियमेण बंभचेरेण । सुद्धो मायंग रिसि नय सुद्धो तित्थ जत्ताहि तित्थं जणो वि मग्गइ तित्थस्स विणिच्छियं अयाणंतो । तित्थं जिणेहि भणियं जत्थ दया सव्व जीवाणं नाणोदय पड़िहच्छं धिइ पालीयं चरित सोवाणं । अप्पा जेसि न तित्थं तिथं खु निरत्थयं तेसिं किं निग्गुणस्स तित्थं काही हिंसालिए पवत्तस्स । परधण परदार रयस्स लोह मोहाभिभूयस्स
जीवे न हणइ अलियं न जंपए चोरियं पि न करेइ । परदारं पि न वच्चइ घरेवि गंगा दहो तस्स
जीवे हिंसइ अलियं पि जंपए चोरियं पि य करेइ । परदारं चिय गच्छइ गंगावि परम्हा तस्स
૨૨૫
For Private And Personal Use Only
11 86 11
।। ४९ ।।
1140 11
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
1144 11
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥
1148 11
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एगट्टाणम्मि ट्ठिओ अहिसेयं कुणइ सव्व तित्थेसु । जो इंदिए निरुंभइ अहिंसउ सच्चवाई य
वास सहस्संपि जले उब्बुड्डुं निब्बुड्डुणं जइ करेइ । जीव वहओ न सुज्झइ सव्वेणवि सायर जलेण मच्छाय कच्छपा चिय गाहा मयराय सुंसमाराय । हिंडिज्ज विमाण गया जइ उदयं सुग्गई नेइ जल मज्जणेण अंगं फुट्टं हुट्ठाय आयमंतस्स । नय कोइ गुणो पत्तो सीएण व मारिओ अप्पा जइ मट्टियाए सग्गो उदएणं मीलियाई संतीए । मण्णामि कुंभकार सपुत्त दारा गया सग्गं
Acharya Shri Kailassagarsuri Gyanmandir
इथुण देवयाओ लोए हिंडइय सव्व तित्थाई । जीवेसु वि नत्थ दया सव्वं पि निरत्थयं तस्स तप्पर य उद्धबाहु होऊ सेवाल- मूल-फल-भक्खी । कंट पह सयणं वा करेठ पंचग्गि तावं वा चरउ य वयाइं नाणा विहारं हिँडउय सव्व तित्थाइं । वेसं च कुणउ किंची सीलेण विणा न से किंचि मोणं वा आसेव आसम - वासं अरण्ण- वासं वा । हिययं जस्स न सुद्धं सव्वमसुद्धं परिकिलेसं उज्जइय चीवराई जई हिंडइ नग्ग वेस भावेणं । जीवेसु य नत्थि दया सव्वंपि निरत्थयं तस्स तव नियम दिक्खियाणं पंचिदिय अग्गिहुत्त ठवियाणं । जीवदय जणियाणं दिण्णंपि महाफलं तेसिं
सच्चं च जस्स कुंडं तवो य अग्गी मणं च समिहाओ । इंदिय गामा य पसू सयायणे दिक्खिओ होइ
૨૨૬
For Private And Personal Use Only
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
।। ६९ ।।
॥ ७० ॥
1108 11
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७२॥
॥७३॥
।। ७४॥
।। ७५ ॥
।। ७६ ॥
धम्मा वणे महल्ले पसारिए सव्व वणिय पासंडे। सुपरिक्खिऊण गिण्हह इत्थहु वंचिज्जए लोओ जेसिं पव्वइयाणं धणं च धण्णं च जाण जुग्गं च । कय विक्कएण वट्टइ सो पासंडो न पासंडीओ धम्मलिंगं च से हत्थे ववहारोय वट्टइ। का एसा नाम पवज्जा नेव आडी न कुक्कुडो आडीए मयणमत्ता ए रामिओ वण कुक्कुडो। तेण सपिल्लओ जाओ न च आडी न कुक्कुडो सो चेव य घरवासो नवरि परियत्तिओ य सो वेसो। किं परियत्तिय वेसं विसं न मारेइ खज्जतं सव्वो भणइ च देसे मज्झ कुलं उत्तमं च विउलं च । कह से पत्तिययव्वं सीलेण विसंवयंतस्स सव्वाओवि नईओ कमेण जह सायरम्मि निवडंति । तह भगवई अहिंसा सव्वे धम्मा [समज्जति] तो भे भणामि सव्वे जावंति समागया मम सुणेह। चरह परलोग हिययं अहिंसा लक्खणं धम्मं तो अस्य विरय विमले सयं पहे देव दुंदुहि निनाए । सग्गम्मि चिर वसिहह सुचरियं चरणाचरिह धम्म नाणंकुसेण रुंधह मण हत्थिं उप्पहेण वच्चंतं । मा उप्पह पड़िवण्णो सीलारामं विणासिज्जा
॥ ७७ ॥
॥ ७८ ॥
॥ ७९ ॥
||८०॥
॥ ८१ ॥
૨૨
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २॥
॥३॥
॥
४॥
॥ ५ ॥
॥बालावबोधप्रकरणम् ॥ पणमवि जिणवइ देउ गुरू, अनु सरसइ सुमरेवि। धम्मुवएसु पयंपियइ, सुणि अवहाणु करेवि दुलहउ माणुस जम्म लहि, जे नवि धम्मु करंति । ते असरण दुह-सय-कलिय, चिरु संसारि भमंति जुव्वणि भुंजउँ विसय-सुहु, वुड्डउ धम्मु करेसु । एहउँ बाल-पयंपियउ, मा चि...(ते) वि धरेसु वायाहय-धयवड़ समउ, जीविउ चंचलु जेण । बालत्तणि वि विवेइ-जण, धम्मि पयट्टहि तेण इह जुब्बण अविवेय-घरु, सव्व - अणत्थ - निहाणु। एइण जो न विडंबियउ, सो पर भुयणि पहाणु जाव न पीड़इ देहु जर, जाव न वाहहिं वाहि । जा इंदिय सुत्थत्तणउँ, ता सद्धम्मु पसाहि पिय-जणु जुव्वणु धणु सयणु, सयलु वि लोइ असारु । नरइ पडतह पावियह, नावि केणइ साहारु घर-वावारि वि मोहियहँ, सयलु समप्पइ जम्मु । खणुवि न पावहिं पावयर, जित्थु ए साहहि धम्मु थेवउ आउ सुतुच्छु सुहु, पय पय आवय-ठाण । दुक्कड-फलु अइ कड्डु यर, सधम्मु करेसु सुजाण जिणि निज्जिय राणइ रितु, जो इंदिहिं कय सेवु । निम्मलु नाणु पईवु जसु, सो पणमिज्जइ देवु पंच-महव्वय-भूसियउ, परिपूरिउ सुगुणेहि । उवसम-निहि सुय-नीरनिहि, गुरु लब्भइ पुण्णेहि
॥६॥
॥
७
॥
॥ ८ ॥
॥ ९
॥
॥१०॥
૨૨૮
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सव्व - जिएसु वि दय करहिं, एस सधम्मह मूलु । विहूणउ तवु जवु वि, सव्वु वि भव- अणुकूलु अलियउँ वयणु न भासियइ, दोस - सहस्स - निवासु । जेण हणिज्जइ सुह-निलउ, सव्वत्थ वि वीसासु इह-पर-लोइ विडंबणहँ, विवि जह जइ बीहेहि । ता कइयवि पर-धण-हरणि, मंजिय मणु विविहेहि जइ उप्पा(?ग्घा) डण कुड्डियउ, पुणु पुणु दुग्गइ - दारु । ता पइ-दिणु सच्छंद-मइ, जिय अहिलसु पर- दारु जइ सोक्खिण्णुहि निव्विण्णु तुहु, जइ संसारिं कज्जु । ता परिगहि अ - पमाणि जि य, सुइरु निरंतर रज्जु
Acharya Shri Kailassagarsuri Gyanmandir
राई - भोयणु परिहरहु, निय-मणि नियम धरेहु । जेण उवज्जिय सयल गुण, सिव- दिव- लच्छि वरेहु
त्तिहिं हिंडहिं स्यणियर, भुक्खिय रंक - समाण । तर्हि उविट्ठउँ ते जिम्बहि, जे निसि जिम्वहिं अयाण मेह पिवीलिय उवहण, मच्छिय वम्वणु करेइ । जूयलोय स्संजणइ, कोलिउ कोदु वि होइ लग्गिइ गलियइ दुक्खयरू, कंटउ दारुण दारु । भक्खर बालु वि तक्खणिण, सरु भंजइ अइचारु भुंजिज्जंतर वंजणिर्हि, समु अलि विथ [ ?ध] इ तालु । निसिभोयणु बहुविहु हवइ, आमय जालु करालु दिवसि वि जे अइ- सुहुम जिय, अइ-जत्तिण दीसंति । कुंथुं पभिइ दीवाइ सुठि, ते निसि किम्व दीसंति जइकिर केवल - नाणि वि, निसिभोयणु न करंति । ता छउमत्थ पमायपर, किह दूरिण न मुयंति
૨૨૯
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
11 20 11
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
॥ २५ ॥
॥२६॥
॥२७॥
॥२८॥
॥ २९ ॥
संसज्जहि आहार निसि, जिय तिण-सम रस-वण्ण । ते जाणंता किम गिलहि, जे नर सहिय सकण्ण जे रयणिहिं दियहि वि अबुह अच्छहिं आहरम[1]ण । ते रक्खस धर-भार-यर अहवा पसु अ-विसाण जे दिणु मिल्लिवि मूढ़-मइ, रयणिहिं परिभुंजंति । ते कप्प-दुमु अवगणिवि, विस-वल्लिहिं रज्जंति जे निसि-भोयणि रइ करहिं, ते मय हुँति सियाल। अहि विच्छिय गोहा नउल, घूयड़ काय बिडाल निसि-भोयणि निरयहँ नरहँ, दुलहउ परि भवि होइ। सयणु असणु धणु-कणु वसणु, जिह अंधह वर जोइ दिणु अवहीरि विहावरिहिं, जे धम्मत्थु जिम्वति । ते संति वि पल्ललि अबुह, ऊसरि बीउ ववंति जे विरमहि निसि भोयणहँ, वंछिय सिव-पय-वास। तह धण्णह सुविवेइयह, अद्धव जम्मुववास जं सव्वण्णुहि वारियउ, सत्थि अणेय-पयारु। जम्म-दुगिवि निसि-भोयणह, तसु सोहणु परिहारु अहिं परिचत्तउ निसि-असणु, जाणेविणु परमत्थु । तह पर-अप्प सुहावहह, भवि भवि मंगल मत्थु मज्जु विहोड़इ मइ-विहवु जिव कंजिउ वर-खीरू । तेण विहूणउ दुह लहइ, तो तं पियइ न धीरु खण मित्तेण वि जो हरइ, जाया जणणि विहाउ। भूरि विडंबण कुल भुवणु, सो कह होउ सुसाउ असमंजस चिट्ठिय जणइ, मज्जु अणेय पयार । जिहिं दिविहिं विसिट्ठयण, लज्जहिं नट्ठवियार
॥ ३० ॥
॥३१॥
॥३२॥
॥३३॥
॥३४॥
२30
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
खमुदमु - संजमु-तव-नियमु, विहलइ सयलु वि मज्जु । मोहइ वियलइ इंदियई, हालाहलु जिम्व सज्जु
Acharya Shri Kailassagarsuri Gyanmandir
मइरा मइ मोहिय मइहिं, जायव कुमर वरेहिं । दीवाणु खलियारियउ, बहु दुवयण पहरेहिं दे वो हुइण सकोवणिण, धण जण कणय समिद्ध । तेण सदड्डी वारवइ, तइलोक्के वि पसिद्ध
जो मज्जह चुलउ वि पियइ, सज्जिर अणुवहु जंतु । भव सायर गंभीरि चिरु, सो मज्जइ मज्झंतु
दुग्ग पहि थिरु संबल, दीसंतउ बीभच्छु । मायंगह अविसेसयरु, मंसु न खाइ जु सच्छु कथा यत्तु जु वण्णियइ, सुर भोयह तम सब्बु । गंसु जु भक्खरं नर तिरिय, निग्विण ताह नसच्चु जसु खाएवा मंसु मइ, डाइणि जिम्व अइ किच्छ । दिउ दिउ जीवउ, मारेवा तसु इच्छ सव्वुवि जिउ सुक्खइ, महइ, तइ कउ विण धम्मेण । सो सव्वत्थ विवणियइ, सिज्झइ दय करणेण
जे रसणि[इं] दिय लंपडा, मंसासणि आसत्त । ते हिंसक प्पलया सरिस, अइ दूरिण परिचत्त भक्खत्ता इर वत्थजण, सत्थ निबंधण दिट्ठ । तिण संसत्त अनंत जिउ, मंसु न खाइ विसिट्ठ कह मण्णह इत्थि तण, तुल्लइ माइ पियाहं । भिण्णउं भिण्णउं आयरणु, जुत्तेउं होइ पियाहं तेजु केइवि इउ भणहिं, धण्णु वि पाणिहि अंगु । मंसु वि तंपिव भक्खणिउं, एउ न जुत्तिर्हि चंगु
૨૩૧
For Private And Personal Use Only
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
11:38 11
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥४९॥
॥ ५० ॥
| ५२॥
।। ५३॥
पाणंगुवि दुद्धाइ इह, सव्विहि इट्ठउ भक्खु । लोहिय हड्ड प्पभिइ पुणु, किण कारणिण अभक्खु बहुह वि एगिदियहं बहु न पलासण सम रुद्द । घण कोडा कोडिवि जलह, किं अवहरइ समुदु जो काऊण वि ज्झाणु तवु, मंसासणि मणु देइ । सो गउ जिम्व मज्जेवि लहु, तणु रेणुहिं गुंडेइ सव्विहिं तिथिहिं जत्तकय, सव्वई दाणइं दिण्ण । जिण आजम्मु दि आयरिय, मंस निवित्ति पइण्ण अन्तमुहुत्त परेण जहिं, सुहुमह जीवहँ रासि । सम्मुच्छहिं तं असिउ भण, लोणिउ माथरि पासि एगस्सवि जीवह वहणि, जायइ पाव बहुत्तु । ता जिय पिंड सरूवु इहु, बुह भक्खणह अजुत्तु एगह निय जीवह तणिण, जे जिय कोड़ि वहति । ताहं अणंता भव गहणि, जम्मण मरण हवंति जइ पच्चउ जिणवर वयणि, तुहु जइ कज्जु सुहेहि। तां होइवि करुणा परमु, मा लोणिउ भक्खेहि बहु जिय घण घा उब्भवउं लाला जेम्व विलीणु । किम भक्खइ मक्खिउ वि बहु सुस्सावउ सुकुलोणु इक्किक्कहु कुसुमहु पियवि, रसु मक्खिय जु वमंति । महु उच्चिट्ठउ सिट्ठ-जणु, तं दूरिण उब्भं (?ज्झं) ति उसह कएवि जु भक्खियउ, नरयह कारणु होइ । तसु परिणामि सु दारुणहु, महु सम्मुहु वि म जोइ सुहि महुरं नयणहं सुहउं, अइ कसुयं परिणामि । हालाहलु जिम्व परिहरहु, महु इम भणइ सुसामि
|| ५४ ॥
॥ ५५॥
॥५६॥
॥ ५८॥
॥ ५९॥
૨૩૨
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६०॥
॥ ६१ ॥
॥६२ ॥
॥६३ ॥
॥६४॥
॥ ६५ ॥
ए चारि वि जिणवइ समइ, विगइ उपडि कुट्ठाउ। जो वज्जेसइ वज्जिहिइ, सो चउगइ भव ठाउं दक्खा पाणय लढुएहिं, मच्छंडिय सुघएहि । एवं पाएहि अण्णहि वि, कि मज्जाइहिं तेहि मिल्लि पिलुंखह पिप्पलह, कवूवर फलाई। वड़ उंबर साहीण तह, किमि कलवल सवलाई छहिउ वि भक्खंतरु अवरु, अरहण्णवि समयण्णु । पंचुंबर संभव फलई, कोइ न खाइ सयणु बीहहिं जेणं तहु भवहु, सुमुणिय पवहण तत्त । सव्व अणंत काइयई ते भक्खइ न सुसत्त मिस्सइ आमिण गोरसिण वियलई मुयह सुदूरि । जेण तहिं दिट्ठा केवलिहिं सुहुमा जिय अइचूरि जं अण्णुवि फलु फुल्ल दलु मीसिउ जंतु सएहि । संधाणं संसत्तु तह धम्मिय दूरि सुएहिं जूय रमंतिहिं कलु मइलिज्जइ मुच्चइ सच्चउं जणि लज्जिजइ। किज्जइ सोउ मुकउ मिल्लिजइ भवण दविणु सयलुवि हारिज्जइ दाणु न दिज्जइ भोग न भुंजहिं मुय पियय मपिय माइ सुसिज्जहिं । देव गुरु वि तिण सम वि गणिज्जहिं जुत्ताजुत्तहिं नवि याणिज्जहिं अप्पणु कोउअइ वारवइज्जइ दुग्गइ सरलइ ए[प]हिं वंचिज्जइ ।
॥६६॥
॥ ६७ ॥
॥ ६८ ॥
२33
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धिइ मइ कित्तिवि दूरि चइज्जहि ता धम्मिय तर्हि मा सज्जिज्झहिं
तामु न सच्चु न सोउ न संजमु सीलु न विज्ज न न इंदिय दमु
|
तिण अप्पउं कि विरु दुग्गइ छूढउ जा पण रमणि रमइ अइ मूढउ जा जालोय जिम्व गेहहु देहह देविणु रुहिरु आकड्ढइ बहुलहु । सुकुमारत्तणु पयड़वि गुण गणु जीवहु सा किम्व रंजनु बुहमणु आवय आठहि जहि आसत्तह पसरइ अजसु तिलोई असत्तह । सव्वत्थ विरह गरह पयट्टइ । तहिं वेसहिं किंव रागु विसट्टइ दुवियड्ढि ..... (?य चुंबि) य नड भंडहिं नयणिहि अकत्थहि जे रंडहिं । नीलुप्पल सूमाले... (हिं गालेहि) ते विसूर वणिजहि बालेहि राउन जसु मयरद्धय रूविवि कुट्ठिवि, तोसइ धणई निरूविवि ।
सग्ग पवग्गण वग्गह अग्गल
वेस स ढोपर दुह सय अग्गल सिरि हिरि कंति धिइ मइ कित्ती दंति संति दय सज्जण मत्ती ।
२३४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
।। ७४ ।।
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
छड्ड िकंत पणत्थि पसत्तउ नावइ ईस वसेण पमत्तउ
www.kobatirth.org
सज्ज उत्तम कुल संभूयउ पर गुण-दूषण घोसण मूयउ ।
पूइड पंडिउ गणयहिं रत्तउ
जइता दासत्तणु धुवु पत्तउ अग्ग जले जिव तणु संतावइ काम्वर जिम्व मणु मोहावइ । छुरिया जिम्व जा देहु वियारइ सा कुलह किम्व चित्तु वियारइ चार तव दविणई सुह भवणाई हणई सुज्झाणइ कय निव्वाणइं ।
नाणु पणुल्लइ उप्पहि घल्लइ
वेस पराणइ नरइ महल्लइ
इम जाणेविणु पण रमणि, दूसिय गुण - मणि-माल | दूरेण मिल्लहु जिमू लहउ, सुग्गइ सुक्ख विसाल
पारधि वइर परंपर कारणु पारधि जीवह करइ वियारणु ।
पारधि जहिं मुद्धिर्हि पारद्धी
दद्धी तिहिं नारय गय लद्धी
रण्णि वसहिं जि तण चरहिं, फुल्लिण कुवि न हणंति । तह मय मारणु आयरवि, किह भड़वाउ वहंति
अप्पा पर अवयारयरि, दीसइ फुड पारद्धि विहलइ सयलाई सुचरियई, पोसइ पावह रिद्धि
Acharya Shri Kailassagarsuri Gyanmandir
૨૩૫
For Private And Personal Use Only
।। ७५ ।।
॥ ७६ ॥
॥ ७७ ॥
।। ७८ ।।
।। ७९ ।।
॥ ८० ॥
1168 11
॥ ८२ ॥
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८४ ॥
|| ८८ ॥
विरइय सयलवि जिहिं, खट्टिग साल - विसाल। तह भव-वणि जम्मण-मरण, होसइ दह दुह-माल ।। ८३ ॥ पूयउ देवय चरउ तवु, वियरउ दाणु पहाणु। जइ पारद्धिहि किम्वइ मणु ता सयलुवि अपमाणु आहेड़िय जूयारियहँ, थुव सुह उवरि अभाउ । कह मण्णहह भोगवि मुयवि, घल्लहिं दुहि निउकाउ ॥ ८५ ॥ अवयारि वि जे उवयरहि, ते नर धर लंकारु । मज्जुत्थह जे असु हरहि, ते धुउ धरणिहिं धा[भा]रु ॥८६ ।। जे पंचिंदिय वहु करहिं, ते निग्घिण चंडाल । सुहु एक्कह वि न इंदियह, भवि भवि लहइ ति आल ॥ ८७ ॥ जइ अप्पई सव्वई दुहई, तुहु समुदियइ दि दिक्खु । वावारंतर परिहरिवि, ता आहेड़उ सिक्खु धण्ण ति वण्णउं घर वलय, तिहुयण-जण-नय-पाय । जह सव्वहँ जीवहँ वहहु, विरया मण वय काय सच्चं मिउ हिउ धम्मु परु, आलोचिउ जि वयंति । लहु दुह सुहासहि पूरियउ, ते भव-वासु वयंति जह मणि कंचण लदुवल, समभावह सुपवित्तु । वि[? चित्तु विरत्तउ चोरियहु, तह वन्दउ सुचरित्तु ॥९१ ॥ मेहुण सेवणि जाहँ मणु, सव्व पयारि निवित्तु । सचराचर इहु जगवलउ, तहिं निम्मिउ सुपवित्तु ॥ ९२॥ धम्मोवगरण मेत्त धण, ते परिगहु न करिति । पंडिय जण आणंदयर, ते गुण रयण धरिति ता राइहिं अब्भव हरइ, जो चउविहु आहारु । नरसिरि सुरसिरि सिद्धसिरि, [?सुल] हहं सु पर आहारु ॥ ९४ ।।
॥ ८९ ।।
२35
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जे चिइवंदणि वंदणई - पडिकमणइ उज्जुत्त | ते नियकुल सरवर कमल, सुस्सावय सुपुत्त
- पूणि मुणि-नमणि, निच्चु पयच्चु करेंति । ते कल्ला निहाण फुडु, लहु पव्वज्ज धरेंति जे विज्जंतई घणि दविणि, वियरहिं पत्ति न दाणु । fire दुहिह दुत्थिय [ह], तह कर्हि भवि सम्माणु निम्मलु सोलु न पालियउ, दमिय न करण तुरंग । मण मगलु नो वसिय कयउ, किह वुण्णइ नीसंगु सत्ति न गूहइ मिस करइ, चरइ न तवु समुद्रु । दुखड्ड उडि णु फुडु अप्पा छुट्टु
Acharya Shri Kailassagarsuri Gyanmandir
जिण संसिउ निच्चुवि करहि सम धम्मिय वच्छल्ल। सासण सार मुदार मणु, जिम्व होयहि नीसल्ल जण जिण पवयण मइलियइ, जं निय कुलह विरद्ध । तं मा काहिसि जिम होयहि, कम्म विसुज्जु विसुद्ध
२३७
For Private And Personal Use Only
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
जह बुत्तिवि मणि तुल्ल गुण, सुसमण लिंगिय मुंड । तह फुडु जड चूडामणि, हंस न कथूर [? कथइ] मुरण्डा ॥ १०२ ॥ जे पावेविणु जिण वयण, उस्सुत्तई भाति । ते पाविवि चितारयणु, [ खंडो] खंडि करंति जो चितामणि पत्थरह, सुरतरु विस रुक्खाण । सो अन्तर बुह वज्जरहिं, सुसमण लिंग-धराण जो अवगण्णिवि मुणि रयण, लिंग सुभत्ति करेइ । सो छंडेविणु अमय रसु, हालाहलु चक्खेइ कोह दवानल उल्हवहु, समय मेय पूरेण । भव संतावु...[व] समु जिम्व, मुसुसु सूरहु दूरेण
॥ १०१ ॥
॥ १०३ ॥
॥ १०४ ॥
॥ १०५ ॥
॥ १०६ ॥
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माण महीहरि मा चडहु, अवगुण भिल्लिहि किण्णि । जइ कुसलिण रक्खिउ मणहु, भवियहु रयणिहिं तिण्णि ॥ १०७ ।। माय भुयंगी गरुल भरु, जहि विक्खेरइ निच्चु । तहिं गुरु-कम्मई सुय अमउ, दूसिज्जइ निमिच्चु || १०८ ॥ गुरु पवहणि आरुहिवि लहु, लोह-समुद्द तरेहि। सो पायालि लुहावहइ, अप्पाणउं पाडेहि
॥ १०९ ॥ पाव वयंस पसंग रसु, मं कइयह वि करेसु । धम्मु चरंतहु जिम्व सयलु, छिज्जइ कम्म किलेसु ॥११० ॥ तिविहु जु चेइउ वण्णियउं, भगवंतिहिं सिद्धति । निस्सु अणिस्सु अणाययणु, तं सद्दहहिं अ...[?च्चं] ति ॥ १११ ।। विहि चेईहरि पइ-दियहु, गमणच्चणहिं करेहु ।
अण्णइ दुण्णिवि परिहरहु, मा संसारि पडेहु ॥ ११२ ॥ निसणहु निच्चु वि जिण समउ, सेवहु सुहगुरु पाय । सव्व विरइ मणु संठवहु, जेण न हुँति अवाय ॥ ११३ ॥ तित्थयराण परायणह, उवसंतह सुजयाण । सिवसुह लालस माणसहं, भदु हवउ भवियाण ।।११४ ।। भव विरसत्तणु भाविरह, तव संजम निरयह। वेच्चइ जाह मणुस्स भवु, ते निहि सव्व सुहहं धम्मुवएसं पयं आराहेहिति जे महासत्ता । चारित्त वं[?चं]दन धवलिय तिजया जाहिति ते सिद्धि ॥ ११६ ॥
૨૩૮
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २
॥
॥
४
॥
पू.आ.श्री जिनदत्तसूरिविरचिता ॥सुगुरु-गुण-संथव-सत्तरिया ॥
(गणधर-सप्ततिका) गुणमणिरोहणगिरिणो, रिसहजिणंदस्स पढममुणिवइणो । सिरिउसभसेण गणहारिणोऽणहे पणिवयामि पए अजियाइ जिणंदाणं, जणियाणंदाण पणय पाणीणं । थुणिमो दीणमणोहं, गणहारीणं गुरुगणोहं सिरिवद्धमाण-वरनाण-चरण-दंसण-मणीण जलनिहिणो । तिहुयणपहुणो पडिहणिय सत्तुणो सत्तमो सीसो ॥३॥ सुयनाण जस्सपईव-सण्णिहं हसिय हंसकर पसरं । विप्फुरइ जणमणो, गिहसंसय-तिमिरहरणम्मि, जंति तिरिय मणुय दाणव देविंद नमंसियं महासत्तं । तं नाणसिरिनिहाणं, गोयमगणहारिणं वंदे
॥ ५ ॥ जिणवद्धमाणमुणिवइ, समप्पिया सेसतित्थभरधरणे । पडिहय-पडिवक्खेणं, जयम्मि धवलाइयं जेण तं तिहुयण-पणय-पयारविंदमुद्दाम-काम-करिसरहं । अणहं सुहम्मसामि, पंचमठाणं ठियं वंदे जस्सण्ण तारुण्णे, तरल तारय हत्थिपेच्छिरीहिंपि । अयंपि मणो रमणीहिं, भाविया मुणिय भवभावं जह तणु दिणावसाणे, मिहिरो अत्थयरि सिहरमारुहइ । तस्स-वसाण दिणंते, नाणदिणिदो तहत्थमइ तं जंबुनाम नामं, सुहम्मगणहारिणो गुणसमिहं । सीसो सुसीसनिलयं, गणहरपयपालणं वंदे
॥६॥
॥
७॥
॥ ८
॥
॥१०॥
૨૩૯
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संपण्णवरविवेयं, जं गिहगय जंबु नाम वयणाओ । पालिय पवज्जंतं, पभवायरियं सया वंदे
कटुमहो परमेयं तत्तं न मुणिज्ज इत्तिसो । जा सेज्जंभवं रुवउ विरत्तचित्तं नम॑सामि
Acharya Shri Kailassagarsuri Gyanmandir
संजणिय पणय रुद्द, जसभद्दं मुणिगणाहिवं सगुणं । संभूयं सुह संभूई, भायणं सूरिमणुसरिमो जिणसमयसिंधुणो, पारगामिणो वरविवेय - नावाए । सिरिभद्दबाहु गुरुणो, हियए नामक्खरे धरिमो सो कहणु थूलभद्दो, लहइ सलाहं मुणीण मज्झम्मि । लीलाइ जेण हणिउं, सरहेण य मयण - मायाउ काम-पईवसिहाए, कोसाए बहुसिणेहभरियाए । घणदढजणपयगाई, जीए जो सामिओ नेया सोवि अपुव्व-पयंगेणं जयहरे सप्पहं पयासंती | पsिहणिय पहा विहिया, मोहमहातिमिरहरणेण तस पच्छिमं चउद्दस - पुव्वीणं चरणनाणसरिसरणं । सिरिथूलभद्द समणं, वंदेहं मत्तगयगमणं
विहिया अणिगृहिय - विरिय सत्तिमा सत्तमेण संतुलणा । जे अज्ज महागिरिणा समइक्कंते वि जिणकप्पे तस्स गणिट्टं लट्ठे, अज्जसुहत्थि जणपणयं । अवहत्थिय संसारं सारं सूरिं च अणुसरिमो अज्ज समुदं गंभीरिमाए वंदे समुद-गंभीरं । तह अज्जमंगुसूरिं, अज्ज सुधम्मं च धम्मरयं मण-वण- कायगो गुरु भद्दगुत्तं च गणनाहं । छम्मासिउविसजूव भावओ गहिय पव्वज्जो
૨૪૦
For Private And Personal Use Only
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
|| 20 ||
॥ २१ ॥
॥ २२ ॥
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धणगिरिणो नंदाए, तणओ णग(र) णहयरिंदपहुपणओ। पढमुप्पत्ति पयंपि व, संवेग्गसिरीएसंविग्गो
॥२३॥ सिरि अज्जसीहगिरिणो, गुरुणा विहिओ गुणाणुरागेणं । सेस जईणं लहुओ, विज्जो गुरु नाणदाणेणं
॥ २४ ॥ उद्धरिया जेण पयाणु-सारिणा गयणगामिणी विज्जा । सुमहा पयण्ण-पुव्वाओ, सव्वहा पसमरसिएणं ॥ २५ ॥ सुरराय-चाय-विज्जमभमुहा धणुमुक्क-नयणबाणाए । कामग्गिसमीरण-विहिय पत्थणा वयण-घडणाए ॥ २६ ॥ लढुंग पईट्ठाए, सिद्धि-सुयाए विसिट्ठ-चिट्ठाए। गुणगणसमणाओ जेसि दंसणुक्कंठिय मणाए
॥ २७॥ निय जणय दिण्ण धण-कणग-रयण-रासीए जो न कण्णाए । तुच्छं पि मुच्छिओ जोव्वणेवि धणियं गुणट्ठाए ॥ २८ ॥ जलण-गिहाओ मोहसरीए कुसुमाणि जेण आणेउं । तच्च नीयाणमाणो, मलियो संपुष्णई विहिया
॥ २९ ॥ दुब्भिक्खम्मि दुव्वालस वारसीय सीयमाण संघम्मि। विज्जा बलेणमाणिय-मण्णं जेणण्ण छिण्णाओ ॥३०॥ नमह दस पुव्वधरं, धम्मधरा धरणसेसमणिविरियं । सिरि वइरसामिसूरिं, वंदे थिरयाइ मेरुगिरि । ॥ ३१ ॥ निय-जणणि-वयण-करणम्मि उज्जओ दिट्ठिवाय-पढणत्थं । सुगुरु-समीवम्मि गओ, ढड्डर सद्दाणुमग्गेणं
॥ ३२ ॥ सद्दाणुसारओ विहियं, सयलमुणिवंदणीय जो गुरुणा । अकयाणुवंदणो सावयस्स एवं समणु भणिमो ॥ ३३॥ को धम्म गुरु तुम्हाण-मेत्थ तेणावि विणयपणएणं । गुरुणो निदंसिओ सो, ढड्डर सद्दो वियड्डेणं
॥ ३४ ॥
૨૪૧
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४० ॥
अकगुरु निण्हवेणं, सूरि सयासम्मि जिणमयं सोउं । परिवज्जिय सावज्जं, पव्वज्जगिरिसमारूढो
॥ ३५ ॥ सीहत्ता निक्खंतो, सीहत्ताएउ विहरिओ जो उ। साहिय नवपुव्व सुओ, संपण्ण पसण्णसूरिपओ ॥ ३६॥ सुरवरपहुबुद्धेणं, महाविदेहम्मि तित्थनाहेणं । कहिउं निगोयजीवाण-जाणओ भारहे सूरी
॥ ३७॥ जस्स सयासे सक्को, मोहणरूवेण पुच्छइ एवं । भयवं फुडमण्णेसि य, मह केत्तिय माउयं कहसु ॥ ३८॥ सक्को भवंति भणिओ, मुणिउं जेणाउयप्पमाणेणं । पुढेण निगोयाणं पि, वण्णणा जेण निद्दिट्ठा
॥ ३९ ॥ हरिणा हरसियचित्तेण, संथुओ जो तवो महासत्तो। जेण समयम्मि ठवणा, विहिया गुणपक्खवाएणं तं सूरिमज्ज-रक्खिय-मक्खयपयपावणम्मि पाणीणं । पडिहत्थमतुच्छ महं, वंदे निद्दलियदुरिओहं विहिय जिणसमय-सम्मय-सुदेसणाजणियजणमणाणंदा । अण्णे वि चरणगुणरयण-जलहिणो जे जए जाया परवाइवारवारण-वियारणा जे मियारणो गुरुणो। ते सुगहिय नामाणं, सरणं मह हुँतु पणय पया ॥ ४३ ॥ अण्णाणनीरपउरे, सण्णा संसारसायरे पडिया । करुणाए जेहि ठविया, जिणपवयणजाणवत्तम्मि पालियसीलंगाणं, संगहिय-समग्ग-समय-साराणं । चउदस-सय-पगरण-देसणेण संपण्णकित्तीणं जिणसमय-संजयाणं, मुद्धा किरिया परूविया जेहिं । तेण महं तेसि नमो, हरिभद्दमुणीसराणं पि
॥ ४१ ॥
॥ ४२ ॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
૨૪૨
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४७॥
॥४९॥
॥ ५० ॥
आयार-वियारण वयण-चंदिमा नियमोहतिमिरभरे। सीलंको हुयण नहं, गणम्मि हरिणक-संकासो तं तिहुयण-पहुपय-कमल-जुयलभसलं भवारिविहियभयं । जीवाणमभयदाणम्मि, पच्चलं निच्चलं वंदे
॥४८॥ सुपसत्थ-वीरजिण-तित्थ-संभवो भव्वजणमणोहरणो । सिविद्धमाणसूरी, जोगपसंगो तयं वंदे पुरओ दुल्लह-महिवल्लहस्स अणहिल्लवाडयपुरम्मि। सुविहिय-विहार-पक्खो, पयडीओ समयजुत्तीए अपडिबद्ध-विहारेण, विहरिया जे पणट्ठ-पडिवक्खा । ताणं जिणेसरसूरीण संपयं पणिवयामि पए
॥५१॥ सिरिसूरिजिणेसर-वयण-पंकए महुयरव्व जे लीणा। नाणगुणलद्धिनिलए, आसाइयसमयमयरंदा
॥५२॥ सिरिवीरजिणेसर-समय-रयण-कोसोवएस-रयणाई । पुण परिवज्जिएहि, कयाइनो पण्ण पुव्वाइं
॥५३॥ कय करणाहिं काउं, नवंग वित्तीउ जेहि दिण्णाई । अविवेय-रोरयालिंगियाण जंतूण जियलोए जइ केइ नाण-चरणेहिं, सालिणो आगमेसिणो गुरुणो । संपइ पुण ते गुण-तुल्लयाए लोए न दीसंति
॥५५ ।। भवकूपनिवडियाणं, पाणिणं पाणिदाण-दुल्ललिया । सिरिअभयदेवगुरुणा, विवरणकरणेन विक्खाया ॥५६॥ नाण-महुपाण-लालस-सुसीस भसलउलसंकुलविमले। तेसि महं तिकालं, चरणंबुरुहे पणिवयामि
॥५७ ।। जे समय--पाढया समय-जाणया समणभासया सम्म । समए समएण समं मुणिऊण कुणंति किच्चा ॥५८॥
૨૪૩
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९॥
॥६०॥
।। ६१ ।।
॥६२ ।।
॥६३ ॥
॥६४ ।।
कालाईणं भवणं, भवियाणविबोहणं भवविणासं । तेसि महं नाणीणं, तं नाणगुणं पणिवयामि । जे सपरपक्खविसयं, देवगयं गुरुगयं च मिच्छत्तं । सुहगुरु-संपत्तीए, मोत्तुं सम्मत्त-मणुपत्ता निस्संकियाइ गुणरयण-रोहणं दोस-पणग-परिहीणं । निरुवम-सुहतरुपीयं, दंसणमिणमो पणिवयामि इरियासमियाईणं, पणगं मण-वयण-कायगुत्ति तियं । कुड्डंतर-वसहिंदिय-निसिज कह पुव्वरमिएहिं पणिया परिमिय-भोयण-विभूसणा दोसदूसियं जइणे । तेसिं सिवसिरिसरणं, चरणं तिविहेण पणमामि बज्झाब्भंतर-दुद्धर-तवो विहाणुज्जयाय जिणधणियं । समयाणुसारिकिरिया-पवत्तिनिरया नमो तेसिं भत्तं पाणं वत्थं, वसहिं च विसोहिऊण जयणाए। नियसत्तिं पयडंता, विहरंति सया नमो तेसिं इय जे पंचपयारं, आयारं आयरंति आयरिया । उवज्झाया वि य जे केइ, साहुणो तेसि पणमामि पुढवाइ जीव नवभेय-जाणए देसए य तत्ताणं । सयमेव पालणाए, कारए य समयाणुवित्तीए आउढि दप्प-कप्पप्पमाय-परियाणए जिणाणाए । अणवज्जभासणे सई, समुज्जए चरणकरणेसु पुव्वाचरेण मुणिउं, अविचलचित्तेहिं समय-सुत्ताई । दव्वाईणं भणिया, पक्खा निरवेक्ख-सावेक्खा पत्तमपत्तं नाउं, कुणं जे देसणं महासत्ता । मग्ग-पवण्णा मग्गम्मि ट्ठावणाठाइ पाणीणं
।। ६५ ।।
॥ ६७ ॥
॥ ६८ ॥
।। ६९ ॥
॥ ७० ॥
२४४
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ७१ ॥
॥ ७२ ॥
जे दुज्जण-दुव्वयणं, सोउण न माणसम्मि ठावेंति । फरुसं भणिया वि न जे परप्प (फु) सम्मि वटुंति जइ कहवि पमायवसा, सम्म सयमेव नो पयस॒ति । तह विहु जिणा भणियं, जहट्ठियं जे परूवेंति उप्पएण परमकरुणाहि, जेहि मह कम्मसत्तुणो सव्वे । पडिहय-पसराउकया, देउं चउरंग-बलममलं उम्मग्गओ मग्गम्मि, ट्ठाविति सुगुणसंठिएहि पयं । सिरिधम्मगुरुण महं, तेसि वयणे पणिवयामि इय सुहगुरु-गुण-संथव-सत्तरिया सोमचंद-जुण्हव्व । भवभक्खरतावहरा, भणिज्जमाणा लहुं होउ
॥ ७३ ।।
॥ ७४॥
।। ७५ ॥
॥ २॥
आवश्यकनियुक्तिहारिभद्रीयटीकागत
॥द्वाविंशतिपरिषहाः ॥ क्षुधार्तः शक्तिमान् साधुरेषणां नातिलङ्घयेत् । यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् पिपासित: पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्नि नोज्ज्वालयेदपि उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । स्नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् न दष्ये दंशमशकैस्त्रासं द्वेषं मुनिव्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित्
||३||
।। ४॥
૨૪૫
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६
॥
॥
७
॥
॥ ८
॥
॥ १० ॥
॥ ११॥
वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वसाधु वा। लाभालाभविचित्रत्वं, जानन्नाग्न्येव विप्लुतः गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः सङ्गपङ्कसुदुर्बाधाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मनाशाय, यतोऽतस्ता न चिन्तयेत् ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् श्मशानादिनिषद्यासु, स्त्र्यादिकण्टकवजिते। उपसर्गाननिष्टेष्टानेकोऽभीरस्पृहः क्षमेत् शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, श्वस्त्याज्येति च भावयेत् नाक्रुष्टो मुनिराकोशेत्, साम्याद् ज्ञानाद्यवर्जकः। अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः क्रोधदोषतः परदत्तोपजीवित्वाद्, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादु:खं, क्षाम्येन्नेच्छेदगारिताम् परकीयं परार्थं च, लभ्येतान्नादि नैव वा। लब्धे न माद्येन्निन्देवा, स्वपरान्नाप्यलाभतः नोद्विजेद् रोगसम्प्राप्तौ, न चाभीप्सेच्चिकित्सितम्। विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दु:खं, सहेन्नेच्छेच्च तान् मृदून्
॥१२॥
॥ १३ ॥
॥ १४॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्लेदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहेतोद्वर्तयेन वा उत्थानं पूजनं दानं, स्पृहयेन्नात्मपूजकः । मूर्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च अजानन् वस्तु जिज्ञासुन मुह्येत् कर्मदोषवित् । ज्ञानिनां ज्ञानमुद्वीक्ष्य, तथैवेत्यन्यथा न तु विरतस्तपसोपेतश्छद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित् जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात् शारीरमानसानेवं, स्वपप्रेरितान्मुनिः । परीषहान् सहेताभी:, कायवाङ्मनसा सदा ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः क्षुत्पिपासा च शीतोष्णे, तथा दंशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ चतुर्दशैते विज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायस्य, च्छद्मस्थारागिणोऽपि च क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः । शय्या रोगतृणस्पर्शी, जिने वेद्यस्य सम्भवाद्
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७॥
॥ २८ ॥
૨૪૦
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ द्वादशभावना ॥
11 8 11
अह पुच्छइ कुमर-नराहिराउ, मण - मक्कड - नियमण-संकलाउ । कह की हि बारह भावणाउ, तो अक्खड़ गुरु घण - गहिर - नाउ १ ॥ चलु जीविउ जुव्वणु धणु सरीरु, जिव कमल - दलग्ग - विलग्गु नीरु । अहवा इहत्थि जं किं पि वत्थु तं सव्वु अणिच्चु हहा धिरत्थु २ ॥ पिय माय भाय सुकलत्तु पुत्तु, पहु परियणु मित्तु सिणेहजुत्तु । पहवंतु न रक्खइ को वि मरणु, विणु धम्मह अण्णु न अत्थि सरणु३ या विरंकु सयणो वि सत्तु, जणओ वि तणउ जणणि वि कलत्तु । इह होइ नडुव्व कुकम्मवंतु, संसार - रंगि बहुरूवु जंतु एकल्लउ पावइ जीवु जम्मु, एकल्लउ मरइ विढत्त - कम्मु । एकल्लउ परभवि सहइ दुक्खु, एकल्लउ धम्मिण लहइ मुक्खु ॥ ५ ॥ जहिं जीवह एउ वि अण्णु देहु, तर्हि किं न अण्णु धणु सयणु गेहु । जं पुण अणण्णु तं एक्क - चित्तु, अज्जेसु नाणु दंसणु चरितु ॥ ६ ॥ वस - मंस - रुहिर - चम्मऽट्ठि-बद्ध, नव-छिड्ड झरंत मलावणद्ध । असुर- सरूव-नर-थी- सरीर, सुइबुद्धि कह वि मा कुणसु धीर७ ॥ मिच्छत्त-जोग-अविरइ- पमाय, मय- कोह- लोह-माया- कसाय । पावासव सव्वि इमे मुणेहि, जइ महसि मोक्खु ता संवरेहि ॥ ८ ॥ जह मंदिर रेणु तलाइ वारि, पविसइ न किंचि ढक्किय दुवारि । पिहियासवि जीवि तहा न पावु, इय जिणिहि कहिउ संवरु पहावु ॥ ९ परवसु अण्णाणु जं दुहु सहेइ, तं जीवु कम्मु तणु निज्जरेइ । जो सहइ सवसु पुण नाणवंतु, निज्जरइ जिइंदिउ सो अणंतु ॥ १० ॥ जहिं जम्मणु मरणु न जीवि पत्तु तं नत्थि ठाणु वालग्ग - मत्तु । उड्डा - हो - चउदस-रज्जु - लोगि, इय चिंतसु निच्चु सुओवओगि ११
२४८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुह-कम्म-निओगिण कहवि लद्ध, बहु पावु करेविणु पुण विरुद्ध । जलनिहि-चुय-रयणु व दुलह बोहि, इय मुणिवि पमत्तु म जीव होहि धम्मु त्ति कहति जि पावु पाव, ते कुगुरु मुणसु निद्दय-सहाव। पइ पुण्णिहि दुल्लहु सुगुरु पत्तु, तं वज्जसु मा तुहु विसय-सत्तु ॥ १३ ॥ इय बारह भावण सुणिवि राउ, मणमज्झि वियंभिय भव-विराउ। रज्जु वि कुणंतु चिंतइ इमाउ, परिहरिवि कुगइ-कारणु पमाउ।। १४ ॥
॥ १ ॥
॥ २॥
शाम्ब-प्रद्युम्नचरित्रान्तर्गता
॥द्वादशभावना ॥ अनित्यत्वमशरणं भवस्वरूपमेकता। अन्यत्वमाश्रवविधि-रशौचं संवरः पुनः कमैकनिर्जरा रम्य-धर्ममाहात्म्यवर्णनम् । चतुर्दशरज्जुमानो, लोकश्च बोधिभावना मनोज्ञैरशनैः पानैः, खाद्यैः स्वाद्यैश्च पोषितम् । शरीरं तदपि स्वीयं, विनश्यति क्षणादपि गजारूढा हयारूढा, रथारुढाश्च ये नराः । अभ्रमन् पार्थिवंमन्या-स्तेषामपि दरिद्रता यत्स्वरूपं प्रभाते स्या-न्मध्याह्ने तन्न दृश्यते । त्रियामायां विरूपं त-द्वस्तूनामित्यनित्यता ऊढो गर्भो यया मात्रा, नवमासान् सुताशया। आत्मना विहिते मन्तौ, भूपालात्सा न रक्षिका बाल्येऽपि वर्धितो येन, पूरयित्वा मनोरथान् । जनकेन न तेनापि, रक्ष्यते यमतः सुतः
॥ ४
॥
૨૪૯
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८
॥
॥९॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
यया पञ्चेन्द्रियाह्लादा, भुक्ता भोगा अहर्निशम्। मृगेक्षणा न साप्याधि-व्याधिभ्यः शरणं भवेत् सिद्धान्तपारदृश्वानो, ये भवन्ति तपोधनाः । तेषामप्येष संसारो-ऽसारो नरककारणम् स्निह्यन्ति ये जना:स्वार्थ-कृतये बान्धवा इव । तदप्राप्तौ त एव स्यु-र्वैरिभ्योप्यधिका इह अनादिकालमेतेन, संसारे भ्रमतात्मना। न स्पृष्टं जन्ममृत्युभ्यां, यत्तत्स्थानकमस्ति न एकाकी लभते जन्म-काक्येव म्रियते पुमान् । एकाकी दुःखमाप्नोत्ये-काक्येव याति दुर्गतिम् एकेनोपार्जितं वित्तं, प्राज्या भोक्तुं मिलन्ति च । तस्य दु:खे समायाते, विभज्य कोऽपि लाति न एक एव भवत्यन्ध, एक एव जडत्वभृत् । एक एव धरेन्मौढ्य-मेक एव च रोगिताम् भिन्ना माता पिता भिन्नो, भिन्नाः स्वजनबान्धवाः । भिन्नानि धनधान्यानि, भिन्नाः कलत्रपुत्रकाः एतेभ्यो निखिलेभ्योऽपि, भिन्नोऽहं निजकर्मभिः । यास्यामि देवतामर्त्यतिर्यग्नारककां गतिम् य एवं चिन्तयेच्चित्ते, स एव धर्मकर्मठः । विजाननन्यमात्मानं, मोक्षसौख्यानि साधयेत् श्रवन्ति पापकर्माणि, पञ्चेन्द्रियेषु देहिनाम् । कथिता आश्रवास्तेन, स्वर्गादिसौख्यवारिणः श्रवणेनान्यपैशुन्य-श्रवणेश्वर्यधारणात् । नेत्रेण परदाराणां, रूपावलोकनेन च
॥ १४॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
૨૫૦
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गन्धादानेन पुष्पाणां, भोगार्थं नासया पुनः । परेषामतिनिन्दैक-प्रविधानेन जिह्वया स्पर्शनेन्द्रियकेणोच्चै परेषां दारसेवया । पापकर्मागमः पुंसां भवेत्पञ्चभिराश्रवैः यद्भुक्तं घृतपूरादि, पक्वान्नं चारुपायसम् । जठरान्तः प्रविष्टं तद् भवेद्दौर्गन्ध्यसंयुतम् यासां मृगीदृशां रूपं, वक्त्रकटाक्षविभ्रमान् । अवलोक्य प्रजायेत, शरीरी विकलस्त्रिधा तदङ्गे द्वादशश्रोत्र- श्रवद्दौर्गन्ध्यमुच्चकैः । मूढात्मानो न जानन्ति, किं मोहाच्छादिताशयाः आश्रवाणां च पञ्चानां संवरः स्यान्निरोधकः । जिनैर्द्वेधा स तु द्रव्य-भावभेदेन भाषितः शिरोनयनहस्तानां चरणानां तथैव तत् । यतः संवरणं भूयात्, स द्रव्यसंवरः स्मृतः क्रोधतो मानतो दुष्ट-मायातो लोभतस्तथा । मनसः संवृतिर्या स्यात्, स भवेद् भावसंवरः यत्क्षुधातृषया शीता-तपाभ्यां दुःखवेदनम् । निर्जरा सोदिता सार्वैः, सकामाकामभेदतः विपत्तावामये दुःखे, संकटे च समागते । स्वकर्माण्येव यः शोचेत्, सकामा तस्य निर्जरा यस्तदा परकीयानि, दूषणानि विचिन्तयेत् । अकामा निर्जरा तस्य, संजायते शरीरिणः नरके नरनारीर्यो, निपतन्तीः समुद्धरेत् । धर्मोऽभिधीयते तेना - नादिकालं जिनेश्वरैः
૨૫૧
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
1124 11
॥ २६ ॥
॥। २७ ॥
॥ २८ ॥
॥ २९ ॥
11 30 11
॥ ३१ ॥
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
}
पापिनामपि मर्त्यानां कालत्रयप्रवर्त्तिनाम् । उद्धारकरणाद्धर्मः, सत्यां प्रकुरुतेऽभिधाम् अतीते समये मर्त्याश्चतुर्हत्याविधायिनः । आसन् दृढप्रहार्याद्यास्तेऽपि धर्माच्छिवं गताः पुमांसोऽनागते काले, सेत्स्यन्त्यपि च धर्मतः । द्वैपायनादयो दुष्टा, भूयः संहारकारिणः कैवल्यगमनौचित्यं, क्षेत्रे बिभ्रति सर्वदा । वर्तमानेऽपि काले च, सिद्ध्यन्ति धर्मतो जनाः ज्ञातव्योऽयमुपास्योऽयं, ध्यातव्योऽयं मनीषिभिः । कर्तव्योऽयं विशेषेण, धर्मः सर्वार्थसाधकः धर्मेण वाञ्छितं सौख्यं धर्मेण रोगहानयः । धर्मेण कुलवृद्धिश्च धर्मेण शिवसंपदः वैशाखस्थानकस्थस्य, कटिस्थितकरस्य च । नरस्य तुल्ययाकृत्या, लोक एष प्रवर्तते धर्मास्तिकायाधर्मास्ति-कायाकाशास्तिकायकाः ।
Acharya Shri Kailassagarsuri Gyanmandir
पुद्गलजीवास्तिकायौ, कालोऽस्तिकायवर्जितः
2
एभि: षड्भिर्भृतो द्रव्यैः स्थित्युत्पत्तिव्ययान्वितः । ब्रह्मादिभिः कृतो लोको, नायमाधारवर्जितः अनाद्यनन्तसंसारे, जीवेन भ्रमता सता स्थावरत्वं त्रसत्वं वा, लभ्यते कर्मलाघवात् ततः पञ्चेन्द्रियत्वं च मानुष्यमार्यदेशकः । सर्वाक्षपटुता जातिः प्रभुता प्राप्यतेतमाम् प्राप्तेष्वपि पदार्थेष्व-मीषु सर्वेषु चारुषु । बोधिबीजं मनुष्याणां, माणिक्यमिव दुर्लभम्
૨૫૨
For Private And Personal Use Only
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भास्वतीर्भावयन्नेता, भावना भवभेदिनीः । स साधुः सर्वसत्त्वेषु, साम्यं विशेषतो दधौ
॥ ४४ ॥
॥
२
॥
॥३॥
|॥
४
॥
॥द्वादशभावनाः ॥
अनित्यभावना ग्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनि:सारानिह देहिनः ? विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधूतध्वजपटोपमम् लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् स्वाम्यं स्वप्नावलीसाम्यं, चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् सर्वेषामपि भावानां भावयन्नित्यनित्यताम् । प्राणप्रियेऽपि पुत्रादौ, विपन्नेऽपि न शोचति सर्ववस्तुषु नित्यत्वग्रहग्रस्तस्तु मूढधीः । जीर्णतार्णकुटीरेऽपि, भग्ने रोदित्यहर्निशम् ततस्तृष्णाविनाशेन, निर्ममत्वविधायिनीम् । शुद्धधीर्भावयेन्नित्यमित्यनित्यत्वभावनाम् अशरणभावना पितुर्मातुर्धातुस्तनयदयितादेश्च पुरतः, प्रभूताऽऽधिव्याधिव्रजनिगडिताः कर्मचरटैः ।
॥
७
॥
॥८
॥
૨૫૩
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १०॥
॥११॥
रटन्तः क्षिप्यन्ते यममुखगृहान्तस्तनुभृतो, हहा कष्टं लोक: शरणरहितः स्थास्यति कथम् ? ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्रतन्त्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति ज्योति:कलाकौशलम् । तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वंसनव्यग्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति नानाशस्त्रपरिश्रमोद्भटभटैरावेष्टिताः सर्वतो, गत्युद्दाममदान्धसिन्धुरशतैः केनाप्यगम्याः क्वचित् । शकश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा निःस्त्राणता प्राणिनाम् उद्दण्डं ननु दण्डसात्सुरगिरिं पृथ्वी पृथुच्छत्रसात्, ये कर्तुं प्रभविष्णवः कृशमपि क्लेशं विनैवात्मनः । नि:सामान्यबलप्रपञ्चचतुरास्तीर्थङ्करास्तेऽप्यहो, नैवाशेषजनौघघस्मरमपाकर्तुं कृतान्तं क्षमाः कलत्रमित्रपुत्रादिस्नेहग्रहनिवृत्तये । इति शुद्धमति: कुर्यादशरण्यत्वभावनाम् संसार भावना सुमतिरमतिः श्रीमानश्री: सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यङ् नरोऽपि च नारकस्तदितिबहुधा नृत्यत्यस्मिन् भवी भवनाटके बद्ध्वा पापमनेककल्मषमहारम्भादिभिः कारणैर्गत्वा नारकभूमिषूद्भटतमःसङ्घट्टनष्यध्वसु । अङ्गच्छेदनभेदनप्रदहनक्लेशादिदुःखमहज्जीवो यल्लभते तदत्र गदितुं ब्रह्मापि जिह्माननः
।। १२॥
॥ १३॥
॥ १४ ॥
।॥ १५ ॥
૨૫૪
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मायाादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरश्चां गति, सिंहव्याघ्रमतङ्गजैणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णावधबन्धताडनरुजावाहादिदुःखं सदा, यज्जीवः सहते न तत्कथयितुं केनाप्यहो शक्यते खाद्याखाद्यविवेकशून्यमनसो निहींकताऽऽलिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः । तत्रानार्यनरा निरन्तरमहारम्भादिभिर्दुस्सहं, क्लेशं सङ्कलयन्ति कर्म च महादुःखप्रदं चिन्वते ॥ १७॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाग्यरोगादिभिः । अन्यप्रेषणमानभञ्जनजनावज्ञादिभिश्चानिशं, दुःखं तद्विषहन्ति यत्कथयितुं शक्यं न कल्पैरपि ॥ १८ ॥ रम्भागर्भसमः सुखी शिखिशिखावर्णाभिरुच्चैरय:सूचीभिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थिती, सम्पद्येत तदप्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥ १९ ॥ बाल्ये मूत्रपुरीषधूलिलुठनाज्ञानादिभिर्निन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिर्व्यथा । वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जनः ? ॥ २० ॥ सम्यग्दर्शनपालनादिभिरथ प्राप्ते भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्वल्पर्धिकत्वादिभिः । ईर्ष्याकाममदक्षुधाप्रभृतिभिश्चात्यन्तपीडार्दिताः, क्लेशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥ २१ ॥
૨પપ
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्थं शिवफलाधायिभववैराग्यवीरुधः । सुधावृष्टिं सुधीः कुर्यादेनां संसारभावनाम्
।। २२॥ एकत्वभावना उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दु:खी। कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥ २३ ॥ यज्जीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाय॑ते, तत्सम्भूय कलत्रमित्रतनयभ्रात्रादिभिर्भुज्यते । तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवेध्वेकःसैष सुदु:सहानि सहते दु:खान्यसङ्ख्यान्यहो ॥ २४॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद् भ्रश्यति वञ्चयत्यतिहितान् न्यायादपकामति । देहः सोऽपि सहात्मना न पदमप्येकं परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति ? ॥ २५ ॥ स्वाथैकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग् । सर्वत्र कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥ २६ ॥ अन्यत्व भावना जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति यद् भिन्नोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिवस्तुव्रजे? । तस्माल्लिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डादिभिर्य:पुष्णाति धनादि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ २७ ॥ अन्यत्वभावनामेवं, य: करोति महामतिः । तस्य सर्वस्वनाशेऽपि, न शोकांशोऽपि जायते
॥ २८ ॥ अशुचित्वभावना लवणाकरे पदार्थाः पतिता लवणं यथा भवन्तीह । काये तथा मला: स्युस्तदसावशुचिः सदा कायः ॥ २९ ॥
૨૫૬
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३० ।।
॥३१॥
॥ ३२ ॥
काय: शोणितशुक्रमीलनभवो गर्भो जरावेष्टितो, मात्रास्वादितखाद्यपेयरसकैर्वृद्धि क्रमात्प्रापितः । क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, कैर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः ? सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकामृताघृतपूरस्वर्गच्युताम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्वते अम्भ:कुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत् कालं लम्भयथोत्तमं परिमलं कस्तूरिकाद्यैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये तु शौचं कथङ्कारं नेष्यथ सूत्रयिष्यथ कथङ्कारं च तत्सौरभम् ? दिव्यामोदसमृद्धिवासितदिशः श्रीखण्डकस्तूरिकाकर्पूरागुरुकुङ्कुमप्रभृतयो भावा यदाश्लेषतः । दौर्गन्ध्यं ददति क्षणेन मलतां चाबिभ्रते सोऽप्यहो, देह: कैश्चन मन्यते शुचितया वैधेयतां पश्यत इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममतां तत्र, न कुर्वीत कदाचन आस्त्रवभावना मनोवचोवपुर्योगः, कर्म येनाशुभं शुभम् । भविनामात्रवन्त्येते, प्रोक्तास्तेनास्रवा जिनैः मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दु:खितेषु च सततं वासितं स्वान्तं, कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम्
॥३३॥
॥ ३४॥
॥ ३५ ॥
॥ ३६॥
॥ ३७॥
૨પ૦
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।॥ ३८॥
|| ३९ ॥
।। ४०॥
।। ४१॥
॥ ४२ ॥
रौद्रार्तध्यानमिथ्यात्वकषायविषयैर्मनः । आक्रान्तमशुभं कर्म, विदधाति द्वयशीतिधा सर्वज्ञगुरुसिद्धान्तसङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्म सञ्चिनुते शुभम् श्रीसङ्घगुरुसर्वज्ञधर्मधार्मिकदूषकम् । उन्मार्गदेशि वचनमशुमं कर्म पुष्यति देवार्चनगुरूपास्ति-साधुविश्रामणादिकम् । वितन्वती सुगुप्ता च, तनुवितनुते शुभम् मांसाशनसुरापानजन्तुधातनचौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः एनामाश्रवभावनामविरतं यो भावयेद् भावतस्तस्यानर्थपरम्परैकजनकाद् दुष्यश्रवौघात् मनः । व्यावृत्त्याखिलदु:खदावजलदे नि:शेषशर्मावलीनिर्माणप्रवणे शुभाश्रवगणे नित्यं रति पुष्यति
संवरभावना आश्रवाणां निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभज्यते अयोगिकेवलिष्वेव, सर्वत: संवरो मतः । देशतः पुनरेकद्विप्रभृत्याश्रवरोधिषु प्रत्येकमपि स द्वेधा, द्रव्यभावविभेदतः । यत्कर्मपुद्गलादानमात्मन्याश्रवतो भवेत् एतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः । भवहेतुक्रियायास्तु, त्यागोऽसौ भावसंवर:
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
।। ४७॥
૨૫૮
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९ ।।
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
मिथ्यात्वकषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्याः, उपायाः प्रतिपन्थिन: मिथ्यात्वमातरौद्राख्यकुध्याने च सुधीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् क्षान्त्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः शब्दादिविषयानिष्टानिष्टांश्चापि विषोपमान् । रागद्वेषप्रहाणेन, निराकुर्वीत कोविदः य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति स्वर्गापवर्गश्रीरवश्यं तस्य वश्यताम्
निर्जरा भावना संसारहेतुभूताया, यः क्षयः कर्मसन्ततेः । निर्जरा सा पुनढेधा, सकामाकामभेदतः श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाक: स्वत उपायाच्च कर्मणां स्याद् यथाऽऽम्रवत् कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता एकेन्द्रियादिजन्तूनां, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा कष्टं वेदयमानानां, यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः तपःप्रभृतिभिवृद्धि, व्रजन्ती निर्जरा यतः। ममत्वं कर्म संसारं, हन्यात्तां भावयेत्ततः
॥ ५३॥
॥५४॥
॥ ५५ ॥
॥ ५७॥
॥ ५८॥
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९॥
॥६०॥
॥ ६१॥
॥६२॥
॥ ६३॥
लोकस्वभाव भावना वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाक्रान्तैः ऊर्ध्वतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् नवयोजनशत्यूर्ध्वमधोभागेऽपि सा तथा। एतत्प्रमाणकस्तिर्यग्लोकश्चित्रपदार्थभृत् ऊर्ध्वलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः । घनोदधिधनवाततनुवातैस्तमोघनाः तृष्णाक्षुधावधाघातभेदनच्छेदनादिभिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः । अशीतिर्लक्षमेकं च, तत्रोपरि सहस्रकम् अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः । भवनाधिपदेवानां, भवनानि जगुर्जिनाः असुरा नागास्तडितः, सुपर्णा अग्नयोऽनिलाः । स्तनिताब्धिद्वीपदिशः, कुमारान्ता दशेति ते व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः । तत्रासुराणां चमरो, दक्षिणावासिनां विभुः उदीच्यानां बलिनागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च, हरिर्हरिसहस्तथा
॥६४॥
॥६५॥
॥६६॥
॥ ६७॥
॥६८॥
॥ ६९॥
૨૪૦
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७०॥
|| ७१ ॥
॥ ७२ ॥
॥७३॥
॥ ७४ ।।
॥७५ ॥
वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवौ । वेलम्बः प्रभञ्जनश्च, सुघोषमहाघोषको जलकान्तो जलप्रभस्ततः पूर्णो विशिष्ठकः । अमितो मितवाहनः, इन्द्रा ज्ञेया द्वयोदिशोः अस्या एव पृथिव्या उपरितने मुक्तयोजनसहने। योजनशतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु पिशाचाद्यष्टभेदानां व्यन्तराणां तरस्विनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः पिशाचा भूता यक्षाश्च, राक्षसाः किन्नरास्तथा । किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समाम्नातौ, यथासङ्ख्यं सुबुद्धिभिः कालस्ततो महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः किन्नरकिम्पुरुषौ सत्पुरुषमहापुरुषनामकौ तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयशाः अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तम् । तन्मध्यादध उपरि च योजनदशकं परित्यज्य मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अष्टवल्पधिकाः किञ्चित् अत्र प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महाद्युती । दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र
॥ ७६ ॥
।। ७७॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
૨૬૧
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८२ ॥
।। ८३॥
।। ८४॥
।। ८५ ॥
॥ ८६ ॥
॥ ८७॥
वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः, षट् शाश्वतजिनालया: योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्तारा: बोद्धव्या धातकीखण्डकालोदाद्या असङ्ख्यकाः । स्वयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः सुजातपरमद्रव्यहद्यमद्यसमोदकः । वारुणीवरवाधि: स्यात्, क्षीरोदजलधिः पुनः सम्यक्क्वथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः लवणाब्धिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा मेघोदकरसाः किन्तु, कालोदजलधेर्जलम् । कालं गुरुपरिणामं, पुष्करोदजलं पुनः हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीदृशम् त्रिभागावर्तसुचतुर्जातकेचरसोपमम् । शेषासङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः समभूमितलादूर्व, योजने शतसप्तके। गते नवतिसंयुक्ते, ज्योतिषां स्यादधस्तल: तस्योपरि च दशसु, योजनेषु दिवाकरः । तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः
॥ ८८॥
॥ ८९ ॥
|| ९०॥
॥ ९१ ॥
॥ ९२ ।।
॥ ९३॥
૨૬૨
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तस्योपरि च विंशत्यां योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् जम्बूद्वीपे भ्रमन्तौ च द्वौ चन्द्रौ द्वौ च भास्करौ । चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च कीर्तिताः पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां सूर्याणां च शतं भवेत् मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते मानुषक्षेत्रचन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्रपरिधेर्वृद्ध्या, वृद्धिमन्तश्च सङ्ख्यया
स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः समभूमितलादूर्ध्वं, सार्धरज्जौ व्यवस्थितौ । कल्पावनल्पसम्पत्ती, सौधर्मेशाननामकौ
सार्धरज्जुद्वये स्यातां समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ देवलोकौ मनोहरौ ऊर्ध्वलोकस्य मध्ये च ब्रह्मलोकः प्रकीर्तितः । तदूर्ध्वं लान्तकः कल्पो, महाशुक्रस्ततः परम् देवलोकः सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद् वृत्तावानतप्राणतौ ततः रज्जुषट्के ततः स्यातामेकेन्द्रावारणाच्युतौ । चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः
293
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९४ ॥
।। ९५ ।।
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ॥
॥ १०४ ॥
॥ १०५ ॥
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १०६॥
।। १०७॥
॥ १०८॥
॥ १०९॥
।। ११०॥
॥ १११ ॥
ग्रैवेयकास्त्रयोऽधस्त्यास्त्रयो मध्यमकास्तथा । त्रयश्चोपरितनाः स्युरिति ग्रैवेयका नव अनुत्तरविमानानि, तदूर्ध्वं पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् स्थितिप्रभावलेश्याभिर्विशुद्ध्यवधिदीप्तिभिः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगतिगर्वपरिग्रहै: घनोदधिप्रतिष्ठाना, विमाना: कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः । इत्यूर्वलोकविमानप्रतिष्ठानविधिः स्मृतः सर्वार्थसिद्धाद् द्वादशयोजनेषु हिमोज्ज्वला। योजनपञ्चचत्वारिंशल्लक्षायामविस्तरा मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः अनन्तसुखविज्ञानवीर्यसद्दर्शनाः सदा । लोकान्तस्पशिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारैकनिबन्धने न विषयग्रामे मनो धावति ।
।। ११२॥
॥ ११३ ॥
॥११४ ॥
॥ ११६॥
૨૪
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥११७॥
॥ ११८॥
॥ ११९ ।।
किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते संततम्
बोधिदुर्लभत्वभावना पृथ्वीनीरहुताशवायुतरुषु क्लिष्टैनिजैः कर्मभि
म्यन् भीमभवेऽत्र पुद्गलपरावर्ताननन्तानहो । जीवः काममकामनिर्जरतया सम्प्राप्य पुण्यं शुभं, प्राप्नोति त्रसरूपतां कथमपि द्वितीन्द्रियाद्यामिह आर्यक्षेत्रसुजातिसत्कुलवपुर्नीरोगतासम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । तत्त्वातत्त्वविवेचनैककुशलां बोधि न तु प्राप्तवान्, कुत्राप्यक्षयमोक्षसौख्यजननीं श्रीसर्वविद्देशिताम् बोधिलब्धा यदि भवेदेकदाऽप्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् द्रव्यचारित्रमप्येतैर्बहुश: समवाप्यत । सज्ज्ञानकारिणी क्वापि, न तु बोधिः कदाचन येऽसिध्यन् ये च सिद्ध्यन्ति, ये सेत्स्यन्ति च केचन । ते सर्वे बोधिमाहात्म्यात्तस्माद्बोधिरुपास्यताम् धर्मकथकोऽर्हन्निति भावना अर्हन्तः केवलालोकालोकितालोकलोककाः । यथार्थं धर्ममाख्यातुं, पटिष्ठा न पुनः परे वीतरागा हि सर्वत्र, परार्थकरणोद्यताः । न कुत्राप्यनृतं ब्रूयुस्ततस्तद्धर्मसत्यता क्षान्त्यादिभेदैर्धर्मं च, दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवाब्धौ न निमज्जति
।। १२० ॥
॥१२१ ॥
|| १२२ ॥
॥ १२३ ॥
।। १२४ ॥
।। १२५ ॥
૨૫
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२६ ॥
॥१२७ ॥
॥१२८ ।।
॥१२९ ।।
पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च। वचांसि चित्ररूपाणि, व्याकुर्वद्भिनिजेच्छया कुतीथिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? यच्च तत्समये क्वापि, दयासत्यादिपोषणम् । दृश्यते तद्वचोमात्रं, बुधैर्जेयं न तत्त्वतः यत्प्रोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः सम्प्राप्यते यत्परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यच्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्त्तिक्लान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधिः, जयत्येको धर्मः परमिह हितवातजनकः अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्मे, धीमान् दृढतरो भवेत् एकामप्यमलामिमासु सततं यो भावयेद्भावनां, भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् । यत्स्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादभ्यस्येल्लभते स सौख्यमतुलं किं तत्र कौतूहलम् ?
॥ १३०॥
॥ १३१ ॥
।। १३२ ।।
॥ १३३ ॥
૨૬s
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
पू.आ.श्री भावदेवसूरिविरचितश्रीपार्श्वनाथचरित्रान्तर्गत
॥धर्माराधन-शिक्षा । सर्वत्रौचित्यवतित्वमुपेक्षा परदूषणे । परेणात्ते गुणे दोषे, क्षमायां धर्मसंग्रहः
॥ १॥ औचित्याच्चक्षुषि न्यस्तं, श्रिये कज्जलमप्यहो। अनौचित्येन पादस्थं न कुण्डलमपीष्यते
॥ २॥ विमृश्याऽऽय-व्ययं धर्मकार्यं कुर्यात् तथा बुधः । निश्चय-व्यवहाराभ्यां, यथा बहुगुणं भवेत्
}॥३॥ केवलं व्यवहारोऽन्तं, नैति नद्योघगामिवत् । सदोत्सर्गोऽप्यगच्छेदाद्, ऋजुगामीव नो मतः यथैवाऽछिन्दता वृक्षं, गृह्यते तस्य तत् फलम् । व्यवहारमनुल्लङ्घच्य, ध्यातव्यो निश्चयस्तथा
॥ ५ ॥ निश्चयस्तत्त्वसारोऽपि, व्यवहारेण निर्वहेत् । सकलस्याऽपि देवस्य, रक्षा प्राहरिकैर्भवेत् निम्नोन्नतादिवैषम्यं, विदित्वा सर्ववस्तुषु । मध्याङ्कव्यवहारेण, सूत्रधारः प्रवर्तते
॥७॥ आत्मोत्कर्ष-पद्वेष-परे प्राय: कलौ जने । प्राप्य तत्त्वामृतं धीरः, कलि कृत्वा न हारयेत्
॥ ८॥ जिनेन निगृहीता ये, रागद्वेषादयो हठात् । तान् ये पुष्णन्त्यसौ, तेषां कथं नाथः प्रसीदति ? ॥ ९ ॥ अज्ञानाद् दृष्टिबन्धेन, पदबन्धेन गेहिनः । रुध्यन्ते ते पुनः शोच्या, ये रुद्धा बन्धनं विना ॥ १० ॥ दूरेऽस्तु परदोषस्याऽऽदानं स्वपरतापकम् । धत्ते तत्स्पर्शमात्रेऽपि, हृद् वाग् मालिन्यमुल्बणम्
૨૬૦
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२॥
॥ १३ ॥
॥ १४ ॥
।। १५ ॥
॥१६॥
॥ १७॥
सन्तो गुणप्रियास्तेन, परेणात्ते गुणे भृशम् । हृष्टाः, नीचास्तु दूयन्ते, येन ते दोषवत्सला: कृतप्रतिकृता वृद्धि: स्यात् सम्बन्धविरोधयोः । परोक्तं तेन नो धत्ते, योगी लाभनकोपमम् महतां दूषणोद्धारादुपकारी खलः खलु । मुधा निदायकं सस्यक्षेत्रे, को नाऽभिनन्दति ? अर्थमिच्छन्ति सन्तोऽपि, किन्त्वनौपाधिकत्वतः। स्वगुणख्यापनान्मध्याः, नीचास्तु परदूषणात् आस्तां स्वात्ताऽऽतपत्राभं, स्वगुणोच्चारणं स्वयम् । अन्येनाऽपि गुणे ह्यात्ते, साधुर्नम्रो हिया भवेत् दूषयित्वाऽन्यवस्तूनि, गुणारोपं स्ववस्तुनः । वणिग्धर्मेऽपि शौचात्मा, न कुर्यात् किं पुनर्यतिः उद्धर्तुं नैव शक्यन्ते, सर्वतो भुवि कण्टकाः । स्वयं तु शक्यते मोक्तुं, पादो निष्कण्टकक्षितौ रक्ता देह-यशो-धर्मे, पत्र पुष्प-फलप्रभे । तदा त्वचिरनित्यस्थे, स्वल्पधी-मध्यमो-त्तमाः चक्षुः-श्रवणवैकल्यात् पापानां मोहनिद्रया। दिवाऽपि रजनी साऽपि, धर्मिणां दिवसायते कलिकालकुवातेऽत्र, वाति यस्य विनश्यति । न सस्यं, शस्यते लोके, स एव पृथुभाग्यभूः रज:क्रीडापरे लोके, धूलिपर्वसमे कलौ। तद्वाक्यतिलकं मत्वा, रक्षत्यात्मानमात्मवित् सुषमत्वात् सुखोत्तारास्ततश्चापि कृतादयः । दुस्तरो विषमावतः, स्वल्पोऽपि हि कलिः पुनः
॥१८॥
॥ १९॥
॥ २० ॥
॥ २१ ॥
॥ २३ ॥
૨૮
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥२८॥
॥ २९ ॥
पुरुषार्थद्विषं ज्ञात्वा, प्रकृति स्वार्थतत्पराम् । धूर्तमैत्र्या ततः स्वार्थं, यः करोति स चेतनः अजीर्णं तपसः क्रोधो, ज्ञानाजीर्णमहंकृतिः । परतप्तिः क्रियाजीर्णं, जित्वा त्रीन् निर्वृतो भव सद्यः प्रीतिकरं लोके, वचो वाच्यं हितं मतम् । मूर्खः स्वमुखलालाभिरेव लूतेव बध्यते सामक: कायिको दोषः, प्रायोऽत्यर्थस्तु वाचिकः । यतः पश्चादवस्थायि, व्यापकं च वचो जने परार्थं व्यापयन् जीवो, खं कान्दविकायते। न तु स्थूलोपयोगोऽपि, यस्य कः स्यात् ततोऽधमः? तुच्छा देहस्य सौन्दर्याद्, रज्यन्ते मध्यमा गिराम् । चित्तस्य तूत्तमा जीवे, सुदुर्लभं पुनस्त्रयम् वीक्ष्य बाह्यान्नसंहर्षात्, खेदितव्यं जनार्जने । रज्येत् त्वन्तर्मुखीभूय, लक्ष्यं भित्त्वात्मपार्थिवः शमसर्वस्वमादाय, जितो मोहमहारिणा । धत्ते यस्तज्जयेऽमर्षं, स योग्यो मुक्तिसम्पद: यदि शत्रुजये वाञ्छा, तदात्मानं विनिर्जय । अयमात्मा जितो येन, तेन सर्वे द्विषो जिताः बहिर्मुक्तोऽप्यमुक्तोऽन्तर्बद्धपक्षीव वलिीतः । निस्तुषोऽपि तिलस्तापकरोऽन्तः स्नेहधारणात् एकत्र वसतां यस्य वाक्-काय-मनसां भवेत् । परस्परं पृथग्भावः कुतः तस्यात्मनः शिवम् ? एकान्ते मुखरोधेन, निर्लम्पटमतेः सतः । क्षणाद् मोहज्वरे क्षीणे, भोगो भूरितरो भवेत्
॥ ३० ॥
॥ ३१ ॥
. ॥ ३२ ॥
॥ ३४॥
॥ ३५ ॥
૨૬૯
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३६॥
॥ ३७॥
॥ ३८ ॥
॥४०॥
।। ४१ ।।
यदाऽरिष्टकुलादन्यं, स्वं विदित्वा तदुज्झति । तदा व्यक्तगुणो जीवः, श्लाघ्यः स्यात् परपुष्टवत् मध्येछाद्यगृहं बद्धभूमिकस्याऽतिभीर्यथा। प्रदीपेन तथा लोक-मध्ये साधोरपि स्फुटम् सदोषः पादधानीव प्रमादीवाऽङ्गरक्षकः । धर्मेऽशस्यमुनिर्बादं न ग्राह्यस्तेन तं त्यजेत् यतित्वं यः समादाय, विरुद्धं चेष्टते कुधीः । आमपात्रमिव न्यायध्वस्तं कस्तं न निन्दति ? पण्डितेन मनो लक्ष्ये, शिक्षणीयं मुहुर्मुहुः । शैक्षवद् वञ्चयित्वैनं, भवक्रीडारसं व्रजेत् घटी निरवधानस्य, गणकस्येव मज्जति । युज्यात् तेन मनो लक्ष्ये, धन्वीवाऽभ्यासत: शरम् धीर: सचेतनो मौनी, यो मार्गे यात्यसङ्गतः । बलिष्ठैरपि मोहाद्यैः, स शिवं यात्यगञ्जितः अज्ञानाज्जायते दुःखं, सज्ञानाच्च सुखं पुनः । अभ्यस्यं तत् तथा तेन, स्वात्मा ज्ञानमयो भवेत् अल्पज्ञानेन नो शान्तिं याति दृप्तात्मनां मनः । स्तोकवृष्ट्या यतस्तप्तभूमिरूष्मायतेतराम् बह्वासङ्गेन जीवस्याऽत्यासन्ना अपि पापिनः । ज्ञातास्तेन स्वयं यान्ति, दोषा हीता इव ध्रुवम् विज्ञातभवतत्त्वस्य, दु:खं शोकेऽपि नो भवेत् । तानं स्वर्णं विदित्वा यो, गृह्णीते तस्य क: क्लम: ? पङ्गुरूपं नृणां भाग्यं, व्यवसायोऽन्धसन्निभः । यथा सिद्धिस्तयोर्योगे, तथा ज्ञान-चरित्रयोः
॥ ४२ ॥
॥४३॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६॥
।। ४७ 11
0
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९॥
मैत्री-प्रमोद-कारुण्य-माध्यस्थाख्या महागुणाः । युक्तस्तैर्लभते मुक्ति, जीवोऽनन्तचतुष्टयम् मैत्री परहिते चिन्ता, परतिच्छेदधीः कृपा। मुदिता सद्गुणे तुष्टिाध्यस्थ्यं पाप्युपेक्षणम् क्षिप्तोऽपि लघुकर्माधः, स्यादुच्चैस्तुम्बवज्जले । अश्मवद् गुरुकर्मा तु, नीतोऽप्यूर्ध्वमधो व्रजेत् निर्माय स्वभवं चैत्यमादिमध्यान्तसुन्दरम् । निर्वाहकलशं कोऽप्यारोप्य, कीर्तिध्वजां नयेत्
॥ ५० ॥
॥५१॥
॥ १ ॥
पू.आ.श्रीसोमसूरिविरचितम्
॥आराधनाप्रकरणम् ॥ नमिउण भणइ एवं, भयवं समउच्चियं समाइससु। तत्तो वागरइ गुरु, पज्जंताराहणं एवं आलोअसु अइयारे, वयाइ उच्चरसु खमिसु जीवेसु । वोसिरिसु भाविअप्पा, अट्ठारस पावठाणाई चउसरण दुक्कड गरिहणं च, सुकडाणुमोयणं कुणसु। सुहभावणं अणसणं, पंच नमुक्कार सरणं च नाणम्मि दंसणम्मि य, चरणम्मि तवम्मि तहय वीरियम्मि। पंचविहे आयारे, अइआरालोयणं कुणसु काल विणयाई अट्ठ, प्पयार आयार विरहियं नाणं । जं किंचि मए पढियं, मिच्छा मि दुक्कडं तस्स नाणीण जं न दिण्णं, सइ सामथम्मि वत्थ असणाइ । जा विहिया य अवण्णा, मिच्छा मि दुक्कडं तस्स
॥३॥
।।४।
૨૧
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
॥८
॥
॥९॥
॥१०॥
॥ ११ ॥
॥१२॥
जे पंच भेअ नाणस्स, निंदणं जो इमस्स उवहासो। जो उ कओ उवधाओ, मिच्छा मि दुक्कडं तस्स नाणोवगरण भूयाणं, कवलिया फलिह पुत्थियाईणं । आसायणा कया जं, मिच्छा मि दुक्कडं तस्स जं सम्मत्तं निस्सं, कियाइ अट्ठविह गुण समाउत्तं । धरियं मए न सम्म, मिच्छा मि दुक्कडं तस्स जं न जणिया जिणाणं, जिण पडिमाणं च भावओ पूया। जं च अभत्ति विहिया, मिच्छा मि दुक्कडं तस्स जं विरईओ विणासो, चेईय दव्वस्स जं विणासंतो। अण्णे उविक्खिओ मे, मिच्छा मि दुक्कडं तस्स आसायणं कुणंतो, जं कहवि जिणिंद मंदिराइसु । सत्तीए न निसिद्धो, मिच्छा मि दुक्कडं तस्स जं पंचहिं समिइहिं, तीहिं गुत्तीहि संगयं सययं । परिपालियं न चरणं, मिच्छा मि दुक्कडं तस्स एगिदियाण जं कहवि, पुढवि जल जलण मारुय तरूणं । जीवाण वहो विहिओ, मिच्छा मि दुक्कडं तस्स किमि संख सुत्ति पुयर, जलोय गंडोल अलसप्पमुहा। बेइंदिया हया जं, मिच्छा मि दुक्कडं तस्स गद्दह कुंथु जुआ, मंकुण मंकोड कीडियाईया। तेइंदिया हया जं, मिच्छा मि दुक्कडं तस्स करोलिय कुत्तिय विच्छू, मच्छिया सलहच्छप्पय पमुहा । चउरिदिया हया जं, मिच्छा मि दुक्कडं तस्स जलयर थलयर खयरा, आउट्टि प्पमाय दप्प कप्पेसुं। पंचिंदिया हया जं, मिच्छा मि दुक्कडं तस्स
॥ १३ ॥
॥१४॥
॥ १५ ॥
॥ १६॥
॥ १७॥
॥१८॥
૨૦૨
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
।। २३ ॥
॥ २४ ॥
जं कोह लोह भय हास, परवसेणं मए विमूढेणं । भासियमसच्च वयणं, तं निदे तं च गरिहामि जं कवडवावडेण, मए परं वंचिउण थोवं पि। गहियं धणं अदिण्णं, तं निंदे तं च गरिहामि दिव्वं व मणुस्सं वा, तेरिच्छं वा सराग हियएणं । जं मेहुण मायरियं, तं निदे तं च गरिहामि जं धणधण्णसुवण्ण, पमुहम्मि परिग्गहे नवविहे वि। विहिओ ममत्तभावो, तं निंदे तं च गरिहामि जं राईभोयणविरमणाई, नियमेसु विविहरूवेसु । खलियं मह संजायं, तं निदे तं च गरिहामि बाहिरमभिंतरयं, तवं दुवालसविहं जिणुद्दिटुं। जं सत्तीए न कयं, तं निदे तं च गरिहामि जोगेसु मुक्खपहसाहगेसु, जं वीरियं न य पउत्तं । मणवयकाइएहि, तं निंदे तं च गरिहामि पाणाइवायविरमणं, पमुहाई तुमं दुवालसवयाई । सम्मं परिभावंतो, भणसु जहा गहिअभंगाई खामेसु सव्वसत्ते, खमेसु तेसिं तुमं विगयकोवो । परिहरिअ पुव्ववेरो, सव्वे मित्तित्ति चिंतेसु पाणाइवाय मलियं, चोरिक्कं मेहुणं दविणमुच्छं। कोहं माणं मायं, लोभं पिज्जं तहा दोसं कलहं अब्भक्खाणं, पेसुन्नं रइअरइ समाउत्तं । परपरिवायं माया, मोसं मिच्छत्तसल्लं च वोसरिसु इमाई, मुक्खमग्गसंसग्गविग्घभूयाई । दुग्गइ निबंधणाई, अट्ठारसपावठाणाई
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
।। २९ ॥
॥ ३० ॥
२७३
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥३४॥
॥ ३५॥
|| ३६ ॥
चउत्तीसअइसयजुआ, अट्ठमहापाडिहेरपडिपुण्णा । सुरविहियसमवसरणा, अरिहंता मज्झ ते सरणं चउविहकसायचत्ता, चउवयणाचउपयारधम्मकहा। चउगइदुह निद्दलणा, अरिहंता मज्झ ते सरणं जे अट्टकम्ममुक्का, वरकेवलनाणमुणियपरमत्था । अट्ठमयठाण रहिया, अरिहंता मज्झ ते सरणं भवखित्ते अरुहंता, भावारिप्पहणणेण अरिहंता । जे तिजगपूअणिज्जा, अरिहंता मज्झ ते सरणं । तरिऊण भव समुदं, रउदं दुहलहरिलक्खदुल्लंघं । जे सिद्धि सुहं पत्ता, ते सिद्धा इंतु मे सरणं जे भंजिऊण तवमुग्गरेणं, निबिडाई कम्मनियडाई । संपत्ता मुक्खसुहं, ते सिद्धा हुंतु मे सरणं झाणाणलजोगेणं, जाण निवसयलकम्ममलो। कणगं व जाण अप्पा, ते सिद्धा इंतु मे सरणं जाण न जम्मो न जरा, न वाहिणो न मरणं न वा बाहा । न य कोहाइ कसाया, ते सिद्धा हुंतु मे सरणं काउं महुअर वित्ति, जे बायालीसदोसपरिसुद्धं । भुंजंति भत्तपाणं, ते मुणिणो हुंतु मे सरणं । पंचिदियदमणपरा, निज्जिय कंदप्पदप्पसरपसरा । धारंति बंभचेरं, ते मुणीणो हुतु मे सरणं जे पंचसमिइसमिया, पंचमहव्वय - भरुव्वहणवसहा। पंचमगइअणुरत्ता, ते मुणिणो हुंतु मे सरणं जे चत्तसयलसंगा, सममणितिणमित्तसत्तुणो धीरा । साहंति मुक्खमग्गं, ते मुणिणो हुंतु मे सरणं
॥ ३७॥
॥ ३८॥
॥ ३९ ॥
॥ ४० ॥
॥४१॥
॥ ४२ ॥
૧૪
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जो केवलनाणदिवायरेहि, तित्थंकरहिं पण्णत्तो । सव्वजगज्जीवहियओ, सो धम्मो होउ मे सरणं ॥४३॥ कल्लाणकोडिजणणी, जत्थ अण्णत्थ – प्पबंधाइ निद्दलणी। वण्णिज्जइ जीवदया, सो धम्मो होउ मे सरणं
॥ ४४ ॥ जो पावभरुकंतं, जीवं भीमम्मि कुगइकुवम्मि। धारेई निवडमाणं, सो धम्मो होउ मे सरणं
॥ ४५ ॥ सग्गापवग्गपुरमग्गलग्गलोआण सत्थवाहो जो । भव - अडविलंघणखमो, सो धम्मो होउ मे सरणं ॥४६॥ एवं चउण्हं सरणं पवण्णो, निविण्णचित्तो भवचारगाओ। जं दुक्कडं किं पि समक्खमेसि, निंदामि सव्वं पि अहं तमिण्हेिं ॥ ४७ ॥ जं इत्थ मिच्छत्तविमोहिएणं, मए भमंतेणं कयं कुतित्थं । मणेण वायाइ कलेवरेणं, निंदामि सव्वं पि अहं तमिण्हेिं ॥४८॥ पच्छाइओ जं जिणधम्ममग्गो, मए कुमग्गो पयडीकओ जं। जाओ अहं जं परपावहेऊ, निंदामि सव्वं पि अहं तमिण्डिं ॥ ४९ ।। जंताणि जं जंतु दुहावहाइं, हलुक्खलाइणि मए कयाई । जं पोसियं पाव कुडुंबयं तं, निंदामि सव्वं पि अहं तमिण्डिं।। ५० ॥ जिणभवणबिंबपुत्थय, संघसरुवाइ सत्तखित्ताई। जं ववियं धणबीयं, तमहं अणुमोअए सुकयं ॥५१॥ जं सुद्धनाणदंसणचरणाई भवण्णवप्पवहणाई । सम्ममणुपालियाइ, तमहं अणुमोयए सुकयं ।। ५२ ॥ जिणसिद्धसुरिउवज्झायसाहुसाहम्मियप्पवयणेसु । जं विहिओ बहुमाणो, तमहं अणुमोअए सुकयं ॥ ५३॥ सामाईयचउवीसत्थयाइ, आवस्सयम्मि छभेएण। जं उज्जमियं सम्मं, तमहं अणुमोअए सुकयं
॥ ५४ ॥
૨૦૫
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५५॥
।। ५६॥
।। ५७॥
॥५८॥
॥ ५९ ।।
॥६०॥
पुवकयपुण्णपावाण, सुक्खदुक्खाण कारणं लोए। न य अण्णो कोवि जणो, ईय मुणिय कुणसु सुहभावं पुब्विं दुचिण्णाणं, कम्माण वेइअण जं मुक्खो । न पुणो अवेइआणं, इय मुणिय कुणसु सुहभावं जं तुमए नरए नारएणं, दुक्खं तितिक्खियं तिक्खं । तत्तो कित्तिय मित्तं, इय मुणिय कुणसु सुहभावं जेण विणा चारित्तं, सुयं तवं दाणसीलमवि सव्वं । कासकुसुमं व विहलं, इय मुणिय कुणसु सुहभावं जं भुंजिऊण बहुहा, सुरसेलसमुहपव्वएहितो। तित्ती तए न पत्ता, तं चयसु चउव्विहाहारं जो सुलहो जीवाणं, सुरनरतिरिनरयगइचउक्केसु । मुणिय दुल्लहं विरयं, तं चयसु चउव्विहाहारं छज्जीवनिकायवहे, अकयम्मि कहं पि जो न संभवइ । भवभमणदुहाहारं, तं चयसु चउव्विहाहारं चत्तम्मि जम्मि जीवाणं, होइ करयलगयं सुरिंदत्तं । सिद्धिसुहं पिय सुलहं, तं चयसु चउव्विहाहारं नाणाविह पावपरायणो वि, जं पाविऊण अवसाणे । जीवो लहइ सुरत्तं, तं सरसु मणे नमुक्कारं सुलहाओ रमणीओ, सुलहं रज्जं सुरत्तणं सुलहं । इक्कुच्चिय जो दुल्लहो, तं सरसु मणे नमुक्कारं । जेण सहाएण गयाण, परभवे संभवंति भवियाणं । मणवंछियसुक्खाइं तं सरसु मणे नमुक्कारं लद्धम्मि जम्मि जीवाणं, जायइ गोपयं व भवजलही। सिवसुहसच्चंकार, तं सरसु मणे नमुक्कारं
॥६१ ॥
।। ६२ ।।
।। ६३ ॥
॥६४ ॥
॥६५॥
॥६६॥
૨૦૬
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
॥ ६८॥
एवं गुरुवइटुं पज्जंताराहणं निसुणिऊणं । वोसिट्ठ सव्वपावो, तहेव आसेवए एसो पंचपरमिट्ठिसमरणपरायणो पाविऊण पंचत्तं । पत्तो पंचमकप्पम्मि, रायसीहो सुरिंदत्तं तप्पत्ती रयणवइ, तहेव आराहिउण तक्कप्पे । सामाणियत्तं पत्ता, तओ चुआ निव्वइस्संति सिरि सोमसूरिरईयं, पज्जंताराहणं पसमजणणं । जे अणुसरंति सम्मं, लहंति ते सासयं सोक्खं
॥ ६९ ॥
।। ७० ॥
॥ १ ॥
पू. श्री सिद्धसेनाचार्यविरचितम् ॥ नमस्कारमाहात्म्यम् ॥
प्रथमः प्रकाशः । नमोऽस्तु गुवे कल्प-तरवे जगतामपि। वृषभस्वामिने मुक्ति-मृगनेत्रैककामिने तपोज्ञानधनेशाय, महेन्द्रप्रणतांहूये । सिद्धसेनाधिनाथाय, श्रीशान्तिस्वामिने नमः नमोऽस्तु श्रीसुव्रताया-ऽनन्तायाऽरिष्टनेमिने । श्रीमत्पार्धाय वीराय, सर्वार्हद्भ्यो नमो नमः देव्योऽच्छुप्ताऽम्बिकाब्राह्मी-पद्मावत्यङ्गिरादयः । मातरो मे प्रयच्छन्तु, पुरुषार्थपरम्पराम् जीयात् पुण्याङ्गजननी, पालनी शोधनी च मे। हंसविश्रामकमल-श्री: सदेष्टनमस्कृतिः
॥ २॥
॥३
॥
॥
४
॥
२००
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६॥
॥
७
॥
||८
॥
॥ ९
॥
॥१०॥
॥ ११ ॥
कटुकोऽप्येष संसारो, जन्मसंस्थितिदानतः । मान्यो मे यन्मया लेभे, जिनाज्ञाऽस्यैव संश्रयात् भवतु नमोऽर्हत्सिद्धा-चार्योपाध्यायसर्वसाधुभ्यः । श्रीजिनशासनमनुज-क्षेत्रान्तःपञ्चमेरुभ्यः ये नमो अरिहन्ताणं, नमो सिद्धाणमित्यथ । नमो आयरियाणं चो-वज्झायाणं नमोऽग्रगम् नमो लोए सव्वसाहू-णमेवं पदपञ्चकम् । स्मरन्ति भावतो भव्याः, कुतस्तेषां भवभ्रम: ? वर्णाः सन्तु श्रिये पञ्च-परमेष्ठिनमस्कृतेः । पञ्चत्रिंशज्जिनवचो-ऽतिशया इव रूपिणः तेषामनाद्यनन्तानां, श्लोकैस्त्रैलोक्यपावनैः ।। वितनोत्यात्मनः शुद्धि, सिद्धसेनसरस्वती नरनाथा वशे तेषां, नतास्तेभ्य: सुरेश्वराः । न ते बिभ्यति नागेभ्यो, येऽर्हन्तं शरणं श्रिताः मोहस्तं प्रति न द्रोही, मोदते स निरन्तरम् । मोक्षं गमी सोऽचिरेण, भव्यो योऽर्हन्तमर्हति अर्हन्ति यं केवलिन:, प्रादक्षिण्येन कर्मणा । अनन्तगुणरूपस्य, माहात्म्यं तस्य वेद कः ? रिपवो रागरोषाद्याः, जिनेनैकेन ते हताः । लोकेशकेशवेशाद्याः, निबिडं यैविडम्बिताः हंसवत् श्लिष्टयोः क्षीर-नीरयोर्जीवकर्मणोः । विवेचनं यः कुरुते, स एको भगवान् जिनः 'स्मृ'-'ध्यै' प्रभृतियुग्धातु-वर्णवत् सहजस्थितिः । कर्मात्मश्लेषो ह्यन्येषां, दुर्लक्ष्यो महतामपि
॥ १२ ॥
॥ १४॥
।। १५ ।।
।। १६॥
।। १७॥
૨૦૮
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
हन्तात्मकर्मणो/जा-ऽङ्कुरवत् कुक्कुटाण्डवत् । मिथः संहतयोः पूर्वा-पर्यं नास्त्येव सर्वथा तायिनः कर्मपाशेभ्यः, तारका मज्जतां भवे। तात्त्विकानामधीशा ये, तान् जिनान् प्रणिध्महे 'णं'-कारोऽयं दिशत्येवं, त्रिरेखः शून्यचूलिकः । तत्त्वत्रयपवित्रात्मा, लभते पदमव्ययम् सशिरस्त्रिसरलरेखं, खचूलमित्यक्षरं सदा ब्रूते । भवति त्रिशुद्धिसरलः, त्रिभुवनमुकुटस्त्रिकालेऽपि सप्तक्षेत्रीव सफला, सप्तक्षेत्रीव शाश्वती। सप्ताक्षरीयं प्रथमा, सप्त हन्तु भयानि मे
द्वितीयः प्रकाशः। न जातिर्न मृतिस्तत्र, न भयं न पराभवः । न जातु क्लेशलेशोऽपि, यत्र सिद्धाः प्रतिष्ठिताः मोचास्तम्भ इवासारः, संसार: क्वैष सर्वथा । क्व च लोकाग्रगं लोके, सारत्वात्सिद्धवैभवम् ? सितधर्माः सितलेश्याः, सितध्याना: सिताश्रयाः । सितश्लोकाश्च ये लोके, सिद्धास्ते सन्तु सिद्धये सतां स्वर्मोक्षयोर्दाने, धाने दुर्गतिपाततः । मन्येऽहं युगपच्छक्ति, सिद्धानां द्धेतिवर्णतः 'द्धा'वर्णे सिद्धशब्देऽत्र, संयोगो वर्णयोर्दधोः । सकर्णोऽयं सकर्णानां, फलं वक्तीव योगजम् परस्परं कोऽपि योगः, क्रियाज्ञानविशेषयोः । स्त्रीपुंसयोरिवानन्दं, प्रसूते परमात्मजम्
॥१॥
॥ २
॥
॥३॥
॥४
॥
૨૧૯
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८
॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२॥
भाग्यं पङ्कपमं पुंसां, व्यवसायोऽन्धसन्निभः । यथा सिद्धिस्तयोर्योगे, तथा ज्ञानचरित्रयोः खड्गखेटकवद् ज्ञान-चारित्रद्वितयं वहन् । वीरो दर्शनसन्नाहः, कले: पारं प्रयाति वै नयतोऽभीप्सितं स्थानं, प्राणिनं सत्तप:शमौ । समं निश्चलविस्तारौ, पक्षाविव विहङ्गमम् युक्तौ धूर्याविवोत्सर्गा-पवादौ वृषभावुभौ । शीलाङ्गरथमारूढं, क्षणात् प्रापयतः शिवम् निश्चयव्यवहारौ द्वौ, सूर्याचन्द्रमसाविव। इहामुत्र दिवारात्रौ, सदोद्योताय जाग्रतः अन्तस्तत्त्वं मनःशुद्धिः, बहिस्तत्त्वं च संयमः । कैवल्यं द्वयसंयोगे, तस्माद् द्वितयभाग् भव नैकचको रथो याति, नैकपक्षो विहङ्गमः । नैवमेकान्तमार्गस्थो, नरो निर्वाणमृच्छति दशकान्तनवास्तित्व-न्यायादेकान्तमप्यहो । अनेकान्तसमुद्रेऽस्ति, प्रलीनं सिन्धुपूरवत् एकान्ते तु न लीयन्ते, तुच्छेऽनेकान्तसम्पदः । न दद्धिगृहे मान्ति, सार्वभौमसमृद्धयः एकान्ताभासो यः क्वापि, सोऽनेकान्तप्रसत्तिजः । वर्तितैलादिसामग्री-जन्मानं पश्य दीपकम् सत्त्वासत्त्वनित्यानित्य-धर्माधर्मादयो गुणाः । एवं द्वये द्वये श्लिष्टाः, सतां सिद्धिप्रदर्शिनः तदेकान्तग्रहावेश-मष्टधीगुणमन्त्रतः । मुक्त्वा यतध्वं तत्त्वाय, सिद्धये यदि कामना
॥ १३ ॥
॥१४॥
॥ १५ ॥
॥ १६॥
॥ १७ ॥
॥ १८ ॥
૨૮૦
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
।। २१ ॥
॥
१
॥
॥ २॥
'णं'-कारोऽत्र दिशत्येवं, त्रिरेख: शून्यमालितः । रत्नत्रयमयो ह्यात्मा, याति शून्यस्वभावताम् शुभाशुभैः परिक्षीणैः, कर्मभिः केवलस्य या। चिद्रूपतात्मनः सिद्धौ, सा हि शून्यस्वभावता पञ्चविग्रहसंहन्त्री, पञ्चमीगतिदर्शिनी । रक्ष्यात् पञ्चाक्षरीयं वः, पञ्चत्वादिप्रपञ्चत:
तृतीयः प्रकाशः। न तमो न रजस्तेषु, न च सत्त्वं बहिर्मुखम् । न मनोवाग्वपु:कष्टं, यैराचार्यांहूयः श्रिताः मोहपाशैर्महच्चित्रं, मोटितानपि जन्मिनः । मोचयत्येव भगवान्, आचार्यः केशिदेववत् आचारा यत्र रुचिराः, आगमाः शिवसङ्गमाः । आयोपाया गतापायाः, आचार्यं तं विदुर्बुधाः यथास्थितार्थप्रथको, यतमानो यमादिषु । यजमानः स्वात्मयज्ञं, यतीन्द्रो मे सदा गतिः रिपौ मित्रे सुखे दुःखे, रिष्टे शिष्टे शिवे भवे । रिक्थे नैःस्व्ये समः सम्यक्, स्वामी संयमिनां मतः या काचिदनघा सिद्धिः, या काचिद् लब्धिरुज्ज्वला । वृणुते सा स्वयं सूरिं, भ्रमरीव सरोरुहम् 'ण'-कारोऽत्र दिशत्येवं, त्रिरेखो व्योमचूलिकः । त्रिवर्गसमतायुक्ताः, स्युः शिरोमणयः सताम् धर्मार्थकामा यदि वा, मित्रोदासीनशत्रवः । यद्वा रागद्वेषमोहाः, त्रिवर्गः समुदाहृतः
॥३॥
॥
४
॥
॥७॥
॥ ८॥
૨૮૧
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्ततत्त्वाम्बुजवनी - सप्तसप्तिविभानिभा । सप्ताक्षरी तृतीयेयं, सप्तावनितमो ह्रियात् चतुर्थः प्रकाशः । न खण्ड्यते कुपाखण्डैः, न त्रिदण्ड्या विडम्ब्यते । न दण्ड्यते चण्डिमाद्यैः, उपाध्यायं श्रयन् सुधीः मोमा श्रीही धृतिब्रायो, मोच्चलन्तु तदङ्गतः । उपास्ते य उपाध्यायं, सिद्धादेशो महानिति उदयो मूर्तिमान् सम्यग् - दृष्टीनामुत्सवो धियाम् । उत्तमानां य उत्साहः, उपाध्यायः स उच्यते वचो वपुर्वयो वक्षो, वर्जितं वधवार्त्तया । वशगं वेदविद्यानां, उपाध्यायमहेशितुः
ज्झाकारो वाचक श्लोक - भम्भाया व्यानशे दिशः । अनित्यैकान्तदृग्नित्यै-कान्तदृग्जयजन्मनः
या सप्तनयवैदग्घी, या परागमचातुरी । या द्वादशाङ्गी - सूत्रासिः, सोपाध्यायादृते कुत: ? 'णं' - कारोऽत्र दिशत्येवं, त्रिरेखोऽम्बरशेखरः । विनयश्रुतशीलाद्याः, महानन्दाय जाग्रति सप्तरज्जूर्ध्वलोकाऽध्वो- द्योतदीपमहोज्ज्वला । सप्ताक्षरी चतुर्थी मे, हियाद् व्यसनसप्तकम्
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमः प्रकाशः
न व्याधिर्न च दौविध्यं न वियोगः प्रियैः समम् । न दुर्भगत्वं नोद्वेगः, साधूपास्तिकृतां नृणाम् न चतुर्द्धा दुःखतमो, नराणामान्ध्यहेतवे । साधुध्यानाऽमृतरसा ऽञ्जनलिप्तमनोदृशाम्
૨૨
For Private And Personal Use Only
॥ ९ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11
॥५॥
॥ ६ ॥
|| 19 11
112 11
॥ १ ॥
॥ २ ॥
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मोक्तारः सर्वसङ्गानां, मोष्या नाऽऽन्तरवैरिणाम् । मोदन्ते मुनयः कामं, मोक्षलक्ष्मीकटाक्षिताः लोभद्रुमनदीवेगाः, लोकोत्तरचरित्रिणः । लोकोत्तमास्तृतीयास्ते, लोपं तन्वन्तु पाप्मनाम् एकान्ते रमते स्वैरं, मृगेण मनसा समम् । मूलोत्तरगुणग्रामा - ऽऽरामेषु भगवान् मुनिः एकत्वं यदिदं साधौ, संविग्ने श्रुतपारगे । तत्साक्षाद् दक्षिणावर्त्ते, शङ्खे सिद्धसरिज्जलम् एको न क्रोधविधुरो, नैको मानं तनोति वा । एको न दम्भसंरम्भी, तृष्णा मुष्णाति नैककम् एकत्वतत्त्वनिर्व्यूढ सत्त्वा राजर्षिकुञ्जराः । ययुः प्रत्येकबुद्धाः श्री-नमिप्रभृतयः शिवम् सर्वथा ज्ञाततत्त्वानां सदा संविग्नचेतसाम् । सतामेकाकिता सम्यक्, समतामृतसारणिः व्ववदेदयुगीनौ तु द्वौ द्वौ सङ्घाटकस्थितौ । स्वार्थसंसाधकौ स्यातां व्रतिनौ वशिनौ यदि
ܚܢܝܩ
www.kobatirth.org
,
व्वसंज्ञयेत्यवतर्क्स-मैतिह्यं यद् द्वयोर्द्वयोः । वचोवक्षोवपुर्वृत्त्या, वशिनोर्व्रतिनोः शिवम् निःशङ्कमैक्यं जनयोः, वशित्वादुभयोरपि । एकस्यापि सहस्रत्वं, दुरन्तमवशात्मनः नेत्रवत्समसङ्कोच - विस्तारस्वप्नजागरौ । द्वौ दर्शनाय कल्पेते, नैकः सम्पूर्णकृत्यकृत् एको विडम्बनापात्रं, एकः स्वार्थाय न क्षमः | एकस्य नहि विश्वासो, लोके लोकोत्तरेऽपि वा
२८३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
|| 3 ||
॥ ४ ॥
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५ ॥
॥१६॥
॥१७॥
॥१८॥
॥ १९ ॥
॥ २०॥
भावनाध्याननिर्णीत-तत्त्वलीनान्तरात्मनः । ऐक्यं न लक्षमध्येऽपि, निर्ममस्य विनश्यति साम्यामृतोर्मितृप्तानां, सारासारविवेचिनाम् । साधूनां भावशुद्धानां, स्वार्थेऽपि क्वाऽथवा क्षतिः ? मनःस्थैर्यान्निश्चलानां, वृक्षादिवदकर्मणाम् । वृन्दमृषीणामेकत्र, भावनावल्लिमण्डपः मनसा कर्मणा वाचा, चित्रालिखितसैन्यवत् । मुनीनां निर्विकाराणां, बहुत्वेऽप्यरतिः कुतः ? निर्जीवेष्विव चैतन्यं, साहसं कातरेष्विव । बहुष्वपि मुनीन्द्रेषु, कलहो न मनागपि पञ्चषैरपि यो ग्लानि, मुग्धधीर्गणयिष्यति । एकत्राऽनन्तसिद्धेभ्यः, स कथं स्पृहयिष्यति ? रागाद्यपायविषमे, सन्मार्गे चरतां सताम् । रत्नत्रयजुषामैक्यं, कुशलाय न जायते नैकस्य सुकृतोल्लासो, नैकस्यार्थोऽपि तादृशः । नैकस्य कामसम्प्राप्तिः नैको मोक्षाय कल्पते श्लेष्मणे शर्करादानं, सज्वरे स्निग्धभोजनम् । एकाकित्वमगीतार्थे, यतावञ्चति नौचितीम् एकश्चौरायते प्राय:, शङ्कयते धूर्तवद् द्वयम् । त्रयो रक्षन्ति विश्वासं, वृन्दं नरवरायते जिनप्रत्येकबुद्धादि-दृष्टान्तानकतां श्रयेत् । न चर्मचक्षुषां युक्तं, स्पर्द्धितुं ज्ञानदृष्टिभिः चातुर्गतिकसंसारे, भ्राम्यतां सर्वजन्मिनाम् । पुण्यपापसहायत्वात्, नैकत्वं घटतेऽथवा
॥ २१ ॥
॥ २२॥
।॥ २३॥
॥२४॥
॥ २५ ॥
॥ २६ ॥
૨૮૪
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संज्ञाकुलेश्याविकथाः, चर्चिका इव चापलम् । यस्याऽन्तर्धाम कुर्वन्ति, स एकाकी कथं भवेत् ?
शाकिनीवदविरति - संज्ञा नाट्यप्रिया सदा । ग्रासाय यतते यस्य, स एकाकी कथं भवेत् ? पञ्चाग्निवदसन्तुष्टं, यस्येन्द्रियकुटुम्बकम् । देहं दहत्यसन्देहं स एकाकी कथं भवेत् ? दायादा इव दुर्दान्ताः, कषायाः क्षणमप्यहो । यद्विग्रहं न मुञ्चन्ति कथं तस्यैकतासुखम् ? स्वमनोवाक्तनूत्थाना:, कुव्यापाराः कुपुत्रवत् । भ्रंशाय यस्य यस्यन्ति, कथं तस्यैकतासुखम् ? यस्य प्रमादमिथ्यात्व - रागाद्याश्छलवीक्षिणः । कुप्रातिवेश्मिकायन्ते, कथं तस्यैकतासुखम् ? य एभिरुज्झितः सम्यक्, सजनेऽपि स एककः । जनाऽऽपूर्णेऽपि नगरे, यथा वैदेशिकः पुमान् एभिस्तु सहितो योगी, मुधैकाकित्वमश्नुते । aण्ठः शठश्चरचौर, किमु भ्राम्यति नैककः ? क्षीरं क्षीरं नीरं नीरं, दीपो दीपं सुधा सुधाम् । यथा सङ्गत्य(यं) लभते, तथैकत्वं मुनिर्मुनिम् पुण्यपापक्षयान्मुक्ते, केवले परमात्मनि । अनाहारतया नित्यं सत्यमैक्यं प्रतिष्ठितम् यद्वा श्रुतेऽत्र नाऽनुज्ञा, निषेधो वाऽस्ति सर्वथा । सम्यगायव्ययौ ज्ञात्वा यतन्ते यतिसत्तमाः
,
हूयते न दीयते न, न तप्यते न जप्यते । निष्क्रियैः साधुभिरहो, साध्यते परमं पदम्
Acharya Shri Kailassagarsuri Gyanmandir
૨૦૫
For Private And Personal Use Only
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
।। ३७ ।।
|| 32 ||
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हूहूगीतैरपि सुधा - रसैर्मन्दारसौरभैः । दिव्यतल्पसुखस्पशैः, सुरीरूपैर्न ये हताः
तत् किं ते तवो यद्वा, शिशवो यदि वा मृगाः । न ते न ते न ते किन्तु, मुनयस्ते निरञ्जनाः 'णं' कारोऽयं भणत्येवं, त्रिरेखो बिन्दुशेखरः । गुप्तित्रये लब्धरेखाः, सद्वृत्ताः स्युर्महर्षयः नवभेदजीवरक्षा-सुधाकुण्डसमाकृतिः । दत्तां नवाक्षरीयं में, धर्मे भावं नवं नवम् षष्ठः प्रकाशः ।
एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां मुख्यं भवति मङ्गलम् समितिप्रयतः सम्यग्, गुप्तित्रयपवित्रितः । अमुं पञ्चनमस्कारं, यः स्मरत्युपवैणवम् शत्रुर्मित्रायते चित्रं, विषमप्यमृतायते । अशरण्याऽप्यरण्यानी, तस्य वासगृहायते
ग्रहाः सानुग्रहास्तस्य, तस्कराश्च यशस्कराः । समस्तं दुर्निमित्ताद्यं, अपि स्वस्तिफलेग्रहि न मन्त्रतन्त्रयन्त्राद्याः, तं प्रति प्रभविष्णवः । सर्वापि शाकिनी द्रोह - जननी जननीव न व्यालास्तस्य मृणालन्ति, गुञ्जापुञ्जन्ति वह्नयः । मृगेन्द्रा मृगधूर्त्तन्ति, मृगन्ति च मतङ्गजाः तस्य रक्षोऽपि रक्षायै, भूतवर्गोऽपि भूतये । प्रेतोऽपि प्रीतये प्रायः, चेटत्वायैव चेटकः
૨૦૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ १ ॥
॥ २ ॥
|| 3 ||
118 11
114 11
॥ ६ ॥
119 11
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८॥
॥९॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
धनाय तस्य प्रधनं, रोगो भोगाय जायते। विपत्तिरपि सम्पत्त्यै, सर्वं दुःखं सुखायते बन्धनैर्मुच्यते सर्वैः, सप॑श्चन्दनवज्जनः । श्रुत्वा धीर ध्वनि पञ्च-नमस्कारगरुत्मतः जलस्थलश्मशानाद्रि-दुर्गेष्वन्येष्वपि ध्रुवम् । नमस्कारैकचित्तानां, अपायाः प्रोत्सवा इव पुण्यानुबन्धिपुण्यो यः, परमेष्ठिनमस्कृतिम् । यथाविधि ध्यायति सः, स्यान तिर्यग् न नारक: चक्रिविष्णुप्रतिविष्णु-बलाद्यैश्वर्यसम्पदः । नमस्कारप्रभावाब्धेः, तटमुक्तादिसन्निभा: वश्यविद्वेषणक्षोभ-स्तम्भमोहादिकर्मसु । यथाविधि प्रयुक्तोऽयं, मन्त्रः सिद्धि प्रयच्छति उच्छेदं परविद्यानां, निमेषार्धात् करोत्यसौ। क्षुद्रात्मनां परावृत्ति-वेधं च विधिना स्मृतः भूर्भुवःस्वस्त्रयीरङ्गे, यः कोप्यतिशयः किल । द्रव्यक्षेत्रकालभावा-ऽपेक्षया चित्रकारकः क्वचित्कथञ्चित्कस्यापि, श्रूयते दृश्यतेऽङ्गिनः । स सर्वोऽपि नमस्काराऽऽराधमाहात्म्यसम्भवः तिर्यग्लोके चन्द्रमुख्याः, पाताले चमरादयः । सौधर्मादिषु शकाद्याः, तदग्रेऽपि च ये सुराः तेषां सर्वाः श्रियः पञ्च-परमेष्ठिमरुत्तरोः । अकुरा वा पल्लवा वा, कलिका वा सुमानि वा ते गतास्ते गमिष्यन्ति, ते गच्छन्ति परम्पदम् । आरूढा निरपायं ये, नमस्कारमहारथम्
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८॥
૨૮ળ,
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
यदि तावदसौ मन्त्रः, शिवं दत्ते सुदुर्लभम् । ततस्तदनुषङ्गोत्थे, गणना का फलान्तरे ? जपन्ति ये नमस्कार-लक्षं पूर्णं त्रिशुद्धितः । जिनसंघपूजिभिस्तैः, तीर्थकृत्कर्म बध्यते किं तपः श्रुतचारित्रैः, चिरमाचरितैरपि । सखे ! यदि नमस्कारे, मनो लेलीयते न ते?
॥२२॥ योऽसंख्यदुःखक्षयकारणस्मृतिः, य ऐहिकामुष्मिकसौख्यकामधुक् । यो दुष्षमायामपि कल्पपादपो, मन्त्राधिराजः स कथं न जप्यते ? २३ न यद् दीपेन सूर्येण चन्द्रेणाप्यपरेण वा। तमस्तदपि निर्नाम, स्यान्नमस्कारतेजसा
॥२४॥ कृष्णशाम्बादिवद् भाव-नमस्कारपरो भव। मा वीर-पालक-न्यायात्, मुधाऽऽत्मानं विडम्बय ॥ २५ ॥ यथा नक्षत्रमालायां, स्वामी पीयूषदीधितिः । तथा भावनमस्कारः, सर्वस्यां पुण्यसंहतौ
॥ २६ ॥ जीवेनाकृतकृत्यानि, विना भावनमस्कृतिम् । गृहीतानि विमुक्तानि, द्रव्यलिङ्गान्यनन्तशः
॥ २७ ॥ अष्टावष्टौ शतान्यष्ट, सहस्राण्यष्ट कोटयः । विधिध्याता नमस्काराः, सिद्धयेऽन्तर्भवत्रयम् ।। २८ ॥ धर्मबान्धव ! निश्छद्म-पुनरुक्तं त्वमर्थ्यसे । संसारार्णवबोहित्थे, माऽत्र मन्त्रे श्लथो भव
।। २९ ॥ अवश्यं यदसौ भाव-नमस्कारः परं महः । स्वर्गापवर्गसन्मार्गो, दुर्गतिप्रलयानिल:
॥ ३० ॥ शिवतातिः सदा सम्यक्, पठितो गुणितः श्रुतः । समनुप्रेक्षितो भव्यैः, विशिष्याराधनाक्षणे
॥ ३१ ॥
૨૮૮
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३७॥
प्रदीप्ते भवने यद्वत्, शेषं मुक्त्वा गृही सुधीः । गृह्णात्येकं महारत्नं, आपनिस्तारणक्षमम् आकालिक-रणोत्पाते, यथा कोऽपि महाभटः । अमोघमस्त्रमादत्ते, सारं दम्भोलिदण्डवत् एवं नाशक्षणे सर्व-श्रुतस्कन्धस्य चिन्तने । प्रायेण न क्षमो जीवः, तस्मात्तद्गतमानस: द्वादशाङ्गोपनिषदं, परमेष्ठिनमस्कृतिम् । धीरधीः सल्लसल्लेश्यः, कोऽपि स्मरति सात्त्विक: समुद्रादिव पीयूषं, चन्दनं मलयादिव। नवनीतं यथा दनो, वजं वा रोहणादिव आगमादुद्धृतं सर्व-सारं कल्याणसेवधिम् । परमेष्ठिनमस्कारं, धन्याः केचिदुपासते संविग्नमानसाः स्पष्ट-गम्भीरमधुरस्वराः । योगमुद्राधरकराः, शुचयः कमलासनाः उच्चरेयुः स्वयं सम्यक्, पूर्णां पञ्चनमस्कृतिम् । उत्सर्गतो विधिरयं, ग्लान्याऽत्रैते न चेत्क्षमाः असिआउसेति मन्त्रं, तत्रामाद्याक्षराङ्कितम् । स्मरन्तो जन्तवोऽनन्ताः, मुच्यन्तेऽन्तकबन्धनात् अर्हदरूपाऽऽचार्योपा-ध्यायमुन्यादिमाक्षरैः । सन्धिप्रयोगसंश्लिष्टैः, ॐकारं वा विदुर्जिनाः व्यक्ता मुक्तात्मनां मुक्तिः, मोहस्तम्बेरमाङ्कुश: प्रणीतः प्रणवः प्राज्ञैः भवार्त्तिच्छेदकर्तरी ओमिति ध्यायतां तत्त्वं, स्वर्गार्गलककुञ्चिकाम् । जीविते मरणे वापि, भुक्तिर्मुक्तिर्महात्मनाम्
॥ ३८ ॥
।। ३९ ॥
।। ४० ॥
।। ४१ ॥
॥ ४२ ॥
॥४३॥
૨૮૯
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सर्वथाप्यक्षमो दैवात्, यद्वाऽन्ते धर्मबान्धवात् । शृण्वन् मन्त्रममुं चित्ते, धर्मात्मा भावयेदिति अमृतैः किमहं सिक्तः, सर्वाङ्गं यदि वा कृतः । सर्वानन्दमयोऽकाण्डे, केनाऽप्यनघबन्धुना
www.kobatirth.org
'}
परं पुण्यं परं श्रेयः परं मङ्गलकारणम् । यदिदानीं श्रावितोऽहं पञ्चनाथनमस्कृतिम् अहो ! दुर्लभलाभो मे, ममाहो ! प्रियसङ्गमः । अहो ! तत्त्वप्रकाशो मे, सारमुष्टिरहो ! मम अद्य कष्यनि नष्टानि दुरितं दूरतो ययौ । प्राप्तं पारं भवाम्भोधेः श्रुत्वा पञ्चनमस्कृतिम् प्रशमो देवगुर्वाज्ञा-पालनं नियमस्तपः । अद्य मे सफलं जज्ञे, श्रुतपञ्चनमस्कृतेः स्वर्णस्येवाग्निसम्पातो, दिष्ट्या मे विपदप्यभूत् । यल्लेभेऽद्य मयाऽनर्घ्यं परमेष्ठिमयं महः
·
एवं शमरसोल्लास - पूर्वं श्रुत्वा नमस्कृतिम् । निहत्य क्लिष्टकर्माणि, सुधीः श्रयति सद्गतिम् उत्पद्योत्तमदेवेषु, विपुलेषु कुलेष्वपि । अन्तर्भवाष्टकं सिद्धः स्यान्नमस्कारभक्तिभाक्
सप्तमः प्रकाश: ।
सदा नामाकृतिद्रव्य-भावैस्त्रैलोक्यपावनाः । क्षेत्रे काले च सर्वत्र, शरणं मे जिनेश्वराः तेऽतीताः केवलज्ञानि - प्रमुखा ऋषभादयः । वर्त्तमाना भविष्यन्तः, पद्मनाभादयो जिना:
Acharya Shri Kailassagarsuri Gyanmandir
૨૯૦
For Private And Personal Use Only
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
॥ ४८ ॥
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ १ ॥
॥ २ ॥
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||४||
॥
७॥
सीमन्धराद्या अर्हन्तो, विहरन्तोऽथ शाश्वताः । चन्द्राननवारिषेण-वर्द्धमानर्षभाश्च ते
।।३॥ संख्यातास्ते वर्तमानाः, अनन्तारतीतभाविनः । सर्वेष्वपि विदेहेषु, भरतैरावतेषु च ते केवलज्ञानविकाशभासुराः, निराकृताष्टादशदोषविप्लवाः । असंख्यवास्तोष्पतिवन्दितांहूयः, सत्प्रातिहार्यातिशयैःसमाश्रिताः ॥५॥ जगत्रयीबोधिदपञ्चसंयुत-त्रिंशद्गुणालङ्कृतदेशनागिरः । अनुत्तरस्वर्गिगणैः सदा स्मृताः, अनन्यदेयाक्षरमार्गदायिनः ॥ ६ ॥ दुरितं दूरतो याति, साधिाधिः प्रणश्यति । दारिद्रयमुद्रा विद्राति, सम्यग्दृष्टे जिनेश्वरे निन्द्येन मांसखण्डेन, किं तया जिह्वया नृणाम् । माहात्म्यं या जिनेन्द्राणां, न स्तवीति क्षणे क्षणे ॥८॥ अर्हच्चरित्रमाधुर्य-सुधास्वादाऽनभिज्ञयोः । कर्णयोश्छिद्रयोर्वाऽपि, स्वल्पमप्यस्ति नान्तरम्
॥९॥ सर्वातिशयसम्पन्नां, ये जिनार्यों न पश्यतः । न ते विलोचने किन्तु, वदनालयजालके
॥ १० ॥ अनार्येऽपि वसन् देशे, श्रीमानाऽऽर्द्रकुमारकः । अर्हतः प्रतिमां दृष्ट्वा, जज्ञे संसारपारगः जिनबिम्बेक्षणात् ज्ञात-तत्त्वः शय्यम्भवद्विजः । निषेव्य सुगुरोः पादान्, उत्तमार्थमसाधयत्
।॥१२॥ अहो ! सात्त्विकमूर्धन्यो, वज्रको गहीपतिः । सर्वनाशेऽपि योऽन्यस्मै, न ननाम जिनं विना देवतत्त्वे गुरुतत्त्वे, धर्मतत्त्वे स्थिरात्मनः । वालिनो वानरेन्द्रस्य, महनीयमहो महः
॥ १४ ॥
For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुलसाया महासत्याः, भूयासमवतारणम् । सम्भावयति कल्याण-वार्तायां त्रिजगद्गुरुः
॥ १५ ॥ श्रीवीरं वन्दितुं भावात्, चलितौ दर्दुरावपि । मृत्वा सौधर्मकल्पान्त-र्जातौ शकसमौ सुरौ
॥१६॥ हासाप्रहासापतिराभियोग्य-दुष्कर्मनिविण्णमनाः सुरोऽपि।। देवाधिदेवप्रतिमां क्षमायां, प्राकाशयत्स्वात्मविमोचनाय ॥ १७ ॥ जिनाहिसेवाहृतपापतापः, त्रैलोक्यकुक्षिम्भरिसत्प्रतापः । श्रीचेटको नाम महाक्षमापः, सुरेन्द्रचित्तेष्वपि वासमाप ॥ १८ ॥ अष्टाहिकापर्व सुपर्वनाथाः, कुर्वन्ति सर्वे जिनमन्दिरेषु । नित्येषु नन्दीश्वरमुख्यतीर्था-ऽलङ्कारभूतेषु भवाभिभूत्यै ॥ १९ ॥ श्रूयते चरमाम्भोधौ, जिनबिम्बाकृतेस्तिमेः । नमस्कृतिपरो मीनो, जातस्मृतिदिवं ययौ
॥ २०॥ नृसुरासुरसाम्राज्यं, भुज्यते यदशङ्कितम् । जिनपादप्रसादानां, लीलायितलवो हि सः
॥ २१ ॥ नृलोके चक्रवर्त्याद्याः, शक्राद्याः सुरसद्मनि । पाताले धरणेन्द्राद्याः, जयन्ति जिनभक्तितः
॥ २२ ॥ मुकुटीकृतजैनाज्ञाः, रुद्रा एकादशाप्यहो ! । केचित्तीर्णास्तरिष्यन्ति, परे संसारसागरम्
॥ २३ ॥ वह्निज्वाला इव जले, विषोर्मय इवामृते । जिनसाम्ये विलीयन्ते, हरादीनां कथाप्रथाः
॥ २४ ॥ तानि जैनेन्द्रवृत्तानि, सम्यग् विमृशतां सताम् । अत्राप्यानन्दमग्नानां, युक्तं मोक्षेऽपि न स्पृहा
॥ २५ ॥ यथा तोयेन शाम्यन्ति, तृषोऽन्नेन क्षुधो यथा । जिनदर्शनमात्रेण तथैकेन भवार्त्तयः
॥ २६ ॥
૨૯૨
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अतिकोटिः समाः सम्यक्, समाधीन् समुपासताम् । नार्हदाज्ञां विना यान्ति, तथापि शमिनः शिवम्
>
न दानेनाऽनिदानेन न शीलैः परिशीलितैः । न शस्याभिस्तपस्याभिः, अजैनानां परं पदम् भास्वता वासर इव, पूर्णिमेवाऽमृतांशुना । सुभिक्षमिव मेघेन, जिनेनैवाऽव्ययं महः अक्षायत्तं यथा द्यूतं, मेघाधीना यथा कृषिः । तथा शिवपुरे वासो, जिनध्यानवशंवदः सुलभास्त्रिजगल्लक्ष्म्यः, सुलभाः सिद्धयोऽष्ट ताः । जिनांहिनीरजरज :- कणिकास्त्वतिदुर्लभाः
Acharya Shri Kailassagarsuri Gyanmandir
अहो ! कष्टमहो । कष्टं, जिनं प्राप्यापि यज्जनाः । केचिन्मिथ्यादृशो बाढं, दिनेशमिव कौशिका : जिन एव महादेव:, स्वयम्भूः पुरुषोत्तमः । परात्मा सुगतोऽलक्ष्यो, भूर्भुव: स्वस्त्रये (यी )श्वरः गुण्यगोचरा संज्ञा, बुद्धेशानादिषु स्थिता । या लोकोत्तरसत्त्वोत्था, सा सर्वाऽपि परं जिने रोहणारिवादाय, जिनेन्द्रात्परमात्मनः । नानाऽभिधानरत्नानि विदग्धैर्व्यवहारिभिः सुवर्णभूषणान्याऽऽशु, कृत्वा स्वस्वमतेष्वथ । तत्तद्देवेष्वाहितानि कालात् तन्नामतामगुः
अमृतानि यथाब्दस्य, तडागादिषु पाततः । तज्जन्मानि जनाः, प्राहुः, नागान्येवं तथार्हतः लोकाग्रमधिरूढस्य, निलीनानि हरादिषु । तेषां सत्कानि गीयन्ते, लोकैः प्रायो बहिर्मुखैः
२८३
For Private And Personal Use Only
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
।। ३७ ।।
11 32 11
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
किञ्च तान्येव नामानि विद्धि योगीन्द्रवल्लभम् । यानि लोकोत्तरं सत्त्वं, ख्यापयन्ति प्रमाणतः संज्ञा रजस्तमः सत्त्वाभासोत्था अतिकोटयः । अनन्ते भववासेऽस्मिन् मादृशामपि जज्ञिरे अपि नाम सहस्रेण मूढो हृष्टः स्वदैवते । बदरेणापि हि भवेत्, शृगालस्य महो महान् सिद्धानन्तगुणत्वेना - ऽनन्तनाम्नो जिनेशितुः । निर्गुणत्वादनाम्नो वा, नामसंख्यां करोतु क: ? रजस्तमोबहिः सत्त्वाऽतीतस्य परमेष्ठिनः । प्रभावेण तमः पङ्के, विश्वमेतन्न मज्जति मन्येऽत्र लोकनाथेन, लोकाग्रं गच्छतार्हता । मुक्तं पापाज्जगत्त्रातुं, पुण्य ( ण्यं) वल्लभमप्यहो ! पापं नष्टं भवारण्ये, समितिप्रयतात् प्रभोः । तद्ध्वंसाय ततः पुण्यं सर्वं सैन्यमिवान्वगात् पुण्यपापविनिर्मुक्त:, तेनासौ भगवान् जिनः । लोकाग्रं सौधमारूढो, रमते मुक्तिकान्तया जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च इति ध्यानरसावेशात्, तन्मयीभावमीयुषः । परत्रेह च निर्विघ्नं वृणुते सकलाः श्रियः
अष्टमः प्रकाशः ।
अर्हतामपि मान्यानां, परिक्षीणाष्टकर्मणाम् । सन्तः पञ्चदशभिदां, सिद्धानां न स्मरन्ति के ?
૨૯૪
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
11 82 11
॥ १ ॥
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४
॥
॥
७
॥
निरञ्जनाश्चिदानन्द-रूपा रूपादिवर्जिताः । स्वभावप्राप्तलोकानाः, सिद्धानन्तचतुष्टयाः
॥ २ ॥ साद्यनन्तस्थितिजुषो, गुणैकत्रिंशताऽन्विताः । परमेशाः परात्मानः, सिद्धा मे शरणं सदा
॥३॥ शरणं मे गणधराः, षट्त्रिंशद्गुणभूषिताः । सर्वसूत्रोपदेष्यारो, वाचकाः शरणं मम लीना दशविधे धर्मे, सदा सामायिके स्थिराः । रत्नत्रयधरा धीराः, शरणं मे सुसाधवः भवस्थितिध्वंसकृतां, शम्भूनामिव नान्तरम् । सूरिवाचकसाधूनां, तत्त्वतो दृष्टमागमे धर्मो मे केवलज्ञानि-प्रणीतः शरणं परम् । चराचरस्य जगतो, य आधारः प्रकीर्तितः ज्ञानदर्शनचारित्र-त्रयीत्रिपथगोर्मिभिः । भुवनत्रयपावित्र्य-करो धर्मो हिमालयः नानादृष्टान्तहेतूक्ति-विचारभरबन्धुरे । स्याद्वादतत्त्वे लीनोऽहं, भग्नैकान्तमतस्थिती
॥ ९॥ नवतत्त्वसुधाकुण्ड-गर्भो गाम्भीर्यमन्दिरम् । अयं सर्वज्ञसिद्धान्तः, पातालं प्रतिभाति मे
॥१०॥ सर्वज्योतिष्मतां मान्यो, मध्यस्थपदमाश्रितः । रत्नाकरावृतोऽनन्ता-ऽऽलोकः श्रीमान् जिनागमः ॥११॥ स्थानं सुमनसामेकं स्थास्नुर्लोकद्वयोरपि। विनिद्रशाश्वतज्योतिः, भाति गौः परमेष्ठिनः
॥ १२ ॥ श्रीधर्मभूमीश्वरराजधानी, दुष्कर्म-पाथोज-वनी-हिमानी। सन्देहसन्दोहलताकृपाणी, श्रेयांसि पुष्णातु जिनेन्द्रवाणी ॥ १३ ॥
૨૯૫
For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४॥
एवं नमस्कृतिध्यान-सिन्धुमग्नान्तरात्मनः । आममृत्कुम्भवत् सर्व-कर्मग्रन्थिविलीयते श्रीहीधृतिकीर्तिबुद्धि-लक्ष्मीलीलाप्रकाशकः । जीयात् पञ्चनमस्कारः, स्व:साम्राज्यशिवप्रदः सिद्धसेनसरस्वत्या, सरस्वत्यापगातटे। श्रीसिद्धचक्रमाहात्म्यं, गीतं श्रीसिद्धपत्तने
॥ १५ ॥
॥ १६॥
॥१
॥
।। २ ॥
॥ ३ ॥
॥नवपदमाहात्म्यगभितप्रकरणम् ॥ अरिहाइ नवपयाई, झाइत्ता हिययकमलमण्झम्मेि । सिरिसिद्धचक्कमाहप्पमुत्तमं किंपि जंपेमि भो भो महाणुभावा, दुल्लहं लद्धण माणुसं जम्मं । खित्तकुलाइपहाणं, गुरुसामग्गिं च पुण्णवसा पंचविहंपि पमायं, गुरुयावायं विवज्जिउं झत्ति । सद्धम्मकम्मविसये, समुज्जमो होइ कायव्वो सो धम्मो चउभेओ, उवइट्ठो सयलजिणवरिंदेहि । दाणं सीलं च तवो, भावो वि य तस्सिमे भेया तत्थ वि भावेण विणा, दाणं न हु सिद्धिसाहणं होई। सीलं पि भाववियलं, विहलं चिय होइ लोगम्मि भावं विणा तवो वि हु, भवोहवित्थारकारणं चेव । तम्हा नियभावुच्चिय, सुविसुद्धो होइ कायव्वो भावो वि मणो विसओ, मणं च अइदुज्जयं निरालंबं । तो तस्स नियमणत्थं, कहियं सालंबणं झाणं
॥ ४
॥
॥६
॥
૨૯
For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १० ॥
आलंबणाणि जइवि हु, बहुप्पयाराणि संति सत्थेसु । तह वि हु नवपयझाणं, सुपहाणं बिति जगगुरुणो ॥८॥ अरिहं सिद्धायरिया, उवज्झाया साहुणो य सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं
॥ ९ ॥ तत्थरिहंतेऽट्ठारस दोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निच्चं पि पनरसभेयपसिद्धे, सिद्धे घणकम्मबंधणविमुक्के । सिद्धाणंतचउक्के, झायह तम्मयमणा सययं
॥ ११ ॥ पंचायारपवित्ते, विसुद्धसिद्धंतदेसणुज्जुत्ते, । परउवयारिक्कपरे, निच्चं झाएह सूरिवरे
॥१२॥ गणतित्तीसु निउत्ते, सुत्तत्थज्झावणम्मि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए
॥१३॥ सव्वासु कम्मभूमिसु, विहरते गुणगणेहिं संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए
॥ १४ ॥ सव्वण्णुपणीयागम, पयडियतत्तत्थसद्दहणरुवं । दंसणरयणपईवं, निच्चं धारेह मणभवणे
॥ १५ ॥ जीवाजीवाइपयत्थ,-सत्थतत्तावबोहरुवं च । नाणं सव्वगुणाणं, मूलं सिक्खेह विणएणं
॥१६॥ असुहकिरियाण चाओ, सुहासु किरियासु जो य अपमाओ। तं चारित्तं उत्तमगुण-जुत्तं पालह निरुत्तं
॥ १७॥ घणकम्मतमोभरहरण,-भाणुभूयं दुवालसंगधरं । नवरमकसायतावं, चरेह सम्मं तवोकम्म
॥ १८ ॥ एयाई नवपयाई, जिणवरधम्मम्मि सारभूयाई । कल्लाणकारणाई, विहिणा आराहियव्वाइं
॥ १९॥
૨૧
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२॥
॥ २३॥
॥ २४ ॥
|॥ २५ ॥
एएहि नवपएहि, सिद्धं सिरिसिद्धचक्कमाउत्तो । आराहतो संतो, सिरिसिरिपालुव्व लहइ सुहं सेसतिभवेहिं मणुएहि, विहियारिहाइठाणेहिं । अज्जिज्जइ जिणगुत्तं, ते अरिहंते पणिवयामि जे एगभवंतरिया, रायकुले उत्तमे अवयरंति । महसुमिणसूइयगुणा, ते अरिहंते पणिवयामि जेसिं जम्मम्मि महिम, दिसाकुमारीओ सुरवरिंदा य। कुव्वंति पहिट्ठमणा, ते अरिहंते पणिवयामि आजम्मं पि हु जेसि, देहे चत्तारि अइसया हुंति । लोगच्छेरयभूया, ते अरिहंते पणिवयामि जे तिहुनाणसमग्गा, खीणं नाऊण भोगफलकम्मं । पडिवजंति चरित्तं, ते अरिहंते पणिवयामि उवउत्ता अपमत्ता, सियझाणा खवगसेणियमोहा । पावंति केवलं जे, ते अरिहंते पणिवयामि कम्मक्खयया तह सुर-कया य जेसिं च अइसया हुंति । एगारसगुणवीसं, ते अरिहंते पणिवयामि जे अट्ठपाडिहारेहि, सोहिया सेविया सुरिंदेहि, विहरंति सया कालं, ते अरिहंते पणिवयामि पणतीसगुणगिराए, जे य विबोहं कुणंति भव्वाणं । महिपीढे विहरंता, ते अरिहंते पणिवयामि अरिहंता वा सामण्णकेवली अकयकयसमुग्घाया। सेलेसिकरणेणं, होऊणमजोगी केवलिणो । जे दुचरमम्मि समये, दुसयरिपयडिओ तेरस य चरमे । खविऊण सिवं पत्ता, ते सिद्धा दितु मे सिद्धि
॥२६॥
॥ २७॥
|| २८॥
॥ २९॥
॥३०॥
॥ ३१ ॥
૨૯૮
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७॥
चरमंगतिभागोणा,-वगाहणा जे य एगसमयम्मेि । संपत्ता लोगग्गं, ते सिद्धा दितु मे सिद्धि पुव्वपओग असंगा, बंधणछेया सहावओ वावि। जेसिं उड्डा हु गई, ते सिद्धा दितु मे सिद्धि ईसीपब्भाराए, उवरिं खलु जोयणम्मि लोगते । जेसि ठिई पसिद्धा ते सिद्धा दितु मे सिद्धि जे य अणंता अपुण-भवा य असरीरया अणाबाहा । दंसणनाणुवउत्ता, ते सिद्धा दितु मे सिद्धि जेऽणंतगुणा विगुणा, इगतीसगुणा य अहव अट्ठगुणा सिद्धाणंतचउक्का, ते सिद्धा दितु मे सिद्धिं जह नगरगुणे मिच्छो, जाणतो वि हु कहेउमसमत्थो। तह जेसिं गुणे नाणी, ते सिद्धा दितु मे सिद्धि जे य अणंतमणुत्तर-मणोवमं सासयं सयाणंदं । सिद्धिसुहं संपत्ता, ते सिद्धा दितु मे सिद्धि जे पंचविहायारं, आयरमाणा सया पयासंति । लोयाणणुग्गहत्थं, ते आयरिये नमंसामि देसकुलजाइरुवाइ-एहिं बहुगुणगणेहिं संजुत्ता, जे हुँति जुगे पवरा, ते आयरिये नमसामि जे निच्चमप्पमत्ता, विगहविरत्ता कसायपरिचत्ता। धम्मोवएससत्ता, ते आयरिये नमसामि जे सारणवारणचोयणाहिं, पडिचोयणाहिं निच्चं पि। सारंति-नियं गच्छं, ते आयरिये नमसामि जे मुणियसुत्तसारा, परोवयारिकतप्परा दिति । तत्तोवएसदाणं, ते आयरिये नमसामि
।। ३८ ॥
॥ ३९ ॥
11 ४० ।।
॥ ४१॥
॥ ४२ ॥
॥४३॥
૨૯૯
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४४॥
॥ ४५ ॥
॥४६॥
॥४७॥
॥ ४८ ॥
॥ ४९ ॥
अत्थमिए जिणसूरे, केवलिचंदेवि जे पईवुव्व। पयडंति इह पयत्थे, ते आयरिये नमसामि जे पावभरकंते, निवडते भवमहंधकूवम्मि। नित्थारयति जीवे, ते आयरिये नमसामि जे मायतायबंधव, पमुहेहितो वि इत्थ जीवाणं । साहति हियं कज्जं, ते आयरिये नमसामि जे बहुलद्धिसमिद्धा, साइसया सासणं पभावंति । रायसमा निच्चिंता, ते आयरिये नमसामि जे बारसंगसज्झाय-पारगा धारगा तयत्थाणं । तदुभयवित्थाररया, ते हं झाएमि उज्झाए पाहाणसमाणे वि हु, कुणंति जे सुत्तधारया सीसे। सयलजणपूयणिज्जे, ते हं झाएमि उज्झाए मोहाहिट्ठनटुप्पनाण-जीवाण चेयणं दिति । जे के वि नरिंदा इव, ते हं झाएमि उज्झाए अण्णाणवाहिविहुराण पाणिणं सुयरसायणं सारं । जे दिति महाविज्जा, ते हं झाएमि उज्झाए गुणवणभंजणमयगय,-दमणंकुससरिसनाणदाणं जे । दिति सया भवियाणं, ते हं झाएमि उज्झाए दिणमासजीवियंताई, सेसदाणाई मुणिय जे नाणं । मुर्तितं दिति सया, ते हं झाएमि उज्झाए अण्णाणंधे लोयाण, लोयणे जे पसत्थसत्थमुहा । उग्घाडयंति सम्मं, ते हं झाएमि उज्झाए बावन्नवण्णचंदण-रसेण जे लोयपावतावाई। उवसामयंति सहसा, ते हं झाएमि उज्झाए
॥ ५० ॥
॥५१॥
॥५२॥
|| ५३॥
॥ ५४॥
300
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५६ ॥
॥ ५७ ॥
।। ५८ ॥
॥ ५९॥
॥ ६० ॥
॥६१ ॥
जे रायकुमरतुल्ला, गणतत्तिपरा य सूरिपयजुग्गा । वायंति सीसवग्गं, ते हं झाएमि उज्झाए जे दंसणनाणचरित्त,-रूवरयणत्तएण इक्केण । साहति मुक्खमग्गं ते सव्वे साहुणो वंदे गयदुविहदुटुझाणा, जे झाइअधम्मसुक्कझाणा य । सिक्खंति दुविहसिक्खं, ते सव्वे साहुणो वंदे गुत्तित्तएण गुत्ता, तिसल्लरहिया तिगारवविमुक्का । जे पालयंति तिपइं, ते सव्वे साहुणो वंदे चउविहविगहविरत्ता, जे चउविहचउकसायपरिचत्ता । चउहा दिसंति धम्मं, ते सव्वे साहुणो वंदे उज्झियपंचपमाया, निज्जियपंचिंदिया य पालंति । पंचेव य समिईओ, ते सव्वे साहुणो वंदे छज्जीवकायरक्खण,-निउणा हासाइ छक्कमुक्का जे । धारंति य वयछक्कं, ते सव्वे साहुणो वंदे जे जिय सत्तभया, गयअट्ठमया नव वि बंभगुत्तिओ। पालंति अप्पमत्ता, ते सव्वे साहुणो वंदे दसविहधम्मं तह, बारसेव पडिमाओ जे अ कुव्वंति । बारसविहं तवो वि अ, ते सव्वे साहुणो वंदे जे सत्तरसंजमंगा, उब्बूढाट्ठारसहससीलंगा। विहरंति कम्मभूमिसु, ते सव्वे साहुणो वंदे जं सुद्धदेवगुरु-धम्मतत्तसंपत्तिसद्दहणरूवं । वण्णिज्जइ सम्मत्तं, तं सम्मं दंसणं नमिमो जावेगकोडाकोडि-सागरसेसा न होइ कम्मठिई । ताव न जं पाविज्जइ, तं सम्मं दंसणं नमिमो
॥६२ ।।
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ।।
॥६६॥
॥ ६७ ।।
30१
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।६८ ॥
॥ ७३ ॥
भव्वाण मद्धपुग्गल-परियट्टवसेसभवनिवासाणं । जं होइ गंठिभेए, तं सम्मं दसणं नमिमो जं च तिहा उवसमिअं, खओवसमिअंच खाइयं चेव । भणिअंजिणिंदसमए, तं सम्मं दंसणं नमिमो ।।६९ ॥ पण वारा उवसमियं, खओवसमिअं असंखसो होइ । जं खाइअं च इक्कसि, तं सम्मं दंसणं नमिमो
॥ ७० ॥ जं धम्मदुममूलं, भाविज्जइ धम्मपुरप्पवेसं च। धम्मभवणपीढं वा, तं सम्मं दंसणं नमिमो
॥ ७१ ॥ जं धम्मजयाहारं, उवसमरसभायणं च जं बिति । मुणिणो गुणरयणनिहि, तं सम्मं दंसणं नमिमो || ७२ ॥ जेण विणा नाणं वि हु, अपमाणं निष्फलं च चारित्तं । मुक्खो वि नेव लब्भइ, तं सम्मं दंसण नमिमो जं सद्दहाणलक्खण- भूसण-पमुहेहिं बहु अ भेएहिं । वणिज्जइ समयम्मी, तं सम्मं दंसणं नमिमो सवण्णुपणीयागम, भणियाण जहट्ठियाण तत्ताणं । जो सुद्धो अवबोहो, तं सण्णाणं मह पमाणं
॥ ७५ ॥ जेणं भक्खाभक्खं, पिज्जापिज्जं अगम्ममवि गम्मं । किच्चाकिच्चं नज्जइ, तं सण्णाणं मह पमाणं || ७६ ॥ सयलकिरियाण मूलं, सद्धा लोयम्मि तीइ सद्धाए। जं किर हवेइ मूलं, तं सण्णाणं मह पमाणं जं मइ-सुय-ओहि-मयं, मणपज्जव-रूवं केवलमयं च । पंचविहं सुपसिद्धं, तं सण्णाणं मह पमाणं केवलमणोहिणं पि हु, वयणं लोयाण कुणइ उवयारं । जं सुयमइरूवेणं, तं सण्णाणं मह पमाणं
।। ७९ ।।
॥ ७४।।
॥ ७७ ॥
॥ ७८ ।।
30२
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८० |
॥ ८१ ॥
॥ ८२ ॥
|| ८३ ॥
॥ ८४ ॥
॥ ८५॥
सयनाणं चेव दुवालसंगरूवं परूवियं जत्थ। लोयाणुवयारकरं, तं सण्णाणं मह पमाणं तत्तुच्चिय जं भव्वा, पढेति पाढंति दिति निसुणंति । पूयंति लिहावंति य, तं सण्णाणं मह पमाणं जस्स बलेण अज्ज वि, नज्जइ तियलोयगोयरवियारो । करगहियामलयं पिव, तं सण्णाणं मह पमाणं जस्स पसाएण जणा, हवंति लोयम्मि पुच्छणिज्जा य । पुज्जा य वण्णणिज्जा, तं सण्णाणं मह पमाणं जं देसविरइरूवं, सव्वविरइरूवयं च अणुक्कमसो । होइ गिहीण जईण, तं चारित्तं जए जयइ नाणंपि दंसणंपि य, संपुण्णफलं फलंति जीवाणं । जेण चिय परियरिया, तं चारित्तं जए जयइ जं च जईण जहुत्तर-फलं सुसामाइयाइ पंचविहं । सुपसिद्धं जिणसमए, तं चारित्तं जए जयइ जं पडिवण्णं परि--पालियं च सम्मं परूवियं दिण्णं । अण्णेसिं च जिणेहिवि, तं चारित्तं जए जयइ छक्खंडाणमखंडं, रज्जसिरिं चइय चकवट्टीहि । जं सम्म पडिवण्णं, तं चारित्तं जए जयइ जं पडिवण्णा दमगाइणो वि जीवा हवंति तियलोए। सयलजणपूयणिज्जे, तं चारितं जए जयइ जं पालंताण मुणीसराण, पाए नमंति साणंदा । देविंददाणविंदा, तं चारित्तं जए जयइ जं चाणंतगुणं पि हु, वणिज्जइ सतरभेअदसभेअं। समयम्मि मुणिवरेहि, तं चारित्तं जए जयइ
।। ८६ ॥
॥ ८७।।
।। ८८ ॥
॥ ८९ ॥
॥ ९०॥
॥९१॥
303
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९२ ॥
|| ९३ ॥
॥ ९४ ॥
॥९५ ॥
॥९६ ॥
॥ ९७॥
समिईओ गुत्तिओ, खंतिपमुहाओ मित्तियाईओ। साहति जस्स सिद्धिं, तं चारित्तं जए जयइ बाहिरमभिंतरयं, बारसभेयं जहुत्तरगुणं जं । वण्णिज्जइ जिणसमये, तं तवपयमेस वंदामि तब्भवसिद्धिं जाणं-तएहि सिरिरिसहनाहपमुहेहिं । तित्थयरेहि कयं जं, तं तवपयमेस वंदामि जेण खमासहिएणं, कएण कम्माणमवि निकायाणं । जायइ खओ खणेणं, तं तवपयमेस वंदामि जेणं चिय जलणेण व, जीवसुवण्णाओ कम्मकिट्टाई । फिर्टेति तक्खणं चिय, तं तवपयमेस वंदामि आसंसाइ विरहिए, जम्मि कए कम्मनिज्जरसाए । हुंति महासिद्धिओ, तं तवपयमेस वंदामि जस्स पसाएण धुवं, हवंति नाणाविहाओ लद्धीओ। आमोसहिपमुहाओ, तं तवपयमेस वंदामि कप्पतरुस्स व जस्सेरिसाओ, सुरनरवराण रिद्धीओ। कुसुमाइं फलं च सिवं, तं तवपयमेस वंदामि अच्चंतमसज्झाई, लिलाइ वि सव्वलोअकज्जाई । सिझंति झत्ति जेणं, तं तवपयमेस वंदामि दहिदुव्वयाइमंगल-पयत्थसत्थम्मि मंगलं पढमं । जं वणिज्जइ लोए, तं तवपयमेस वंदामि तं च इमेसि पयाणं, कित्तियमित्तं इमं तए नायं । जं सव्वाण सुहाणं, मूलं आराहणमिमेसि एयाराहणमूलं, च पाणीणं केवलो सुहो भावो। सो होइ धुवं जीवाण, निम्मलप्पाणं नण्णेसि
॥ ९८॥
॥ ९९ ॥
।। १००॥
॥ १०१॥
॥ १०२॥
॥ १०३ ॥
30४
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जे विय संकष्पवियप्प - वज्जिया हुंति निम्मलप्पाणो । ते चेव नवपयाई, नवसु पयेसु च ते चेव
झाया झायंतो, अरिहंतं रूवसुपयपिंडत्थं । अरिहंतपयमयं चिय, अप्पं पिक्खेइ पच्चक्खं रूवाईय सहावो, केवलसण्णाणदंसणाणंदो । जो चैव य परमप्पा, सो सिद्धप्पा न संदेहो पंचप्पत्थाणमयायरिय - महामंत झाणलीणमणो । पंचविहायारमओ, आयच्चिय होइ आयरियो महपाणझायदुवाल-संग-सुत्तत्थ-तदुभयरहस्सो । सज्झायतप्परप्पा, एसप्पा चेव उज्झाओ रयणत्तएण सिवपह- संसाहणसावहाणजोगतिगो । साहु हवइ एसो, अप्पुच्चिय निच्चमप्पमत्तो मोहस्स खओवसमा, समसंवेगाइलक्खणं परमं । सुहपरिणाममयं नियमप्पाणं दंसणं मुणह नाणावरणस्स खओ - वसमेण जहट्ठियाण तत्ताणं । सुद्धावबोहरूवो, अप्पुच्चिय वुच्चए नाणं सोलसकसायनवनो- कसायरहियं विसुद्धलेसागं । ससहावठियमप्पाण- मेव जाणेह चारितं इच्छानिरोहओ सुद्ध-संवरो परिणओ अ समयाए । कम्माइ निज्झरंतो, तवोमओ चेव एसप्पा
Acharya Shri Kailassagarsuri Gyanmandir
एवं च ठिए अप्पाण-मेव नवपयमयं वियाणित्ता । अप्पम्म चेव निच्चं, लीणमणा होह भो भविया ! जियंतरांगारिगणे सुनाणे, सुप्पाडिहेराइसयप्पहाणे । संदेहसंदोहरयं हरंते, झाएह निच्चं पि जिणारिहंते
304
For Private And Personal Use Only
॥ १०४ ॥
॥ १०५ ॥
॥ १०६ ॥
॥ १०७ ॥
॥ १०८ ॥
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥
॥ ११५ ॥
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुट्ठट्टकम्मावरणप्पमुक्के, अणंतनाणाइसिरिघउक्के । समग्गलोगग्गपयप्पसिद्धे, झाएह निच्चं पि समग्ग सिद्धे ॥ ११६ ॥ न तं सुहं देइ पिया न माया, जं दिति जीवाणिह सूरिपाया। तम्हा ते चेव सया महेह, जं मुक्खसुक्खाई लहुं लहेह ॥११७ ॥ सुत्तत्थसंवेगमयं सुएणं, संनीरखीरामयविस्सुएणं। पिणंति जे ते उवझायराए, झाएह निच्चं पि कयप्पसाए ॥ ११८ ॥ खंते य दंते य सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते । गयप्पमाए हयमोहमाए, झाएह निच्चं मुणिरायपाए ॥ ११९ ॥ जं दव्वछक्काइसु सद्दहाणं, तं दंसणं सव्वगुणप्पहाणं । कुग्गाहवाही उवयंति जेणं, जहा विसुद्धेण रसायणेणं ॥१२० ॥ नाणं पहाणं नयचक्कसिद्धं, तत्तावबोहिक्कमयं पसिद्धं । घरेह चित्तावसहे फुरंतं, माणिक्कदीवुव्व तमोहरं तं ॥१२१ ॥ सुसंवरं मोहनिरोहसारं, पंचप्पयारं विगयाइयारं। मूलोत्तराणेगगुणं पवित्तं, पालेह निच्चं पि हु सच्चरितं ॥ १२२ ॥ ब तहा भिंतरभेयभेयं, कषायदुब्भेय-कुकम्मभेयं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमियं निरासं ॥ १२३ ।। एयाई जे केवि नवपयाई, आराहयंतिट्ठफलप्पयाई । लहंति ते सुक्खपरंपराणं, सिरिसिरिपालनरेसरुव्व ॥ १२४ ।। उप्पण्ण-सण्णाण-महोमयाणं, सप्पाडिहेरासण-संठिआणं ॥१॥ सद्देसणाणंदिअसज्जणाणं, नमो नमो होउ सया जिणाणं ॥२॥ सिद्धाणमाणंदरमालयाणं, नमो नमोणंतचउक्कयाणं; ॥३॥ सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पहाणं; ॥४॥ सुत्तत्थवित्थारणतप्पराणं, नमो नमो वायगकुंजराणं; साहूण संसाहिअसंजमाणं, नमो नमो सुद्धदयादमाणं;
॥६
॥
309
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिणुत्ततत्ते रुइलक्खणस्स, नमो नमो निम्मलदंसणस्स; अण्णाणसंमोहतमोहरस्स, नमो नमो नाणदिवायरस्स; आराहिअखंडियसक्कियस्स, नमो नमो संजमवीरिअस्स; कम्मदुमोम्मूलणकुंजरस्स, नमो नमो तिव्वतवोभरस्स
इय नवपयसिद्धं, लद्धि-विज्जा समिद्धं, पयडिअ - सरवग्गं ह्रीँ तिरेहा समग्गं, दिसिवई - सुरसारं खोणिपीढावयारं, तिजय-विजय-चक्कं-सिद्धचक्कं नमामि
॥ योगसार ॥
प्रणम्य परमात्मानं रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि गम्भीरार्थं समासतः यदा ध्यायति यद् योगी याति तन्मयतां तदा । ध्यातव्यो वीतरागस्तद् नित्यमात्मविशुद्धये शुद्धस्फटिकसंकाशो निष्कलश्चात्मनाऽऽत्मनि । परमात्मेति स ज्ञातः प्रदत्ते परमं पदम् किन्तु न ज्ञायते तावद् यावद् मालिन्यमात्मनः । जाते साम्येन नैर्मल्स स्फुट: प्रतिभासते तत्त्वनन्तानुबन्ध्यादिकषायविगमकमात् । आत्मनः शुद्धिकृत् साम्यं शुद्धं शुद्धतरं भवेत् साम्यशुद्धिक्रमेणैव स विशुद्धयत आत्मनः । सम्यक्त्वादिगुणेषु स्यात् स्फुटः स्फुटतरः प्रभुः
306
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
|| 19 ||
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥
॥ ६ ॥
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७॥
||८
॥
॥ ९॥
॥१०॥
॥ ११॥
॥ १२ ॥
सर्वमोहक्षयात् साम्ये सर्वशुद्धे सयोगिनिः । सर्वशुद्धात्मनस्त्वेष प्रभुः सर्वस्फुटीभवेत् कषाया अपसर्पन्ति यावत् क्षान्त्यादिताडिताः । तावदात्मैव शुद्धोऽयं भजते परमात्मताम् अपसर्पन्ति ते यावत् प्रबलीभूय देहिषु । स तावन्मलिनीभूतो जहाति परमात्मताम् कषायास्तन्निहन्तव्यास्तथा तत्सहचारिणः । नोकषायाः शिवद्वारार्गलीभूता मुमुक्षुभिः हन्तव्यः क्षमया क्रोधो मानो मार्दवयोगतः । माया चार्जवभावेन लोभः संतोषपोषतः हर्षः शोको जुगुप्सा च भयं रत्यरती तथा। वेदत्रयं च हन्तव्यं तत्त्वज्ञैर्दृढधैर्यतः रागद्वेषमयेष्वेषु हतेष्वान्तरवैरिषु । साम्ये सुनिश्चले यायादात्मैव परमात्मताम् स तावद् देहिनां भिन्नः सम्यग्यावन लक्ष्यते । लक्षितस्तु भजत्यैक्यं रागाद्यञ्जनमार्जनात् यादृशोऽनन्तवीर्यादिगुणोऽतिविमलः प्रभुः । तादृशास्तेऽपि जायन्ते कर्ममालिन्यशोधनात् आत्मानो देहिनो भिन्नाः कर्मपङ्ककलङ्किताः । अदेहः कर्मनिर्मुक्त: परमात्मा न भिद्यते संख्ययाऽनेकरूपोऽपि गुणतस्त्वेक एव सः। अनन्तदर्शनज्ञानवीर्यानन्दगुणात्मकः जातरूपं यथा जात्यं बहुरूपमपि स्थितम् । सर्वत्रापि तदेवैकं परमात्मा तथा प्रभुः
॥ १३ ॥
।। १४ ॥
॥ १५ ॥
॥१६॥
॥ १७॥
॥१८॥
3०८
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ।।
आकाशवदरूपोऽसौ चिद्रपो नीरुजः शिवः । सिद्धिक्षेत्रगतोऽनन्तो नित्यः शं परमश्नुते येनैवाराधितो भावात् तस्यासौ कुरुते शिवम् । सर्वजन्तुसमस्यास्य न परात्मविभागिता कृतकृत्योऽयमाराध्यः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्त्तव्यं स्फटिकोपमम् ज्ञानदर्शनशीलानि पोषणीयानि सर्वदा । रागद्वेषादयो दोषा हन्तव्याश्च क्षणे क्षणे एतावत्येव तस्याज्ञा कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थसारभूताऽतिदुर्लभा विश्वस्य वत्सलेनापि त्रैलोक्यप्रभुणाऽपि च । साक्षाद् विहरमाणेन श्रीवीरेण तदा किल त एव रक्षिता दु:खभैरवाद् भवसागरात् । इयं यैः स्वीकृता भक्तिनिभरैरभयादिभिः यैस्तु पापभराक्रान्तैः कालशौकरिकादिभिः । न स्वीकृता भवाम्भोधौ ते भ्रमिष्यन्ति दुःखिताः सर्वजन्तुहिताऽऽज्ञैवाज्ञैव मोक्षकपद्धतिः । चरिताऽऽज्ञैव चारित्रमाज्ञैव भवभञ्जनी इयं तु ध्यानयोगेन भावसारस्तुतिस्तवैः । पूजादिभिः सुचारित्रचर्यया पालिता भवेत् आराधितोऽस्त्वसौ भावस्तवेन व्रतचर्यया । तस्य पूजादिना द्रव्यस्तवेन तु सरागता चिन्तामण्यादिकल्पस्य स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् कल्याणाय तदथिनाम्
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
|| ३० ॥
300
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वर्गापवर्गदो द्रव्यस्तवोऽत्रापि सुखावहः । हेतुश्चित्तप्रसत्तेस्तत् कर्तव्यो गृहिणा सदा भवेद् विरतिरप्यस्य यथाशक्ति पुनर्यदि । तत: प्रक्षरितः सिंहः कर्मनिर्मथनं प्रति श्रावको बहुकर्माऽपि पूजाद्यैः शुभभावतः । दलयित्वाऽखिलं कर्म शिवमाप्नोति सत्वरम् येनाज्ञा यावदाराद्धा सतावल्लभते सुखम् । यावद् विराधिता येन तावद् दुःखं लभेत सः सदा तत्पालने लीनैः परमात्मात्मनात्मनि । सम्यक् स ज्ञायते ज्ञातो मोक्षं च कुरुते प्रभुः बुद्धो वा यदि वा विष्णुर्यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नार्थभेदस्तथापि हि
ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फूर्जितं सर्वमज्ञानानां विजृम्भितम् यथावस्थितविज्ञाततत्स्वरूपास्तु किं क्वचित् । विवदन्ते महात्मानस्तत्त्वविश्रान्तदृष्टयः स्वरूपं वीतरागत्वं पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्ये दोषा द्वेषादयो ध्रुवम् तैर्दोषैर्दूषितो देवः कथं भवितुमर्हति । इत्थं माध्यस्थ्यमास्थाय तत्त्वबुद्ध्याऽवधार्यताम् यद्वा रागादिभिर्दोषैः सर्वसंक्लेशकारकैः । दूषितेन शुभेनाऽपि देवेनैव हि तेन किम् वीतरागं यतो ध्यायन् वीतरागो भवेद् भवी । इलिका भ्रमरीभीता ध्यायन्ती भ्रमरी यथा
३१०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
।। ३५ ।।
॥ ३६ ॥
॥ ३७ ॥
।। ३८ ।।
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४३ ॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥४८॥
रागादिदूषितं ध्यायन् रागादिविवशो भवेत् । कामुक: कामिनीं ध्यायन् यथा कामैकविह्वलः रागादयस्तु पाप्मानो भवभ्रमणकारणम् । न विवादोऽत्र कोऽप्यस्ति सर्वथा सर्वसंमतेः वीतरागमतो ध्यायन् वीतरागो विमुच्यते । रागादिमोहितं ध्यायन् सरागो बध्यते स्फुटम् य एव वीतरागः स देवो निश्चीयतां ततः । भविनां भवदम्भोलि: स्वतुल्यपदवीप्रदः सर्वेऽपि साम्प्रतं लोका: प्रायस्तत्त्वपराङ्मुखाः । क्लिश्यन्ते स्वाग्रहग्रस्ता दृष्टिरागेण मोहिताः दृष्टिरागो महामोहो दृष्टिरागो महाभयः । दृष्टिरागो महामारो दृष्टिरागो महाज्वरः पतितव्यं जनैः सर्वैः प्राय: कालानुभावतः । पापो मत्सरहेतुस्तद् निर्मितोऽसौ सतामपि मोहोपहतचित्तास्ते मैत्र्यादिभिरसंस्कृताः । स्वयं नष्टय जनं मुग्धं नाशयन्ति च धिग् हहा परे हितमतिमैत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं, करुणा दुःखमोक्षधीः मैत्री निखिलसत्त्वेषु प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु करुणा दुःखिदेहिषु धर्मकल्पद्रुमस्यैता मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः स तेषामतिदुर्लभः अहो विचित्रं मोहान्ध्यं, तदन्धैरिह यज्जनैः । दोषा असन्तोऽपीक्ष्यन्ते परे सन्तोऽपि नात्मनि
॥४९॥
॥ ५० ॥
।। ५१ ॥
॥ ५२॥
॥ ५३॥
॥५४॥
૩૧૧
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५६॥
॥ ५८॥
॥ ५९॥
॥ ६०॥
मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु। मदीय आगम: सारः परकीयास्त्वसारकाः तात्त्विका वयमेवान्ये भ्रान्ताः सर्वेऽप्यतात्त्विकाः। इति मत्सरिणो दूरोत्सारितास्तत्त्वसारतः यथाऽऽहतानि भाण्डानि विनश्यन्ति परस्परम् । तथा मत्सरिणोऽन्योन्यं हि दोषग्रहणाद्धताः परं पतन्तं पश्यन्ति न तु स्वं मोहमोहिताः । कुर्वन्तः परदोषाणां ग्रहणं भवकारणम् यथा परस्य पश्यन्ति दोषान् यद्यात्मनस्तथा । सैवाजरामरत्वाय रससिद्धिस्तदा नृणाम् रागद्वेषविनाभूतं साम्यं तत्त्वं यदुच्यते । स्वशंसिनां क्व तत् तेषां परदूषणदायिनाम् मानेऽपमाने निन्दायां स्तुतौ वा लोष्ठुकाञ्चने। जीविते मरणे लाभालाभे रङ्के महद्धिके शत्रौ मित्रे सुखे दुःखे हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं तत्त्वं तद् भेद्यतां परम् अष्टाङ्गस्यापि योगस्य सारभूतमिदं खलु । यतो यमादिव्यासोऽस्मिन् सर्वोऽप्यस्यैव हेतवे क्रियते दधिसाराय दधिमन्थो यथा किल । तथैव साम्यसाराय योगाभ्यासो यमादिक: अद्य कल्येऽपि कैवल्यं साम्येनानेन नान्यथा। प्रमादः क्षणमप्यत्र ततः कर्तुं न साम्प्रतम् किं बुद्धेन किमीशेन किं धात्रा किमु विष्णुना। किं जिनेन्द्रेण रागाद्यैर्यदि स्वं कलुषं मनः
॥ ६१॥
1॥६२ ॥
।। ६३ ॥
॥ ६४ ॥
।। ६५ ।।
॥६६॥
३१२
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
॥ ६८ ॥
।। ६९ ॥
॥ ७० ॥
॥ ७१ ।।
॥७२॥
किं नाग्न्येन सितै रक्तैः किं पटैः किं जटाभरैः । किं मुण्डमुण्डनेनापि साम्यं सर्वत्र नो यदि कि व्रतैः किं व्रताचारैः किं तपोभिर्जपैश्च किम् । किं ध्यानैः किं तथा ध्येयैर्न चित्तं यदि भास्वरम् किं क्लिष्टेन्द्रियरोधेन कि सदा पठनादिभिः किं सर्वस्वप्रदानेन तत्त्वं नोन्मीलितं यदि नाञ्चलो मुखवस्त्रं न, न राका न चतुर्दशी । न श्राद्धादिप्रतिष्ठा वा तत्त्वं किन्त्वमलं मनः दृष्ट्वा श्रीगौतम बुद्धस्त्रिपञ्चशततापसैः । भरतप्रमुखैर्वापि क्व कृतो बाह्यकुग्रहः ? दृढप्रहारिवीरेण चिलातीपुत्रयोगिना । इलापुत्रादिभिश्चैव सेवितो योग उत्तमः येन केन प्रकारेण देवताराधनादिना । चित्तं चन्द्रोऽज्ज्वलं कार्य किमन्यैर्ग्रहकुग्रहै: तथा चिन्त्यं, तथा वाच्यं, चेष्टितव्यं तथा तथा । मलीमसं मनोऽत्यर्थं यथा निर्मलतां व्रजेत् चञ्चलस्यास्य चित्तस्य सदैवोत्पथचारिणः । उपयोगपरैः स्थेयं योगिभिर्योगकाङ्क्षिभिः सुकरं मलधारित्वं, सुकरं दुस्तपं तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधनम् पापबुद्ध्या भवेत्पापं को मुग्धोऽपि न वेत्त्यदः । धर्मबुद्ध्या तु यत्पापं तच्चिन्त्यं निपुणैर्बुधैः अणुमात्रा अपि गुणा दृश्यन्ते स्वधियाऽऽत्मनि । दोषास्तु पर्वतस्थूला अपि नैव कथञ्चन
॥७३॥
11७४ ॥
।। ७५ ॥
।। ७६ ॥
॥ ७७॥
॥ ७८॥
393
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त एव वैपरीत्येन विज्ञातव्याः परं वचः । दिङ्मोह इव कोऽप्येष महामोहो महाबलः धर्मस्य बहुधाऽध्वानो लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपात्तत्त्वविभ्रान्तदृष्टयः स्वस्वदर्शनरागेण विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं मन्यन्ते न परस्य तु यत्र साम्यं स तत्रैव किमात्मपरचिन्तया । जानीत तद्विना हो ! नात्मनो न परस्य च क्षान्त्यादिर्दशधा धर्मः सर्वधर्मशिरोमणिः । सोऽपि साम्यवतामेव मैत्र्यादिकृतकर्मणाम् साम्यं समस्तधर्माणां सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा चित्तं कुरुत निर्मलम् सहजानन्दसाम्यस्य विमुखा मूढबुद्धयः । इच्छन्ति दुःखदं दुःखोत्पाद्यं वैषयिकं सुखम् कंषाया विषया दुःखमिति वेत्ति जनः स्फुटम् । तथापि तन्मुखः कस्माद् धावतीति न बुद्ध्यते सर्वसङ्गपरित्यागः सुखमित्यपि वेत्ति सः । सम्मुखोऽपि भवेत् किं न तस्येत्यपि न बुद्ध्यते सूक्ष्माः सूक्ष्मतरा भावा भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद् द्वयं तु दुर्भेदं तेषामपि हि का गतिः अपराधाक्षमा क्रोधो मानो जात्याद्यहंकृतिः । लोभः पदार्थतृष्णा च माया कपटचेष्टितम् शब्दरूपरसस्पर्शगन्धाश्च मृगतृष्णिकाः । दुःखयन्ति जनं सर्वं सुखाभासविमोहितम्
३१४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
।। ७९ ।।
॥ ८० ॥
।। ८१ ।।
॥ ८२ ॥
॥ ८३ ॥
।। ८४ ।।
1164 11
॥ ८६ ॥
11 20 11
11 26 11
11 28 11
॥ ९० ॥
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नोपेन्द्रस्य न चेन्द्रस्य तत् सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो योगी प्राप्नोति यत्सुखम् रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु मान: परपराभवे लोभः परार्थसंप्राप्तौ माया च परवञ्चने । गते मृते तथा शोको हर्षश्चागतजातयोः अरतिर्विषयग्रामे या शुभे च शुभे रतिः । चौरादिभ्यो भयं चैव कुत्सा कुत्सितवस्तुषु वेदोदयश्च संभोगे व्यलीयेत मुनेर्यदा । अन्तः शुद्धिकरं साम्यामृतमुज्जृम्भते तदा एतेषु येन केनापि कृष्णसर्पेण देहिनः । दृष्टस्य नश्यति क्षिप्रं विवेकवरजीवितम् दुर्विजेया दुरुच्छेद्या एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो रक्षणीयाः प्रयत्नतः यद्यात्मा निर्जितोऽमीभिस्ततो दुःखागमो महान् । यद्यात्मना जिता एते महान् सौख्यागमस्तदा
सहजानन्दता सेयं सैवात्मारामता मता । उन्मनीकरणं तद् यद् मुने: शमरसे लयः साम्यं मानसभावेषु साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु साम्यं सर्वत्र सर्वदा स्वपता जाग्रता रात्रौ दिवा चाखिलकर्मसु । कायेन मनसा वाचा साम्यं सेव्यं सुयोगिना यदि त्वं साम्यसंतुष्टो विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्या किं स्वमेवैकं समं कुरु
३१५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९१ ॥
॥ ९२ ॥
।। ९३ ।।
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
।। ९८ ।।
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०३ ॥
॥ १०४॥
।। १०५ ॥
॥ १०६ ॥
॥ १०७॥
।। १०८ ॥
श्रुतश्रामण्ययोगानां प्रपञ्चः साम्यहेतवे। तथापि तत्त्वतस्तस्माज्जनोऽयं प्लवते बहिः स्वाधीनं स्वं परित्यज्य विषमं दोषमन्दिरम् । अस्वाधीनं परं मूढ ! समीकर्तुं किमाग्रहः वृक्षस्य च्छेद्यमानस्य भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्च भवेद् योगी समस्तथा सूर्यो जनस्य तापाय, सोमः शीताय खिद्यते । तद् योगी सूर्यसोमाभः सहजानन्दतां भजेत् यथा गुडादिदानेन यत्किञ्चित् त्याज्यते शिशुः । चलं चित्तं शुभध्यानेनाशुभं त्याज्यते तथा सर्वभूताविनाभूतं स्वं पश्यन् सर्वदा मुनिः । मैत्राद्यमृतसंमग्नः क्व क्लेशांशमपि स्पृशेत् नाज्ञानाद् बालको वेत्ति, शत्रुमित्रादिकं यथा । तथात्र चेष्टते ज्ञानी तदिहैव परं सुखम् तोषणीयो जगन्नाथस्तोषणीयश्च सद्गुरुः । तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः कषायविषयाक्रान्तो बहिर्बुद्धिरयं जनः । किं तेन रुष्टतुष्टेन तोषरोषौ च तत्र किम् असदाचारिणः प्रायो लोका: कालानुभावतः । द्वेषस्तेषु न कर्तव्यः संविभाव्य भवस्थितिम् नि:संगो निर्मम: शान्तो निरीह: संयमे रतः । यदा योगी भवेदन्तस्तत्त्वमुद्भासते तदा सवृक्षं प्राप्य निर्वाति रवितप्तो यथाऽध्वगः । मोक्षाध्वस्थस्तपस्तप्तस्तथा योगी परं लयम्
॥ १०९ ॥
॥ ११० ।।
॥ १११ ॥
॥ ११२ ॥
॥११३ ॥
॥ ११४ ॥
3१६
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११५ ॥
॥ ११६ ॥
॥ ११७ ॥
।। ११८ ॥
॥ ११९ ।।
|| १२० ।।
इति साम्यतनुत्राणत्रातचारित्रविग्रहः । मोहस्य ध्वजिनी धीरो विध्वंसयति लीलया त्यक्त्वा रजस्तमोभावौ सत्त्वे चित्तं स्थिरीकुरु । न हि धर्माधिकारोऽस्ति हीनसत्त्वस्य देहिनः हीनसत्त्वो यतो जन्तुर्बाधितो विषयादिभिः । बाढं पतति संसारे स्वप्रतिज्ञाविलोपनात् सावधं सकलं योगं प्रत्याख्यायान्यसाक्षिकम् । विस्मृतात्मा पुन: क्लीबः सेवते धैर्यवर्जितः तावद्गुरुवचः शास्त्रं तावत् तावच्च भावनाः । कषायविषयैर्यावद् न मनस्तरलीभवेत् कषायविषयग्रामे धावन्तमतिदुर्जयम् । यः स्वमेव जयत्येकं स वीरतिलकः कुतः धीराणामपि वैधुर्यकरै रौद्रपरीषहै: । स्पृष्टः सन् कोऽपि वीरेन्द्रः संमुखो यदि धावति उपसर्गे सुधीरत्वं सुभीरुत्वमसंयमे । लोकातिगं द्वयमिदं मुनेः स्याद् यदि कस्यचित् दुस्सहा विषयास्तावत् कषाया अतिदुस्सहाः । परीषहोपसर्गाश्चाधिकदुस्सहदुस्सहाः जगत्त्रयैकमलश्च काम: केन विजीयते। मुनिवीरं विना कञ्चिच्चित्तनिग्रहकारिणम् मुनयोऽपि यतस्तेन विवशीकृतचेतसः । घोरे भवान्धकूपेऽस्मिन्पतित्वा यान्त्यधस्तलम् तावद् धैर्य महत्त्वं च तावद् तावद् विवेकिता। कटाक्षविशिखान् यावद् न क्षिपन्ति मृगेक्षणाः
॥ १२१ ।।
|| १२२ ।।
।। १२३ ।।
।। १२४ ।।
॥ १२५ ।।
॥ १२६ ।।
३१७
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२७॥
|| १२८॥
॥ १२९ ॥
॥ १३० ॥
।। १३१॥
॥ १३२॥
गृहं च गृहवार्ता च, राज्यं राज्यश्रियोऽपि च । समर्प्य सकलं स्त्रीणां चेष्टन्ते दासवज्जनाः सा मित्रं सैव मन्त्री च सा बन्धुः सैव जीवितम् । सा देवः सा गुरुश्चैव सा तत्त्वं स्वामिनी च सा रात्रौ दिवा च सा, सा, सा, सर्वं सर्वत्र सैव हि। एवं स्त्र्यासक्तचित्तानां क्व धर्मकरणे रतिः स्त्रीसमुद्रेऽत्र गम्भीरे निमग्नमखिलं जगत्। उन्मज्जति महात्माऽस्माद् यदि कोऽपि कथञ्चन दूरे दूरतरे वाऽस्तु खड्गधारोपमं व्रतम् । हीनसत्त्वस्य हा चिन्ता स्वोदरस्यापि पूरणे यत् तदर्थं गृहस्थानां बहुचाटुशतानि सः । बहुधा च करोत्युच्चैः श्वेव दैन्यं प्रदर्शयन् त्वमार्या त्वं च माता मे त्वं स्वसा त्वं पितुःश्वसा इत्यादिज्ञातिसम्बन्धान् कुरुते दैन्यमाश्रितः अहं त्वदीयपुत्रोऽस्मि कवलैस्तव वर्धितः । तव भागहरश्चैव जीवकस्ते तवेहक: एवमादीनि दैन्यानि क्लीबः प्रतिजनं मुहुः । कुरुते नैकशस्तानि कः प्रकाशयितुं क्षमः आगमे योगिनां या तु सैंही वृत्तिः प्रदर्शिता । तस्यास्त्रस्यति नाम्नापि का कथाऽचरणे पुनः किन्तु सातैकलिप्सुः स वस्त्राहारादिमूर्च्छया। कुर्वाणो मन्त्रतन्त्रादि गृहव्याप्तिं च गेहिनाम् कथयंश्च निमित्ताद्यं लाभालाभं शुभाशुभम् । कोटि काकिणिमात्रेण हारयेत् स्वं व्रतं त्यजन्
॥ १३४॥
।। १३५ ॥
।। १३६ ॥
॥ १३७ ।।
॥ १३८॥
૩૧૮
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चारित्रैश्वर्यसंपन्नं पुण्यप्राग्भारभाजनम् । मूढबुद्धिर्न वेत्ति स्वं त्रैलोक्योपरिवर्त्तिनम् ततश्च भिक्षुकप्रायं मन्यमानो विपर्ययात् । भावनिः स्वधनेशानां ललनानि करोत्यसौ प्रशान्तस्य निरीहस्य सदानन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्कप्रायाः स्युः किमुतापराः किं विभुत्वेन किं भोगैः किं सौन्दर्येण किं श्रिया । किं जीवितेन जीवानां दुःखं चेत् प्रगुणं पुरः नार्थ्यते यावदैश्वर्यं तावदायाति सम्मुखम् । यावदभ्यर्थ्यते तावत् पुनर्याति पराङ्मुखम् अधैर्यादविचार्येदमिच्छाव्याकुलमानसः । हा हा हेति तदर्थं स धावन् धावन् न खिद्यते स्थिरो धीरस्तु गम्भीरः संपत्सु च विपत्सु च बाध्यते न च हर्षेण विषादेन न च क्वचित् ये सिद्धा ये च सेत्स्यन्ति सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं विना हि सिद्धिर्न प्रोक्ता कुत्रापि शासने एवमेव सुखेनैव सिद्ध्यन्ति यदि कौलिकाः तद् गृहस्थादयोऽप्येते किं न सिद्ध्यन्ति कथ्यताम् सुखाभिलाषिणोऽत्यर्थं ग्रस्ता ऋद्ध्यादिगारवैः । प्रवाहवाहिनो हात्र दृश्यन्ते सर्वजन्तवः
एवमेव सुखेनैव सिद्धिर्यदि च मन्यते । तत्प्राप्तौ सर्वजन्तूनां तदा रिक्तो भवेद् भवः लोकेऽपि सात्त्विकेनैव जीयते परवाहिनी । उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्राय नश्यताम्
3१८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १३९ ॥
॥ १४० ॥
॥ १४१ ॥
॥ १४२ ॥
॥ १४३ ॥
।। १४४ ।।
।। १४५ ।।
॥ १४६ ॥
॥ १४७ ॥
॥ १४८ ॥
॥ १४९ ॥
॥ १५० ॥
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लोकोत्तरान्तरङ्गस्य मोहसैन्यस्य तं विना । संमुखं नापरैः स्थातुं शक्यते नात्र कौतुकम् सर्वमज्ञस्य दीनस्य दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य ज्ञानिनः सुकरं पुनः द्वित्रास्त्रिचतुरा वापि यदि सर्वजगत्यपि । प्राप्यन्ते धैर्यगाम्भीर्यौदार्यादिगुणशालिनः बाहुल्येन तदाभासमात्रा अपि कलौ कुतः । बुसप्रायैस्तु लोकोऽयं पूरितो भवपूरकैः मानुष्यं दुर्लभं लब्ध्वा ये न लोकोत्तरं फलम् । गृह्णन्ति सुखमायत्यां पशवस्ते नरा अपि तत्पुनर्मोक्षदो धर्मः शीलाङ्गवहनात्मकः । प्रतिस्रोतः प्लवात् साध्यः सत्त्वसारैकमानसैः ततः सत्त्वमवष्टभ्य त्यक्त्वा कुग्राहिणां ग्रहम् । क्रियतां भोः सुधर्मस्य करणायोद्यमः सदा कायेन मनसा वाचा यत्कर्म कुरुते यदा । सावधानस्तदा तत्त्वधर्मान्वेषी मुनिर्भवेत् इष्टानिष्टेषु भावेषु सदा व्यग्रं मनो मुनिः । सम्यनिश्चयतत्त्वज्ञः स्थिरीकुर्वीत सात्त्विकः अशुभं वा शुभं वापि स्वस्वकर्मफलोदयम् । भुञ्जानानां हि जीवानां हर्ता कर्ता न कश्चन मृतप्रायं यदा चित्तं मृतप्रायं यदा वपुः । मृतप्रायं यदाक्षाणां वृन्दं पक्वं तथा सुखम् आजन्माज्ञानचेष्टाः स्वा निन्द्यास्ताः प्राकृतैरपि । विचिन्त्य मूढ ! वैदग्ध्यगर्वं कुर्वन्न लज्जसे
३२०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५१ ॥
।। १५२ ।।
॥ १५३ ॥
॥ १५४ ॥
।। १५५ ॥
॥ १५६ ॥
॥ १५७ ॥
॥ १५८ ॥
॥ १५९ ॥
॥ १६० ॥
॥ १६१ ॥
॥ १६२ ॥
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६३ ॥
।। १६४॥
॥ १६५ ॥
॥१६६ ।।
॥ १६७॥
॥ १६८ ॥
निरुन्ध्याच्चित्तदुर्ध्यानं, निरन्ध्यादयतं वचः । निरुन्ध्यात् कायचापल्यं तत्त्वतल्लीनमानसः दिनातिवाहिकां कष्टयं दृष्ट्वा बन्धादिदुःखिनाम् । रुद्धमेकान्तमौनाभ्यां तपंश्चित्तं स्थिरीकुरु मुनिना मसृणं शान्तं, प्राञ्जलं मधुरं मृदु । वदता तापलेशोऽपि त्याज्य: स्वस्य परस्य च कोमलाऽपि सुसाम्यापि वाणी भवति कर्कशा। अप्राञ्जलास्फुटत्यर्थं विदग्धा चर्विताक्षरा औचित्यं ये विजानन्ति सर्वकार्येषु सिद्धिदम् । सर्वप्रियंकरा ये च ते नरा विरला जने औचित्यं परमो बन्धुरौचित्यं परमं सुखम् । धर्मादिमूलमौचित्यमौचित्यं जनमान्यता कर्मबन्धदृढश्लेषं सर्वस्याप्रीतिकं सदा धर्मार्थिना न कर्त्तव्यं वीरेण जटिनि यथा बीजभूतं सुधर्मस्य सदाचारप्रवर्तनम् । सदाचारं विना स्वैरिण्युपवासनिभो हि सः मूर्तो धर्मः सदाचारः सदाचारोऽक्षयो निधिः । दृढं धैर्यं सदाचारः सदाचारः परं यशः लोभमुन्मूलयन्मूलादप्रमत्तो मुनिः सदा । क्षायोपशमिके भावे स्थितोऽनुत्सुकतां व्रजेत् संसारसरणिर्लोभो लोभ: शिवपथाचलः । सर्वदुःखखनिर्लोभो लोभो व्यसनमन्दिरम् शोकादीनां महाकन्दो लोभः क्रोधानलानिलः । मायावल्लिसुधाकुल्या मानमत्तेभवारुणी
।। १६९ ।।
॥ १७० ॥
॥ १७१ ॥
॥ १७२ ॥
॥ १७३ ॥
।। १७४॥
3२१
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रिलोक्यामपि ये दोषास्ते सर्वे लोभसंभवाः । गुणास्तथैव ये केऽपि ते सर्वे लोभवर्जनात् नैरपेक्ष्यादनौत्सुक्यमनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दस्तदपेक्षां क्षयेद् मुनिः अधर्मो जिता यावद् धर्मः स्याद्यावदार्जवम् । अधर्मधर्मयोरेतद् द्वयमादिमकारणम्
सुखमार्जवशीलत्वं सुखं नीचैश्च वर्त्तनम् । सुखमिन्द्रियसंतोषः सुखं सर्वत्र मैत्र्यकम् सन्तुष्टं, सरलं, सोमं, नम्रं तं कूरगड्डुकम्, ध्यायन् मुनिं सदा चित्ते, को न स्याच्चन्द्रनिर्मल: सुकुमारसुरूपेण शालिभद्रेण भोगिना । तथा तप्तं तपो ध्यायन् न भवेत्कस्तपोरतः किं न चेतयसे मूढ ! मृत्युकालेऽप्युपस्थिते । विषयेषु मनो यत्ते, धावत्येव निरङ्कुशम् जीविते गतशेषेऽपि विषयेच्छां वियोज्य ते । चेत् तपः प्रगुणं चेतस्ततः किञ्चिद् न हारितम् कूटजन्मावतारं स्वं पापोपायैश्च संकुलम् । व्यर्थं नीत्वा बताद्यापि धर्मे चित्तं स्थिरीकुरु अनन्तान् पुद्गलावर्तान्नात्मन्नेकेन्द्रियादिषु । भ्रान्तोऽसि च्छेदभेदादिवेदनाभिरभिद्रुतः साम्प्रतं तु दृढीभूय सर्वदुःखदवानलम् । व्रतदुःखं कियत्कालं सह मा मा विषीद भोः उपदेशादिना किञ्चित् कथञ्चित् कार्यते परः । स्वात्मा तु स्वहिते योक्तुं मुनीन्द्रैरपि दुष्करः
૩૨૨
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १७५ ॥
॥ १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
॥ १७९ ॥
॥ १८० ॥
॥। १८१ ॥
॥ १८२ ॥
॥ १८३ ॥
॥ १८४ ॥
।। १८५ ।।
॥ १८६ ॥
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८७ ॥
॥ १८८॥
॥१८९॥
॥ १९० ॥
॥ १९१ ॥
॥ १९२ ॥
यदा दु:खं सुखत्वेन दु:खत्वेन सुखं यदा। मुनिर्वेत्ति तदा तस्य मोक्षलक्ष्मी: स्वयंवरा सर्वं वासनया दु:खं सुखं वा परमार्थतः । म्लायत्यस्त्रेक्षणेऽप्येको हतोऽप्यन्यस्तु तुष्यति सुखमग्नो यथा कोऽपि लीनः प्रेक्षणकादिषु । गतं कालं न जानाति तथा योगी परेऽक्षरे मृगमित्रो यदा योगी वनवाससुखे रतः । तदा विषयशर्मेच्छा मृगतृष्णा विलीयते वने शान्तः सुखासीनो निर्द्वन्द्वो निष्परिग्रहः । प्राप्नोति यत्सुखं योगी सार्वभौमोऽपि तत्कुतः जन्मभूत्वात् पुलिन्दानां वनवासे यथा रतिः । तथा विदिततत्त्वानां यदि स्यात् किमतः परम् एको गर्भे स्थितो जात एक एको विनक्ष्यसि । तथापि मूढ ! पत्न्यादीन् कि ममत्वेन पश्यसि पापं कृत्वा स्वतो भिन्नं कुटुम्बं पोषितं त्वया । दु:खं सहिष्यसे तेन भ्रान्तोऽसि हा महान्तरे चलं सर्वं क्षणाद् वस्तु दृश्यतेऽथ न दृश्यते । अजरामरवत् पापं, तथापि कुरुषे कथम् सप्तधातुमये श्लेष्ममूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय कोऽयं शौचाग्रहस्तव शारीरमानसैर्दु:खैर्बहुधा बहुदेहिनः । संयोज्य साम्प्रतं जीव ! भविष्यसि कथं स्वयम् धर्मं न कुरुषे मूर्ख ! प्रमादस्य वशंवदः । कल्ये हि त्रास्यते कस्त्वां, नरके दु:खविह्वलम्
॥ १९३ ॥
॥ १९४॥
॥ १९५ ॥
॥ १९६॥
॥ १९७॥
॥ १९८ ॥
૩૨૩
For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९९॥
॥ २००॥
|| २०१॥
|| २०२॥
कन्धराबद्धपापाश्मा भवाब्धौ यद्यधोगतः । क्व धर्मरज्जुसंप्राप्तिः पुनरुच्छलनाय ते दुःखकूपेऽत्र संसारे सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्रेणानुविद्धोऽतः कुतः सुखम् दुःखितानखिलान् जन्तून् पश्यतीह यथा यथा। तथा तथा भवस्यास्य विशुद्धात्मा विरज्यति संसारावर्तनिर्मग्नो घूर्णमानो विचेतनः । अध एव जनो याति निकटेऽपि तटे हहा तिर्यग्गोऽयं यथा च्छिन्दन् नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गापवादकुशलो मुनिः एभिः सर्वात्मना भावैर्भावितात्मा शुभाशयः । कामार्थविमुखः शूर: सुधर्मैकरतिर्भवेत् इति तत्त्वोपदेशौघक्षालितामलमानसः । निर्द्वन्द्व उचिताचार: सर्वस्यानन्ददायक: स्वस्वरूपस्थितः पीत्वा योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं प्राप्नोति परमं पदम्
।। २०३॥
।। २०४॥
।। २०५ ॥
।। २०६॥
पू. आ. श्री जयशेखरसूरि-विरचिता
॥श्री संबोधसत्तरि॥ नमिऊण तिलोयगुरुं, लोआलोअप्पयासयं वीरं । संबोहसत्तरिमहं, रएमि उद्धारगाहाहिं सेयंबरो य आसं-बरो य बुद्धो य अहव अन्नो वा। समभावभाविअप्पा, लहेइ मुक्खं न संदेहो
॥१॥
૩ર૪
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३
॥
॥
४
॥
॥६॥
॥
७
॥
॥
८
॥
अट्ठदसदोसरहिओ, देवो धम्मो वि निउणदयसहिओ। सुगुरूवि बंभयारी, आरंभपरिगहा विरओ अण्णाण कोह मय माण लोह माया रई य अरई य । निद्दा सोअ अलियवयण चोरिआ मच्छरभया य । पाणिवह पेम कीला, पसंगहासा य जस्स ए दोसा । अट्ठारस वि पणट्ठा, नमामि देवाहिदेवं तं सव्वाओ वि नईओ, कमेण जह सायरम्मि निवडंति । तह भगवइअहिंसं, सव्वे धम्मा समिल्लंति ससरीरे वि निरीहा, बज्झब्जिंतरपरिग्गहविमुक्का । धम्मोवगरणमित्तं, धरति चारित्तरक्खट्ठा पंचिंदियदमणपरा, जिणुत्तसिद्धंतगहियपरमत्था । पंचसमिया तिगुत्ता, सरणं मह एरिसा गुरुणो पासत्थो ओसण्णो, होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए, अवंदणिज्जा जिणमयम्मि पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होई । जायइ कायकिलेसो, बंधो कम्मस्स आणाई जे बंभचेरभट्ठा, पाए पाडंति बंभयारिणं । ते हुंति टुंटमुंटा, बोही वि सुदुल्लहा तेर्सि दंसणभट्ठो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं । सिझंति चरणरहिआ, दंसणरहिआ न सिझंति तित्थयरसमो सूरी,सम्मं जो जिणमयं पयासेई । आणाइ अइक्कतो, सो कापुरिसो न सप्पुरिसो जह लोहसिला अप्पं पि, बोलए तह विलग्गपुरिसं पि। इय सारंभो य गुरू, परमप्पाणं च बोलेई
॥९॥
॥१०॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४॥
૩૨૫
For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किइकम्मं च पसंसा, सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा, ते ते उववूहिया हुंति
॥ १५ ॥ एवं णाऊण संसग्गिं, दंसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहिं वज्जए
॥ १६॥ अहिगिलइ गलइ उअरं, अहवा पच्चुग्गलंति नयणाई। हा ! विसमा कज्जगई, अहिणा छच्छंदरि गहिआ ॥१७॥ को चक्कवट्टिरिद्धि, चइडं दासत्तणं समभिलसइ । को व रयणाई मुत्तुं, परिगिण्हइ उवलखंडाई
॥१८॥ नेरइयाण वि दुक्खं, झिज्झइ कालेण किं पुण नराणं। ता न चिरं तुह होई, दुक्खमिणं मा समुव्वियसु ॥१९॥ वरमग्गिम्मि पवेसो, वरं विसुद्धेण कम्म (म्मु) णा मरणं । मा गहियव्वयभंगो, मा जीअं खलिअसीलस्स
॥ २० ॥ अरिहं देवो गुरूणो, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिति जगगुरूणो ॥ २१ ॥ लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो। एगं नवरि न लब्भइ, दुल्लहरयणं व सम्मत्तं
॥ २२॥ सम्मत्तम्मि उ लद्धे, विमाणवज्जं न बंधए आउं । जइवि न सम्मत्तजढो, अहव न बद्धाउओ पुविं ॥ २३ ॥ दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडियं एगो। एगो पुण सामाइयं, करेइ न पहुप्पए तस्स निंदपसंसासु समो, समो य माणावमाणकारीसु । समसयणपरियणमणो, सामाइयसंगओ जीवो ।। २५ ।। सामाइयं तु काउं, गिहिकज्जं जो य चितए सड्ढो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामा(म) इयं ।। २६ ॥
|| २४ ॥
૩૨૬
For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २७ ॥
॥ २८॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
पडिरूवाई चउदस, खंतीमाई य दसविहो धम्मो । बारस य भावणाओ, सूरिगुणा हुँति छत्तीसं छव्वयछकायरक्खा, पंचिंदियलोहनिग्गहो खंती। भावविसोहि पडिले-हणाइकरणे विसुद्धी य संजमजोए जुत्तो, अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं, मरणंतउवसग्गसहणं च सत्तावीसगुणेहि, एएहिं जो विभूसिओ साहू। तं पणमिज्जइ भत्ति-ब्भरेण हियएण रे जीव ! धम्मरयणस्स जुग्गो, अक्खुद्दो रूववं पगइसोमो । लोगप्पिओ अकूरो, भीरू असढो सुदक्खिण्णो लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठी गुणरागी। सक्कह सुपक्खजुत्तो, सुदीहदंसी विसेसण्णू वुड्डाणुगो विणिओ, कयण्णुओ परहिअत्थकारी अ। तह चेव लद्धलक्खो, इगवीसगुणो हवइ सड्ढो कत्थ अम्हारिसा पाणी, दूस्समा दोसदूसिआ। हा अणाहा कहं हुंता, न हुँतो जइ जिणागमो आगमं आयरंतेणं, अत्तणो हियकंखिणा। तित्थनाहो गुरू धम्मो, सव्वे ते बहुमण्णिया सुहसीलाओ सच्छं-दचारिणो वेरिणो सिवपहस्स। आणाभट्ठाओ बहु-जणाओ मा भणह संघु त्ति एगो साहू एगा य, साहुणी सावओ वि सड्डी वा। आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ निम्मलनाणपहाणो, दंसणजुत्तो चरित्तगुणवंतो। तित्थयराण य पुज्जो, वुच्चइ एयारिसो संघो
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६॥
॥३७॥
॥ ३८ ॥
૩૨%
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जह खंडणमयमं- डणाई रुण्णाई सुण्णरण्णम्मि । विहलाई तह जाणसु, आणारहियं अणुट्ठाणं आणाइ तवो आणाइ, संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपुल्लूव पडिहाई आणाखंडणकारी, जइ वि तिकालं महाविभूईए । पूएइ वीयरायं सव्वं पि निरत्थयं तस्स
रण्णो आणाभंगे, इकुच्चिय होइ निग्गहो लोए । सव्वण्णुआणभंगे, अणंतसो निग्गहो होइ
Acharya Shri Kailassagarsuri Gyanmandir
जह भोयणमविहिकयं, विणासए विहिकयं जियावेई । तह अविहिकओ धम्मो, देइ भवं विहिकओ मुक्खं मेरुस्स सरिसवस्स य, जित्तियमित्तं तु अंतरं होइ । दव्वत्थयभावत्थय- अंतरमिह तित्तियं नेयं
उक्कोसं दव्वत्थय-आराहओ जाव अच्चुअं जाई । भावत्थएण पावइ, अंतमुहूत्तेण निव्वाणं जत् य मुणिणो कवि-क्कयाइ कुव्वंति निच्चपब्भट्ठा । तं गच्छं गुणसार ! विसं व दूरं परिहरिज्जा
〃
जत्थ य अज्जालद्धं, पडिग्गहमाइ य विविहमुवगरणं । पडिभुंजइ साहूहिं, तं गोयम ! केरिसं गच्छं ? जहिं नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि । सो य अगच्छ गच्छो, संजमकामीहिं मुत्तव्वो
गच्छं तु उवेहंतो, कुव्वइ दीहं भवं विहीए उ । पालतो पुण सिज्झइ, तइअभवे भगवईसिद्धं जत्थ हिरण्णसुवणं, हत्थेण पराणगं पि नो छिप्पे । कारणसमल्लियं पि हु, गोयम ! गच्छं तयं भणियं
३२८
For Private And Personal Use Only
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
1184 11
॥ ४६ ॥
॥ ४७ ॥
।। ४८ ।।
॥ ४९ ॥
॥ ५० ॥
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुढविदगअगणिमारूअ - वणस्सइ तह तसाण विविहाणं । मरते विन पीडा, कीरइ मणसा तयं गच्छं मूलगुणेहिं विमुकं, बहुगुणकलियं पि लद्धिसंपण्णं । उत्तमकुले वि जायं, निद्धाडिज्जइ तयं गच्छं जत्थ य उहादीणं, तित्थयराणं सुरिंदमहियाणं । कम्मट्ठविमुक्काणं, आणं न खलिज्जइ स गच्छो
जत्थ य अज्जाहिं समं, थेरा वि न उल्लवंति गयदसणा । न य ज्ञायंति त्थीणं, अंगोवंगाइ तं गच्छं
Acharya Shri Kailassagarsuri Gyanmandir
वज्जेइ अप्पमत्तो, अज्जासंसग्गि अग्गिविससरिसी । अज्जाणुचरो साहू, लहइ अकित्ति खु अचिरेणं जो देइ कणयकोडि, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुण्णं, जत्तिय बंभव्वए धरिए
सीलं कुलआहरणं, सीलं रूवं च उत्तमं होइ । सीलं चिय पंडितं, सीलं चिय निरुवमं धम्मं वरं वाही वरं मच्चू, वरं दारिद्दसंगमो । वरं अरण्णवासो अ, मा कुमित्ताण संगमो अगीयत्थकुसीलेहि, संगं तिविहेण वोसिरे । मुक्खमग्गंमिमे विग्धं, पहम्मि तेणगे जहा उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु, न हु लब्भा तारिसं दठ्ठे परिवारपूअहेऊ, ओसण्णाणं च आणुवित्तीए । चरणकरणं निगूहई, तं दुल्लहबोहिअं जाण
अंबरस य निंबस्स य, दुण्हं पि समागयाई मूलाई । संसग्गेण विणट्टो, अंबो निबत्तणं पत्तो
३२८
For Private And Personal Use Only
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ६३॥
॥ ६४ ॥
॥६५॥
॥६६॥
।। ६७ ॥
|| ६८॥
पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होई । इय दंसणा सुविहिआ, मज्झि वसंता कुसीलाणं उत्तमजणसंसग्गी, सीलदरिदं पि कुणई सीलड्ढे । जह मेरुगिरिविलग्गं, तणं पि कणगत्तणमुवेई नवि तं करेइ अग्गी, नेव विसं नेव किण्हसप्पो अ। जं कुणइ महादोसं, तिव्वं जीवस्स मिच्छत्तं कटुं करेसि अप्पं, दमेसि अत्थं चएसि धम्मत्थं । इक्कं न चएसि मिच्छत्त-विसलवं जेण बुड्डिहिसि जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव । तववुड्टिकरी जयणा, एगंतसुहावहा जयणा जं अज्जिअं चरितं, देसूणाए वि पुव्वकोडीए । तं पि हु कसायमित्तो, हारेइ नरो मुहूत्तेणं कोहो पीइं पणासेई, माणो विणयनासणो। माया मित्ताणि नासेइ, लोहो सव्वविणासणो खंती सुहाण मूलं, मूलं धम्मस्स उत्तमा खंती। हरइ महाविज्जा इव, खंती दुरियाई सव्वाइं सयं गेहं परिचज्ज, परगेहं च वावडे। निमित्तेण य ववहरई, पावसमणु त्ति वुच्चई दुद्धदहीविगईओ, आहारेई अभिक्खणं । न करेई तवोकम्म, पावसमणु त्ति वुच्चई मज्जं विसयकसाया, निद्दा विकहा य पंचमी भणिया। एए पंच पमाया, जीवं पाडेंति संसारे जइ चउदसपुव्वधरो, वसइ निगोएसुऽणंतयं कालं । निद्दापमायवसओ, ता होहिसि कह तुमं जीव !
॥ ६९ ॥
॥ ७० ॥
।। ७१ ।।
।।७२ ।।
॥ ७३ ।।
॥ ७४॥
२२०
For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७७॥
॥ ७८ ॥
हयं नाणं कियाहीणं, हया अण्णाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ
।। ७५ ।। संजोगसिद्धीइ फलं वयंति, न हु (?णो) एगचक्केण रहो पयाई । अंधो य पंगू य वणे समिच्चा, ते संप (गट्ठा)उत्ता नगरं पविट्ठा
॥ ७६ ॥ सुबहु पि सुअमहीअं, किं काही चरणविप्पहीणस्स? । अंधस्स जह पलित्ता, दीवसयसहस्सकोडीओ अप्पं पि सुअमहीअं, पयासगं होई चरणजुत्तस्स । इक्कोवि जह पईवो, सचक्खुस्स पयासेई दसण वय सामाइय, पोसह पडिमा अबंभ सच्चित्ते। आरंभ पेस उद्दिट्ठ-वज्जए समणभूए अ
॥ ७९ ॥ संपत्तदंसणाई, पईदियह जइजणाओ निसुणेई । सामायारिं परमं, जो खलु तं सावगं बिति जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, भारस्स भागी न हु सुग्गईए ॥८१ ॥ तहिं पंचिंदिआ जीवा, इत्थीजोणीनिवासिणो। मणुआणं नवलक्खा, सव्वे पासई केवली
॥ ८२॥ इत्थीणं जोणीसु, हवंति बेइंदिया य जे जीवा । इक्को य दुण्णि तिण्णिवि, लक्खपुहुत्तं तु उक्कोसं ॥ ८३॥ पुरिसेण सहगयाए, तेसिं जीवाण होइ उद्दवणं । वेणुअदिटुंतेणं, तत्ताइ(य)सिलागनाएणं
॥८४ ॥ इत्थीण जोणिमझे, गब्भगयाइं हवंति जे जीवा। उप्पज्जंति चयंति य, समुच्छिमा असंखया भणिया ॥८५ ॥
||८० ॥
339
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मेहुणसण्णारूढो, नवलक्ख हणेइ सुहुमजीवाणं । तित्थयरेण भणियं, सद्दहियव्वं पयत्तेणं
असंख्या थीनरमेहुणाओ, मुच्छंति पंचिदियं माणुसाओ । निसेस अंगाणविभत्तिचंगे, भणई जिणो पण्णवणाउवंगे मज्जे महुम्मि मंसम्मि, नवणीयम्मि चउत्थए । उप्पज्जंति अणंता, तव्वण्णा तत्थ जंतुणो
Acharya Shri Kailassagarsuri Gyanmandir
आमासु अ पक्कासु अ, विपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ, भणिओ अ निगोअजीवाणं आजम्मं जं पावं, बंधइ मिच्छत्तसंजुओ कोई । वयभंगं काउमणो, बंधइ तं चेव अट्ठगुणं सयसहस्साण नारीणं, पिट्टं फाडेइ निग्घिणो । सत्तमासिए गब्भे, तप्फडते निकंतइ
तं तस्स जत्तियं पावं, तं नवगुणियमेलियं हुज्जा । एगित्थियजोगेणं, साहू बंधिज्ज मेहुणाओ अक्खंडियचारित्तो, वयधारी जो व होइ गिहत्थो । तस्स सासे दंसण-वयगहणं सोहिकरणं च अद्दामलयप्पमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबूदीवे न मायंति
एगम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पण्णता । ते जइ सरिसवमित्ता, जंबूदीवे न मायंति बरंटतंदुलमित्ता, तेउकाए हवंति जे जीवा । ते जइ खसखसमित्ता, जंबूदीवे न मायंति जे लिंबपत्तमित्ता, वाऊकाए हवंति जे जीवा । ते मत्थयलिक्खमित्ता, जंबूदीवे न मायंति
332
For Private And Personal Use Only
॥ ८६ ॥
11 20 11
॥ ८८ ॥
1168 11
1180 11
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
1184 11
॥ ९६ ॥
1180 11
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ९८॥
॥ ९९ ॥
॥१०० ॥
॥ १०१॥
॥ १०२॥
॥ १०३ ।।
असुइट्टाणे पडिआ, चंपकमाला न कीरइ सीसे । पासत्थाई ठाणेसु, वट्टमाणो तह अपूज्जो छट्ठमदसमदुवालसेहि, मासद्धमासखमणेहिं । इत्तो उ अणेगगुणा, सोही जिमियस्स नाणिस्स जं अण्णाणी कम्म, खवेइ बहुआहि वासकोडीहि । तण्णाणी तिहिं गुत्तो, खवेइ उस्सासमित्तेणं जिणपवयणवुड्किरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो जिणपवयणवुड्किरं, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणव्वं, अणंतसंसारिओ होइ भक्खेइ जो उवेक्खेइ, जिणदव्वं तु सावओ। पण्णाहीणो भवे जीवो, लिप्पइ पावकम्मुणा चेइअदव्वविणासे, सिघाए पवयणस्सरिउड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स सुच्चइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहि। पूआपणिहाणेणं, उप्पण्णा तियसलोगम्मि तित्थयरत्तं सम्मत्त खाइयं सत्तमीइ तईयाए । साहूण वंदणेणं, बद्धं च दसारसीहेणं अकसिणपवत्तगाणं, विरयाविरयाण, एस खलु जुत्तो। संसारपयणुकरणे, दव्वत्थए कूवदिटुंतो अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च। न हु ते विससिअव्वं, थोवं पि हु तं बहु होई जं दुक्कडं ति मिच्छा, तं भुज्जो कारणं अपूरंतो। तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छा,
॥ १०४॥
॥ १०५॥
॥१०६॥
॥ १०७ ॥
॥ १०८ ॥
॥१०९॥
333
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जं दुक्कडं ति मिच्छा, तं चेव निसेवइ पुणो पावं । पच्चक्खमुसावाई, मायानिअडीपसंगो अ मिति मिउ मद्दवत्ते, छ'त्ति दोसाण छायणे होई । मित्ति य मेराइ ठिओ, दु'त्ति दुगंछामि अप्पाणं कत्ति कडं मे पावं, ड'त्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड पयक्खरत्थो समासेणं
Acharya Shri Kailassagarsuri Gyanmandir
338
For Private And Personal Use Only
॥ ११० ॥
॥ १११ ॥
नामं ठवणातित्थं, दव्वं तित्थं च भावतित्थं च । इक्किकं पि य इत्तो, णेगविहं होइ नायव्वं दाहोवसमं तण्हाइ, छेयणं मलप्पवाहणं चेव । तिहिं अत्थेहिं निउत्तं, तम्हा तं दव्वओ तित्थं कोहम्म उ निग्गहिए, दाहस्सुवसमणं हवइ तित्थं । लोहम्मि उ निग्गहिए, तण्हाए छेयणं होई अटुविहं कम्मरयं, बहुभवेहि उ संचियं जम्हा । तवसंजमेण धोवइ, तम्हा तं भावओ तित्थं दंसणनाणचरिते, सुनिउत्तं जिणवरेहिं सव्वेहि । एएण होइ तित्थं, एसो अण्णो विपज्जाओ सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ
धारिज्जइ इंतो जल - निही वि कल्लोलभिण्णकुलसेलो । नहु अण्णजम्मनिम्मिय, सुहासुहो कम्मपरिणामो अकयं को परिभुंजइ, सकयं नासिज्ज कस्स किर कम्मं ? | सकयमणुभुंजमाणो, कीस जणो दुम्मणो होई! पोसेइ सुह भावे, असुहाई खवेइ नत्थि संदेहो । छिंदइ नरयतिरियगइ, पोसहविहिअप्पमत्तो य
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥
॥ ११५ ॥
॥ ११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२२ ॥
॥ १२३ ॥
॥१२४ ॥
वरगंधपुप्फअक्खय-पईवफलधूवनीरपत्तेहिं । नेविज्जविहाणेण य, जिणपूजा अट्ठहा भणिया उवसमइ दुरियवागं, हरइ दुहं कुणइ सयलसुक्खाई। चिंताईयं पि फलं, साहइ पूआ जिणिदाणं धण्णाणं विहिजोगो, विहिपक्खाराहगा सया धण्णा । विहिबहुमाणा धण्णा, विहिपक्ख अदूसगा धण्णा संवेगमणो संबोह-सत्तरं जो पढेइ भव्वजीवो। सिरिजयसेहरठाणं, सो लहइ नत्थि संदेहो श्रीमन्नागपुरीयाहव-तपोगणकजारुणाः । ज्ञानपीयूषपूर्णाङ्गाः, सूरीन्द्रा जयशेकराः तेषां पत्कजमधुपा,सूरयो रत्नशेखराः । सारसूत्रात् समुद्धृत्य, चक्रुः संबोधसप्ततिम्
॥ १२५ ॥
॥ प्र. १॥
।। प्र. २ ॥
॥१॥
पू. आ. श्री अभयदेवसूरी कृत
॥आगम अष्टोत्तरी ॥ सुविशाललोयणदलं विशुद्धदंतं सुकेसरालीढं । अहरुटुपत्तछवियं भवियभमरालिसुजिग्छतं जस परिमल पल्लवियं सुबोहियं नाणभा' किरणेहिं । मह दिसउ वंछियत्थं मुहपउमं वद्धमाणस्स सिरिवद्धमाणसामी समत्त गणि पिडग धारिणाझेय । इकारस्स गणधारा नाम गहणे णमंसामि सिरिवद्धमाण पट्टे गोयम सामी य पढमपट्टधरो। तप्पट्टे सोहम्मो परंपरा तित्थभाविल्लो
॥ २ ॥
॥३॥
॥ ४ ॥
334
For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६
॥
॥
८
॥
॥ ९
॥
॥ १०॥
अज्जत्ता जे समणा ते सव्वे अज्जसुहमसीसाओ। भाव परंपर तित्थं वट्टइ सव्वं पि तम्हाओ सुत्तत्थ करणओ खलु परंपराभावओ विआणिज्जा । सिरि जंबूसामि सिस्सा आगमगंथाओ गहियव्वा आगमं आयरंतेण अत्तणो हिअकंखिणा। तित्थनाहो गुरु धम्मो सव्वे ते बहु मण्णिआ रण्णो तण-घर-करणं सचित्तकम्मं च गाम सामिस्स। दुहं पि दंडकरणं विवरीय तेण उवणयओ आगमभट्ठो मुणिवर भूमिभट्ठो गयंदवर राया। धणभट्ठो ववहारी न लहंति कवड्डिया मुल्लं लोयाणं एस ठिई अज्जय पज्जय गया य मज्जाया । दव्वपरंपर ठवणा कुलक्कम नेव मिल्हिस्सं मूढाणं एस ठिइ चुक्कंति जिणुत्तवयणमग्गाओ। हारंति बोहिलाभं आयहियं नेव जाणंति दव्वपरंपर वंसो संजमचुकाणं सव्वजीवाणं । भावपरंपर धम्मो जिणंद-आणाओ सुपसिद्धो दव्वपरंपर पज्जोअणेण दुग्गो सिणेहरायेणं । कोसंबीइ मिगासुअ-वयणछलणाइ कारविओ देवटि खमासमणजा परंपरा भावओ वि आणेमि । सिढिलायारे ठविया दव्वेण परंपरा बहुआ वेस करंड तुल्लेहिं सोवागकरंडसमाणेहिं । दव्वपरंपर गहिआ निय निय गच्छाणुराएणं जं जीयमसोहिकरं पासत्थपमत्तसंजयाइणं । बहुएहि वि आयरियं न तेण जीएण ववहारो
॥ ११ ॥
॥१२॥
॥ १३ ॥
॥ १४ ॥
।। १५ ॥
॥ १६ ॥
335
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७ ॥
॥ १८॥
॥१९॥
॥ २०॥
॥ २१ ॥
॥ २२ ॥
राय करंडर गिहीवइ करंड तुल्लेहिं जाय सुग्गहिया । भावपरंपर सुद्धा सोहम्माओ वि जिणआणा संघयणबुद्धियबलं तुच्छं नाऊण सुविहिय जणाणं । गीयत्थेहि चिण्णा तवाइकालेसु आयरणा जं जीयं सोहीकरं संविग्गपरायणेण दंतेणं । इक्केण वि य आयरियं तेणइ जीएण ववहारो असढेण समाइण्णं जं कत्थइ केणइ असावज्जं । न निवारियमण्णेहिं बहुगुणमणुमेअ आयरियं आवस्सयाइ करणं इच्छामिच्छाइ दस विहायरणं । चिइवंदणपडिलेहणं संवच्छरपव्वपव्वतिहि उदयतिविहणं ठवणाविणयाइ सुसाहु माणणा दाणं । इत्थ वि किं आयरणा बल बुद्धि काविहावेइ अणुओगदार सुत्ते लोगुत्तरवस्सयं जिणवरेहि । आणाए अणुचिण्णं मुक्खफलं होइ भव्वाणं आणाए अणुचिण्णावस्सयकालम्मि समणसंघेहि । लोउत्तरीया ठविआ परंपरा वियरागेहिं जं किंचि अणुट्ठाणं जिणेंद आणाए बहुफलं होइ । जह वडतरुव्व बीयं वित्थारं लहइ वुटुंते केण विरण्णा रंको भज्जा वयणेण कारिओ धणवं। सोवि य तस्सुत्तिभत्तो पहाण पुरिसो कओ जत्ति तस्स वि सव्वं भालिय राया साहेइ सव्वदेसाय । अंतेउर रंगिल्लो आणाभंगं न याणेइ कुसलेण घरं पत्तो राया जाणेइ तस्स चरियाइ। सुविडंबीऊण सहसा खंडाखंडि कओ सिग्धं
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
।। २७॥
॥ २८॥
330
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
राया तह जिण देवो जह दमगो तहय होइ आयरिओ । सुद्धंत समं आणा अणंतसोच्छेणं लहइ
Acharya Shri Kailassagarsuri Gyanmandir
थोपि अणुट्टाणं, आणपहाणं करेइ पावभरं । लहुओ रवि कर पसरो, दहदिसि तिमिर पणासेइ अरिहं विणा न देवो जेसिं चित्ते विणिच्छिओ होइ । तव्वयण करण चरणा सुसाहुणो तेसिं मह गुरुणो गुरुवएस धम्मो विसुद्धसिद्धंत भासिओ होइ । पवयण तहत्ति करणं समत्तं बिंति जगगुरुणो जो पूइज्जइ देवो तव्वयणं जे नरा विराहंति । हारंति बोहिलाभं कुदिट्ठिराएण अण्णाणी पूआ पच्चक्खाणं पोसह उववास दाण सीलाइ । सव्वं पि अणुद्वाणं निरत्थयं कणय कुसुमव्व जेसिन आण बुद्धि विज्जा विण्णाण चौरीमाण सुद्धी । तो गो - मिअ-रुख- पत्थर-खर- तिण-: - सुणाइ सारिच्छं भक्खे सुक्कतणाइ दुद्धं अपेमि अमयसारिच्छं । छगणाओ भूमिसुद्धिलिंपणपयणाइ कज्जेसु पासवणं पावहरं बालाणं पुट्ठिरोगहरणं च । मह उज्जाओ दव्वा पित्तविकाराओ रोयणयं आहोडम मुहाइ लहंति तिति मुएवि मंसाओ । चम्माओ पायरक्खा जलभायणयाइ जायंति देवा वसंति पुच्छ विप्पाणं भूमि भाग सुरहिओ । उवमिज्जतो एसि कइ कुसलो किं न लज्जेसि जाण मोगीय गुणा मरणं अप्पेसु कण रसिआय । अइसिंगीओ वा दंता भिक्खं पावंति जोइंदा
336
For Private And Personal Use Only
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
।। ३३ ।।
।। ३४ ।।
11 34 11
॥ ३६ ॥
|| 30 ||
॥ ३८ ॥
॥ ३९ ॥
1180 ||
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मह चम्माओ सिज्जा पुण पुत्थिय कणय कुंदणा करणं । महनामेण मयंको मियच्छि नयणाण उवमाणं
॥४१॥ पढम पहरम्मि दक्खिणं सउणा मणंति पंडिया विसया । उवमिजंतो एसिं कइ कुसलो किं न लज्जेसि ॥ ४२ ॥ मत्तंड चंड दिधीइ ताव तावेण खिण्णखिण्णाणं । फेडेमो पंथसमं पहियाणं पंथखिण्णाणं
॥ ४३ ॥ अप्पे चारु फलाइं गिहाई कज्जेसु पोयनावाए । वीणा मुयंग वंसुलि पढह ढुलाइ तोरणया
।। ४४॥ रयहरणहत्थदंडा पडिगहमाइणि कज्जसाहुणं । झाडो वि कप्परुक्खो वणस्सइ सव्वाउ झाङनामाओ ॥४५ ।। वत्थासण घुसिण चंदण चेइ कज्जेसु रोगहरणेसु । ओसहि पमुहाइणं किं बहु वण्णेमि अप्पणया
॥ ४६॥ मत्तो जिणहरपडिमा घरहट्टविमाणधामदुग्गाइ । पारस पत्थर पासा लोहो विय कंचणो होइ चिंतिज्जं तं पुरइ चिंतामणी किं न हुज्ज पत्थरयं । जाइरयणेहिं ठवियं कुत्तियावणय संबंधं तुट्ठो हरइ मि रोरं रुट्ठो मारेमि देवसंकलिओ । उवमिजंतो एसिं कइकुसलो किं न लज्जेसि
।। ४९ ॥ दिण्णं वहेमि भारं सीउ उण्णं सहमि सव्वया कालं । संतोसे चिट्ठामि लज्जं कारेमि आरुहणं लंधिज्जंति न सीमं समुत्तिसवणाओ सुवंसनरवइणो। जाणे पहरपमाणं गमणागमणेव सुहमसुहं
॥ ५१॥ मेहुणसण्णारुढे पासंति ममंगमागमविहिण्णु । तेसि मणवंच्छियत्थं साहेमि सव्वकालेणं
।। ५२ ॥
॥४७॥
॥४८॥
॥ ५० ॥
336
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे रंक ढिंक पमुहा गिहाणि छायंति कुणइ जीवत्तं । भक्खंताण पसूणं पुट्ठि दुद्धं च अप्पेमि
॥ ५३॥ संगामे रोसिल्ला न हणंति तिणं मुहम्मिलिताणं । जायंति अ निगंथा सिज्जा दंताइ सुद्धिकए
।। ५४ ॥ दम्भतिणेणं विप्पा पवित्तकरणाइ वेयपाठेणं । उवमिज्जंतो एसिं कइ कुसलो किं न लज्जेसि साहसिअं बहुलद्धं भक्खे लद्धे करेमि संतोसं । सुहदीह निंदजागर सउज्जमं सुरि मा जुत्तं
|| ५६ ॥ सामी भत्त कयण्णुं वाडि रक्खे रएमि मेहुणयं । एहि समं तुलंतो सुपंडिय किं न लज्जेसि
।। ५७॥ निय निय गुण माहप्पं कहिओ लज्जाविओय कविराओ । आगमभट्ठायारा लहरि संखुव्व विण्णेया
।। ५८॥ वंझापुत्त समाणा भूमि सिलंधुव्व गयणमुट्ठिव्व। अंधग्गे वरतरुणी हावभावाइ सारिच्छं
।। ५९ ॥ बहिराण कणजावो वीणाए वायणं जहा लोए । तह आणा परिभटुं नडुव्व सविडंबगभरणं
॥ ६०॥ आणाभटुं चरणं वेसादासीण णेहतुल्लं । किंवागफलमसारं तत्ताय सीसाइअं नीरं
।। ६१ ॥ गयभुत्तकविट्ठफलं पयंगरंगुव्व तहया मिग्गतण्हा । विणयविहुणं रुवं संझारागुव्व विज्जुलयं
। ६२ ॥ नयणविहीणं सुमुहं रसोइआ लवणभावबाहिरिया । निइविणा किं रज्जं पिम्मं विणा ण परबंधो
॥६३ ॥ लच्छि विणा ण सुक्खं सोआर-विवज्जिअं च वक्खाणं । पुत्तं विणा ण वंसो तह आणविवज्जियो धम्मो
॥६४ ॥
३४०
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
इक्कड सुण्णरहिओ दसगुणिओ तहइ कोडिमाहप्पं । तव्विर हे किं सण्णा लहेइ संखाइ सह मिल्लं इक्कं जिणेंदआणा सुण्णोवमिआइ आणरहियाई । वयदाणसीलनाणं न लहइ इक्कं पि तंबडयं जो कोइ आणारहिओ आपमुहं करेइ तिक्कालं । तस्स वि सव्वमसुद्धं आणा बज्जं अणुट्ठाणं जह कोइ मिस्सदिट्ठी उभओ कालं करेइ सज्झायं । नालियर दिव मणुआ अण्णे राउण्ण दोसत्तं ते डमरुव्व मणितुल्ला घंटालालुव्वककच किंतणया । कुक्करचम्मरसिलो सायं न लहेइ गुसिणस्स दंसणमूलो धम्मो उवइट्ठो जिणवरेर्हि सीसाणं । तं सोऊण सकण्णे दंसणहीणो न वंदिव्वो समत्तरयणभट्ठा जाणंत्ता बहुविहा वि सत्थाइ | सुद्धाराहणरहिआ भमंति तत्थेव तत्थेव
जे दंसणेण भट्ठा नाणे भट्ठा चरित भट्ठा जे 1 ए ए भट्ट वि भट्ठा से पि जणं विणासंति जे केवि धम्मसीला संजमतवनियमजोगजुत्ता य । ताणं दोस भता भट्टा भट्ठत्तणं बिति
Acharya Shri Kailassagarsuri Gyanmandir
जह मूलम्मि विणट्ठे दुमस्स परिवार नत्थि परिवुड्डी । तह जिणदंसणभट्ठा मूलविणट्टा ण सिझंति
जह मूलाउ खंधो साहा परिवार बहुगुणो होइ । तह जिणदंसणमूलो निदिट्ठो मोक्खमग्गस्स लद्धूण य मणुयत्तं सहियं तह उत्तमेण गुत्तेणं । लद्धूण य समत्तं अक्खयसुक्खं च मुक्खं च
३४१
For Private And Personal Use Only
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
।। ७५ ।।
॥ ७६ ॥
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७७ ।।
॥ ७८ ॥
॥ ७९ ॥
।। ८० ॥
॥ ८१ ॥
॥८२ ॥
जिणवयणं ओसहमिणं विसयसुहविरेअणं आणभिभूयं । जरमरणवाहिहरणं खयकरणं सव्वदुक्खाणं जिणवयणमोसहेणं कंखा वाहि न फिट्टए जेसि । अमियं विसुव्व तिसिं अणंतसो लहइ मरणाइ समयायारभट्ठाणं जाणंता लज्जगारवभएणं । तेसि पि नत्थि बोहि पावं अणुमोअमाणाणं गच्छाचारं दुविहं तिसु वि जोएसु संजमो ठावि। णाणम्मि करणसुद्धे अभिक्खणं दंसणं होइ जीवाइसदहणं समत्तं जिणवरेहिं पण्णत्तं । ववहारनिच्छएणं जाणंतो लहइ समत्तं जिणपण्णत्तं धम्मं सद्दहमाणस्स होइ रयणमिणं । सारं गुणरयणाणय सोवाणं पढममोक्खस्स दसणणाणचरित्ते तवनियमे विणय खंति गुणइल्ला । एएवि वंदणीया जे गुणवाइ गणधराणं आणाजुत्तं संघं दटुं जो मण्णए ण मच्छरिओ। सो संजमपडिवण्णो मिच्छादिट्ठि मुणेयव्वो अमराण वंदियाणं रूवं द?ण जेसि मणतावो । सो संतावो तेसिं भवे भवे होज्जणंतगुणो आगममायरणाणं सच्चुवएसे कहा सुरसिआणं । जे गारवं करते सम्मत्तविवज्जिआ हुंति नाणेणं दंसणेण य तवेण संवरेण संजमगुणेण । चउण्हं पि समाओगे मुक्खोहिं जिणेहिं पण्णत्तो नइ देहं वंदिज्जइ न जाइ-कुल-रुव-वण्णरुवं च। गुणहीणं को वंदे समणं वा सावयं वावि
॥ ८३ ॥
11८४ ॥
।। ८५ ।।
॥ ८६ ॥
।। ८७॥
||८८ ।।
3४२
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८९॥
॥ ९०॥
॥ ९१ ।।
॥ ९२ ॥
॥ ९३॥
॥ ९४ ॥
णाणं नरस्स सारं सारं णाणस्स सुद्धसमत्तं । सम्मत्तसारचरणं सारं चरणस्स निव्वाणं दाणं वसणं लिद्धं सीलं रंकुव्व पालणं अहलं । जरदाहुव्व तवाइ झाणं दुक्खे नीयाणं च कुग्गहगहगहिआणं सुतित्थजत्ता य चित्तभमणुव्व । भमणुव्व भावणाओ दंसणभट्टेण जाणेण चंदणपवणपणुल्लिय परिमल रसिआ वरेवि चंदणया। चंपक कुसुम सुगंधिया तिल्लाओ होइ चंपिल्लो साइज्जलं सुइसप्पे पडियं मुत्ताहलं च हालहलं । सप्पमुहेवरघुसिणं कंदलिदलमज्जसंपत्तं चंदणलट्ठभुअंगा विसं न मिल्लंति तस्स किं दोसा । इत्थुगे कि चंदं खार ते नेव मिलहेइ मियमदगंधे लसणं न चाइयइ विअप्पणो गंधं । रविकरपसरंतेहिं अंधत्तं होइ उल्लुआणं एगूअर समुपण्णा सहजाया अ सह वट्टिअ सरीरा । न वि हुंति य समसीला कक्कंदू कंटसमतुल्ला एवं परोवयारो साहु असाहूण संगमारुढो । सेवासंगाइफलं कुपत्तपताणुसारेण किं कारमणि निउत्तो वेरूलियो कि हवेइ कारयमणा। कसवट्टएहिं घसियं कि कणयं होइ मसिवण्णं लभइ विमाणवासो लभइ लीलाय वत्तिया लच्छी । इह आहरियं न लभइ दुल्लहरयणुव्व समत्तं संजमरहियं लिंगं दंसणभटुं न संजमं भणियं । आणाहिणं धम्मं निरत्थयं होइ सव्वं पि
| ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
383
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिणवयणं अलहंता जीवा पावंति तिक्खदुक्खाई। लहिऊणं संपमत्ता ताणं चिय घोरसंसारो
॥ १०१॥ गयपारे संसारे आणानिहीणा अणंतसो कालं। न लहंति बोहिलाभं लहिऊणं केवि हारंति
॥ १०२ ॥ किव्वतणेण कोइ दोसे पयडेइ साहुसंघाणं । जंपइं अवण्णवायं संगं न करे सुसाहुणं
॥ १०३॥ दुट्ठा सुसाहु निंदा इह परलोए वी दुट्ठदारिदा । पइजम्मं विग्घकरि सुपक्खा चायेण दट्ठव्वा ॥ १०४॥ दुह्रत्तणेण पिसुणत्तणेण दुब्वियड्डकोहबहुलेण। हारंति बोहिलाभं कीडपयंगा य जायंति
॥ १०५ ॥ पिट्ठिमंसे रसिआ जलसप्पिणीपमुहारुहिरसोसाय । वालय मिज्झा किमिआ जायंति अ दुब्भि गंधिल्ला ||१०६ ॥ टूटा मुंगा अंधा दारिदा घोर दुक्खबाहुल्ला । सूला भिण्ण सरीरा साहु असाहूण निदाए
॥ १०७॥ पर वंचणेण रत्ता परापवाएण अप्पसंसणया। ताणं कत्तो बोहि परमप्पाणया च बोलेइ
॥ १०८॥ ठाणअंगे भणियं पंचण्हमवण्णवायबहुलेण । दुल्लह बोहियभावं लहंति जीवा य णिच्चं पि ॥ १०९॥ एसि सुवण्णवाए जीवा पावंति सुलहबोहित्तं । जह मगहाहिव कण्होइ एहिं लद्धं खू सम्मत्तं ॥११० ॥ धम्मा जयंतु वंतो ललिअंगकुसुमरुव्व लहइ बोहिफलं। बहुवितरवालिओ विहु भीमकुमारुव्व जायंति ॥१११ ॥ धम्मिल्ल दामनणइया सत्तेण अगडदत्तनरवइणो । समया एव वदंतो मुणिवइ मेयारिउ जाण
॥ ११२॥
3४४
For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११३ ॥
धण्णो वक्कलचीरी कुलिंगमज्जे वि लहइ समत्तं । धण्णो सुबुद्धिमंति धम्मायरियाओ पडिबुद्धो विहिअ विहिं च नयाणं बिंबं दिटुं जिणंददेवाणं । सिद्धाणं संथवणं कायव्वं निउणबुद्धिए आगम अद्वृत्तरिआ रइया सिरि अभयदेवसूरीहिं। पढिआ हरेइ पावं गुणिआ अप्पेइ बोहिफलं
॥११४॥
॥ १॥
|| २॥
॥३॥
पू.आ.श्री जिनेश्वरसूरिविरचितम्
॥प्रमालक्षणम्॥ प्रमाणं स्वपराभासि ज्ञानं बाधाविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् अपरोपाधि विज्ञानं यदावरणसंक्षयात् । जीवस्वाभाव्यतः स्पष्टं निश्चयाध्यक्षमुच्यते प्रत्यक्षं योगिविज्ञानमवधिर्मनसो गमः । केवलं च त्रिधा प्रोक्तं योगिनां त्रिविधत्वतः क्षयोपशम एकत्र दृष्टोऽन्यत्रापि किं न सः । क्षये ज्ञानावृत्तीनां च केवलं तत्र तन्न सः क्षीणोपशान्तरूपाणां क्षयोप्यात्यन्तिको मतः । वह्नयादेरिव कुत्रापि नायं सार्वत्रिको मतः क्षीणावरणतः पुंसः ज्ञस्वभावस्य युगपत् । तस्याशेषार्थसंवित्तिं क: सको निवारयेत् दशहस्तान्तरं व्योमेत्याद्यनवसरं ततः । इन्द्रियार्थोपभोगस्तु नानक्षेणाप्यदृष्टित:
॥ ४
॥
॥
७
॥
૩૪૫
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|॥ ८
॥
॥ ९॥
॥ १० ॥
॥ ११ ॥
॥१२॥
।। १३ ।।
पित्रोर्मोहनभावस्तु स्वोत्पत्तेः सुविनिश्चितः । तद्वन्नाह्लादसंवित्तिर्मातृभोगप्रसङ्गतः नूनं स चक्षुषेत्यादिवचनमज्ञत्वसूचकम् । सर्ववित्त्वं न बुद्धादेस्तद्वचो बाधसङ्गतेः स्वकृताभोगो विश्वस्य कर्तृत्वं क्षणनाशिता । तदुक्तं बाध्यते यस्मात्प्रत्यक्षादिभिराभवम् अचेतनत्वान्नित्यत्वात्प्रकृतेरकृतागमात् । जापहोमादिवैयर्थ्यान्नाभोगः स्वकृतस्य हि नित्यत्वादतनुत्वाच्च निष्फलत्वादहेतुतः । जगत्स्थितेरवस्थानान्नेशो विश्वकृदस्ति व: सत्त्वमर्थक्रिया नाशेऽनपेक्षा चिदगोचरा । परलोको विना जीवं सर्वज्ञो न वचः प्रमा इत्थमावेदयन् बुद्धो युक्तिबाधितमञ्जसा । न सर्वज्ञो न चान्येपि परिष्टा जिनोस्तु सः आश्रयासिद्धतादेर्वा प्रत्यक्षादेरसाधनात् । नास्ति सर्वविदित्युक्तं परतन्त्रानवबोधनात् ग्राहिका शक्तिराकारो नानुमाता ततो जिनः । अतीतानागतावस्था नासत्योऽविषयः कथम् चित्रास्तरणरूपादौ क्रमेण न च भासनम् । विरुद्धधर्मसङ्गेपि भवतामिव न क्षतिः सातत्येनोपयोगेऽस्य न विकल्पस्य सम्भवः । छाद्यस्थिकाणां धर्माणां न चात्रायोजनं मतम् विकल्पोप्यर्थसम्भूतेन भ्रान्तोऽकल्पज्ञानवत् । तस्यापि भ्रान्ततायोगे न प्रमाणव्यवस्थितिः
।। १४ ।।
॥ १५ ॥
!॥ १६ ॥
।। १७ ॥
॥ १८ ॥
।॥ १९ ॥
३४१
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥२३॥
॥ २४॥
॥ २५ ॥
अर्थक्रियासमर्थेऽर्थे वृत्तिकृद्यत्तदर्थिनः । विशदज्ञानमध्यक्षमक्षजं व्यवहारतः स्वसाध्येनाविनाभावनिश्चये क्वापि निश्चितः । हेतुः परोक्षसंवित्तेरनुमानार्थमिष्यते अय:शलाकाकल्पा हि भेदा एव हि केवला:। अतद्रूपपरावृत्तिस्तुच्छा याप्यभिधीयते नाविनाभावसम्बन्धः सोऽन्वयव्यतिरेकतः । न चानुयायिनो भेदा नानुमानमतोस्ति वः एकत्वाध्यवसायस्य हेतवः केचिदेव हि। इन्द्रियादीव भेदेपि स्वभावात्तत्र सङ्गत्तम् सर्वेषां स स्वभावोस्ति तेषामेकत्वमागतम् । स्वभावभेदो भेदस्य निमित्तं तत्र नास्ति सः वस्तुरूपा च भिन्ना च नित्या व्यापितया स्थिता । नाविनाभावसम्बन्धो युक्तोऽत्राव्यतिरेकत: व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । प्रागासीन च तद्देशे सा तया सङ्गता कथम् व्यक्तिनाशेन चेन्नष्टा गता देशान्तरं न च । तच्छून्ये न स्थिता देशे सा जाति:क्वेति कथ्यताम् उभानुभयपक्षस्तु विरोधादेव वारितः । कस्य केनाविनाभावो नानुमानमतस्तव द्वि:स्वभावास्ततो भेदाः समानेतररूपिणः । अन्वयो व्यतिरेको वा तन्निमित्तो न दुष्यति पूर्वनाशेऽपरोत्पादे सादृश्याद् भ्रान्तचेतसः । एकत्वमभिमन्यन्ते क्षणिकत्वेपि वस्तुषु
॥ २६॥
॥ २७॥
॥ २८ ॥
॥ २९ ॥
॥३०॥
3४७
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२ ॥
॥ ३४॥
॥ ३५ ॥
॥३६॥
॥ ३७ ।।
कपालघटयोरैक्यं भ्रान्त्या मन्येत किं न वः । सारूप्यमस्य मानं तु वचनं व्याहतं न किम् तादृशस्याविनाभावं तादृशेनापि कुत्रचित् । अन्वयव्यतिरेकाभ्यां प्रत्यक्षानुपलम्भतः निश्चित्य सर्वदैवायमस्याभावे न जातुचित् । कुत्रापि सम्भवत्येवं किं न जायेत निश्चयः एष एव कमो ज्ञेयः सर्वेष्वपि च हेतुषु । विपर्ययेषु बाधापि कुत्रचित्सम्प्रदर्श्यते कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् अन्वयव्यतिरेकाभ्यां चेद्धेतुफलतागमः । तत एवाविनाभावनिश्चयोपि तथास्तु वः वृक्षाम्रयोस्तु तादात्म्यमन्वयव्यतिरेकतः । विपर्ययेऽथ बाधातोऽविनाभावस्तथा न किम् पक्षकदेशता हेतोवैफल्यं साधनस्य वा। व्यावृत्तेर्वस्तुधर्मत्वे सा सत्यथ न साधनम् किञ्चैकज्ञानसंसर्गश्चक्षुषोऽन्यत्र नास्ति सः । कारणानुपलम्भादेर्व्यपदेशो न वार्यते कार्यहेतोविरुद्धोपि न भिन्नस्तव कुत्रचित् । निषेधोपि विधिश्चैव वृथा भेदेन शासनम् संयोगस्याविशेषेण वह्निर्धूमं हि साधयेत् । समवायनिमित्तोपि नानवस्थाप्रसङ्गतः अविनाभाव एवैकः प्रमाणेन विनिश्चितः । निमित्तमनुमानस्य न हेतुफलतादयः
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥४१॥
॥ ४२ ॥
॥४३॥
3४८
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४४ ॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥४८॥
।। ४९ ॥
कार्यकारणयोर्भाव: स्वभावानुपलम्भनम् । संयोगी समवायी च नामकर्म न वार्यते स्वसाध्येनाविनाभूतो न स्यात्साध्यं विना भवन् । वृक्षाभावे ततो नाम्रो न धूमोपि विनाग्निना य: स्वभावविशेषो हि विद्यमानः स्वचेतसः निमित्तं तदसंवित्तेर्नास्त्यसाविति निश्चयः साध्यसाधनसम्बन्धं न क्षणः प्रतिपद्यते । प्रत्यक्षानुपलम्भाभ्यां तद्गतेस्तत्र नास्ति सः सामान्यविषयत्वेन निर्विकल्पान्न तद्गतिः । न चापरं परैरिष्टं क्षणभङ्गोऽप्रमाणक: सिद्धत्वे हेतुवैफल्यं नित्यत्वादेकरूपतः । असिद्धत्वेपि वैफल्यं न नित्यं साध्यतामियात् सम्बन्धनिश्चयाभावे नानुमानं प्रमेयवत् । जातिस्वलक्षणादीनां नास्त्यसाविति नानुमा प्रत्यक्षनि:श्रिता स्मृतिः प्रमाणमर्थनिश्चयात् । साध्यसाधनसम्बन्धग्राहिकेवानुमावत: नियामकं विना वृत्तिर्न दृष्य नियता क्वचित् । व्योमवन्नियता वृत्तिः प्राणादीनां च लक्ष्यते उत्पादविगमौ न स्तः स्थित्यभावे खपुष्पवत् । दृश्येते तौ च भावेषु स्वभावेनेह केनचित् अभ्रेन्द्रधनुरादीनां विश्रसापरिणामतः । पुद्गलानां हि संयोगविभागौ न स्थितौ परम् यल्लक्षणो मतो हेतुः स्वार्थसंवित्तये परम् । वाचाभिधीयमानस्तु परार्थं सानुमोच्यते
॥ ५० ॥
॥५१॥
॥५२॥
॥५३॥
॥ ५४॥
386
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५६ ॥
।। ५७ ।।
। ५८॥
॥ ५९॥
॥ ६० ॥
।। ६१ ॥
क्वचिद्धेतुः क्वचिज्ज्ञातं क्वचित्पक्षोपि सम्मतः । पञ्चावयवयुक्तोपि दशधा वा क्वचिन्मतः वादे चैष विधिज्ञेयो जल्पे च नियतो विधिः । वितण्डायां प्रयोगस्तु न पक्षप्रतिपक्षकृत् वादो जल्पो वितण्डा च कथास्तिस्र उदाहृताः । न्यायविद्भिरथैतासां लक्षणानि निबोधत समानलिङ्गिनां क्वापि मुमुक्षूणामविद्विषाम् । सन्देहापोहकृद्वादो जल्पस्त्वन्यत्र सम्मत: आगमोत्थानुमानं वा वस्तुनो बलभावि वा। आगमोऽध्यक्षमप्यत्र साधनं दूषणं तथा साधनेऽभिहिते भ्रान्त्या साधनाभासतां वदेत् । अनुरूपानुमानाद्यैर्नोचेन्मन्येत तत्तथा अत एवात्र नो युक्ताः स्थेया दण्डधरादयः । छलजात्यादयो दूरं निग्रहोपि न कश्चन वाद एव भवेज्जल्पश्छलजात्यादयः परम् । अनुषज्यन्ते यथायोगं स्थेयदण्डधरादयः जल्पे चादौ विधातव्या व्यवस्था तु जयाजये। अभ्युप्येत्य कृते पक्षेऽन्यतमस्यैकवस्तुनि पक्षीकृतं यदेवास्य दोषस्तत्रैव चिन्त्यते । तन्मतेनानुषङ्गस्तु परस्याज्ञानतावहः परपक्षस्थितस्यास्य स्वमतेनानुषञ्जनम् । परस्याज्ञानदोषेण निग्रहस्थानमावहेत् पक्षान्तरगमोप्यत्र तथा प्रश्नोत्तरान्तरा । विक्षेपोऽननुवादश्च तथानूद्याप्यदूषणम्
।। ६२ ॥
॥६३ ॥
॥६४॥
|| ६५ ॥
।। ६६ ॥
॥६७ ॥
340
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६८॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ।।
॥७२॥
॥७३॥
लुब्धे द्विष्टे त्वमध्यस्थे स्थेयदण्डधरादिके। न जल्पः प्रतिपक्षे वा मारणाद्युद्यमस्थिते प्रतिज्ञाहेतुदृष्यन्तदूषणेऽभिहिते परैः । समर्थः साधयेत्तानि दोषाभासा इति ब्रुवन् छलादिना विपक्षस्य शक्तः कुर्यान्निराकृतिम् । इतरो वादिनः कुर्यात्स्वपक्षमुद्भावयन् न स्थयादिव्यवस्थेह वितण्डायां न निग्रहः । नावयवव्यवस्थापि छलादिस्तु न वार्यते न येष्वस्त्यविनाभावो हेत्वाभासास्त एव हि । सम्बन्धग्रहणायोग्यं ज्ञातमज्ञातमेव हि सत्त्वे चार्थक्रियाभावो न सिद्धोऽसिद्धता न किम् । सत्त्वं हेतुर्निराधारं साध्यं च साधनं न किम् प्रमाणलक्षणातीतं प्रमाणं भवतामदः । न साध्यसाधनं ज्ञातं न वादी न च दण्डभृत् प्रत्ययत्वादनालम्ब: साधनं व्यभिचार्यदः अभासनान्न बाह्योस्ति नैकान्तो न च सिद्धिभाक् अविनाभावसम्बन्धग्राहि मानं कुतो गतम् । क्षणिकोप्यर्थक्रियाकारी कुतो मानाद्विनिश्चितम् हेत्वन्तरानपेक्षा च विनाशे परवादिनाम् । न सिद्धा साधने हेतुः किं न साध्यसमो भवेत् चेतनावन्तमाश्रित्य कार्यकृद्यदचेतनः । अचेतनं तथाण्वादि सन्देहासिद्ध ईदृशः बुद्धिमत्पूर्वकं कार्यं घटदीव विनिश्चितम् । भूभूधरादिकार्यं च न सिद्धं परवादिनाम्
॥ ७४ ।।
॥ ७५ ॥
।। ७६ ॥
॥ ७७।।
॥ ७८॥
॥ ७९ ॥
૩૫૧
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८० ॥
।। ८१ ।।
॥ ८२ ॥
।। ८३ ।।
॥ ८४ ॥
॥ ८५ ॥
द्वीन्द्रियग्राह्यमग्राह्यं बुद्धिमद्धेतुपूर्वकम् । आश्रयासिद्धता हेतोः बौद्धानभि न संशयः एकान्तवादिपक्षोक्ता असिद्धाः सर्वहेतवः । विरुद्धा ज्ञातमप्येषां साध्यादिपरिवर्जितम् नित्योयं कृतकत्वेन यथाकाशादिसम्मतम् । विरुद्धो हेतुराकाशे साधनं नास्ति तन्न सः बुद्धिमद्धेतुपूर्वं हि संस्थानं कुम्भगेहवत् । संस्थानं भूधरादीनां तस्मात्तबुद्धिपूर्वकम् संस्थानं यादृशं कुम्भे नास्ति तद्भूधरादिषु । भूधरादिगतं नैव तज्जन्यत्वेन निश्चितम् यादृशोऽभीष्यते कर्त्ता तादृक्कर्ता घटादिषु । न सिद्ध इष्टघाती च हेतुरेष न संशयः कालात्ययापदिष्टत्वं तथा सत्प्रतिपक्षता । साध्येन समता चैव साधनाभासमीदृशम् अतीतानागतौ कालौ स्मृतिकारविवर्जितौ । कालत्वात्तद्यथा कालो वर्तमानो न किं भवेत् शब्दो नित्यः प्रमेयत्वादेष साधारणो मतः । श्रावणत्वादनित्योयमसाधारण ईदृशः चाक्षुषत्वादनित्योद्रिर्घटदिरिव निश्चितः । अनन्वयादनैकान्तो हेतुरेष न संशयः कृतकत्वादनित्योयं स्तम्भकुम्भादिवद्ध्वनिः । अदर्शितान्वयत्वेन हेतुरेष न साधक: अनित्यत्वात्कृतकोऽयं विपरीतान्वय ईदृशः । प्रवक्तृत्वादसर्वज्ञः सन्दिग्धान्वय ईदृशः
।। ८६॥
॥ ८७॥
॥ ८८ ॥
। ८९ ॥
॥ ९०॥
॥ ९१ ॥
ઉપર
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रागादिमानसर्वज्ञः सन्दिग्धोभय ईदृशः । प्रवक्तृत्वादसर्वज्ञः सन्दिग्धव्यतिरेकवान् यत्सत्तत् क्षणिकं ज्ञेयं यथा दीपशिखादयः साध्येन विकलं ज्ञातं षट्क्षणस्थायिनो ह्यमी नित्यं नार्थक्रियाकारि वान्ध्येयादिवदिष्यताम् । हेतुशून्यमदो ज्ञातं वस्तुधर्मो हि नित्यता कृतकत्वादनित्योऽयमाकाशादिवदिष्यताम् । साध्यसाधनशून्यो हि दृष्टान्तोयमुदाहृतः रागादिमांश्च वक्तृत्वात् यथायं पुरुषोऽग्रतः । साध्यं सन्दिह्यते ज्ञाते ज्ञातमेतन्न तन्मतम् रागादिमान्न सर्वज्ञो यथायं पुरुषो मतः । सन्दिग्धं साधनं साध्यं ज्ञातमेतन्न तन्मतम् रागादिमान् जिनो ज्ञेयो वक्तृत्वात् गौतमादिवत् । सन्दिग्धासिद्धता हेतोर्ज्ञातं सन्दिग्धसाधनम् अविनाभावसंवित्तिः व्यतिरेकादियं मता । साध्याभावे निवर्तेत साधनं नियमादतः यन्नानित्यं न तत्कृतकं घटव्योमतडिच्छटाः । विपक्षे ज्ञातमुद्दिष्टं कृतकः शब्द इहोदितः सर्वज्ञत्वादवक्तायं यथा बुद्धः शिशुर्भवः । वक्ता जिनेश्वरोभीष्टः सन्दिग्धव्यतिरेकिता प्रतिपाद्यानुरोधेन पक्षो वाच्यः स नेदृशः । शब्दो ह्यश्रावणः सत्त्वात्प्रत्यक्षेण निवारितः अनुमाननिरस्तोपि नानुमानं प्रमेति च । स्वप्रतीतिनिरस्तोपि न चन्द्रः शशलाञ्छन:
343
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ॥
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १०४॥
।। १०५ ॥
॥ १०६ ॥
॥ १०७॥
लोकप्रतीतिदुष्टोपि मनुष्याऽस्थि न दुष्यति । प्राण्यङ्गत्वाद्यथा शङ्खः शुक्तिका वा त्वयेष्यते माता वन्ध्या मदीयेति स्ववाक्येन निराकृतः । निग्रहस्थानमेतद्धि हेत्वाभासादि दर्शितम् प्रतिज्ञा ह्यग्निरत्रेति धूमाद्धेतुरुदाहतः । यत्र धूमोस्ति तत्राग्नि: क्वचिद्देशे यथा तव धूमश्चात्रोपनयनं निगमो वह्रिरित्यतः । पञ्चानां शुद्धयो वाच्याः पक्षहेत्वादिदोषहाः पक्षोऽनिराकृत:कार्यो हेत्वाभासास्ततोऽपरे । दृष्टान्ते दूषणोक्तेश्च तच्छुद्धिः किं न कीर्तिता अधिकारोपसंहार: शास्त्रे यदि च सम्मतः । हेतोः कृतान्वयस्यैनं कथं नेच्छन्ति वादिनः क्षणिकत्वे यदा साध्ये विवादोऽवयवाश्रितः । निग्रहस्थानमासक्तं प्रमेयान्तरसङ्गतेः किं दुरुपनीतं नैवैतत्पक्षधर्मत्वसिद्धितः। प्रमाणफलव्याजेन निगमनं किं न वो मतम् प्रतिज्ञातार्थसंसिद्धिः शुद्धिनिगमगोचरा । दशावयमेवं तु वाक्यमिच्छन्ति तद्विदः
॥ १०८॥
॥ १०९ ॥
!! ११० ॥
॥ १११ ॥
॥ ११२॥
॥ ११३ ॥
हेतुरेव क्वचिद्वाच्य इत्यादि गदितं पुरः शब्दादसनिकृष्टयर्थप्रतिपत्तिः प्रमा परा । सर्वविद्वीतरागोक्तः सोपि तस्या निबन्धनम् दानादेरविनाभावः स्वर्गाद्यर्थेन केन वः । चक्षुरादिधियो वृत्तिनैवातीन्द्रियगोचरा
॥ ११४ ॥
॥ ११५ ॥
3५४
For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११६॥
॥ ११७॥
॥ ११८ ॥
॥ ११९ ॥
॥१२० ॥
॥ १२१॥
नानुमाध्यक्षपूर्वत्वात् स्वातन्त्र्ये वा न च प्रमा अन्योन्याश्रयोऽनवस्था तत्पूर्वा चेदसौ मता उपमादेरमानत्वान्नाभावो भावसाधकः । स्वर्गाद्यर्थं च दानादौ वृत्तिः किं स्वस्थचेतसः तत्रागमः प्रमाणं तु नापरं तस्य गोचरम्। सर्वविद्वीतरागस्य वचनं नापरोऽप्यसौ गणभृतो जिनेन्द्राणामानन्तर्यव्यवस्थिताः । तद्गीतवाचिमानत्वं तत्कृतं हि तथापि च छद्मस्थानां वचो मानं स्वातन्त्र्येण न युज्यते । अत एवादिसूत्रेषु ह्यनुवादविधिर्मतः छद्मस्थानामनाभोगस्तादृशामपि सम्भवी । अत एवावधिज्ञाने गौतमः क्षमयत्यलम् यस्तु तत्रानभिज्ञोपि देशनां कुरुतेऽधमः । उत्सर्गादिगतां नूनं दीर्घसंसारको ह्यसौ देशं कालं बलं सूत्रमाश्रित्य गदितो विधिः । जिनानाशातयेत्पापस्तदुल्लङ्घनतामितः अत एवाधिकारित्वं यत्र सूत्रं न दर्शितम् । सर्वज्ञोक्तं न तत्सूत्रं व्यभिचारो न तत्कृतः निर्ग्रन्थता जिनैरुक्ता निमित्तं मोक्षशर्मणः । कुतः परिग्रहस्तस्यां तस्मिन् वा सा कथं ननु धर्मार्थं स न तां हन्ति हस्त्यश्वरथशालिनाम् । राजादीनां कथं सा न को विशेषोऽपरत्र वः कैषा निर्ग्रन्थता वीरैरुक्ता वस्त्राद्यभावतः । गवादीनां न सा केन कथं वा भवतामसौ
|| १२२ ॥
|| १२३ ॥
॥ १२४ ।।
॥१२५ ॥
॥ १२६ ॥
॥१२७॥
૩૫૫
For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२८ ॥
।। १२९ ।।
॥ १३० ॥
॥ १३१॥
॥ १३२ ॥
॥ १३३ ॥
आन्तरत्यागतः सैषा हन्त सा नास्ति केन नः । भावाभावौ समौ हन्त परोक्षत्वाद् द्वयोरपि वस्त्रादीनामभावे च जीवरक्षा कथञ्च वः । ग्लानस्य रोगिणोर्थायौषधाद्यानयनं कथम् निर्णीतसाहसा ह्यासन् जैनकल्पं समाश्रिताः । उज्झितं भक्तमादधुरज्ञातेष्वेव गोचरः नाग्निसेवां तथा कार्युः पुस्तकादेर्न सङ्ग्रहम् । स्थाविरं कल्पमाश्रित्य परदीक्षाविधिर्मतः न चाल्पं बहु वा न स्यात् कुण्डिकादि न चापरम् । धर्मोपकारितां नैति वृथा शुष्काभिमानिता ततो विप्लव एवायं न सर्वज्ञस्य शासनम् । नन्वागमः स एवायं निश्चयस्तत्र केन वः प्रत्यक्षदृष्टसंवादाद्देशकालान्तरादिषु । सोयमित्यवसातव्यः किमिवात्र मुधा श्रमः सन्ति चानन्ददातारः सूरयो वीतकल्मषाः । अव्यवच्छिन्नसन्तानो यैरानीतोयमागमः वेदेपि तुल्यतामेति वितथानयने विधिः । तापादिशुद्धयो ह्युक्ताः सार्वेण निजभाषिते बालाङ्गनादिसिद्धेपि शब्दार्थस्यावधारणे । कुधियो नाभिमन्यन्ते केन शब्दस्य मानता वाच्यवाचकभावस्तु सम्बन्धोऽत्र परिस्फुटः । लिखितादर्थसंवित्तिर्न स्यादुच्छनकर्तृकात् नित्योपयोगतः शास्ता विकल्पातीत इष्यते । विवक्षाजन्यता तन्न तच्छब्दस्योपपद्यते
॥१३४॥
॥ १३५ ॥
॥ १३६ ॥
।। १३७ ।।
॥ १३८ ।
॥ १३९ ।।
34s
For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
घादिरूपताया तु मुखभङ्गादिसम्भवः । नैव चानुपलम्भोपि विधेरपि च साधनात् न चैकज्ञानसंसर्गस्तस्य केन चिदस्ति वः । निश्चितो न विरोधोपि प्रत्यक्षानुपलम्भतः कारणानुपलम्भोपि व्यापकानुपलम्भनम् । न शब्दो विधिरूपेण ततोऽर्थप्रतिपत्तितः मरीचिकाजलज्ञानं भ्रान्तं सर्वमपीदृशम् । हेत्वाभासजविज्ञानं भ्रान्तं सर्व्वं तु तादृशम् एकत्र दृष्टसंवादमक्षजाद्यविगानतः । प्रमाणमेवमत्रापि साध्यः संवाद एव हि
सूर्योपरागमुष्ट्यादौ दृष्टसंवाद एकदा । सर्वत्राप्यविगानेन प्रामाण्यं प्रतिपद्यते
अखिलातीन्द्रियज्ञानः पुरस्तादुपपादितः । आयातोऽछिन्नसन्तानः तत्प्रणीतोऽयमागमः
संवादादुत्तरं ज्ञानं कमर्थं पोषयिष्यति । सर्वज्ञः केन वोऽभीष्टस्तद्वचश्चेन्न ते प्रमा वैभाषिकादिना सार्द्धं विवादोप्यागमाश्रितः । तस्याप्रमाणतायां तु न युक्तः किं मुधा श्रमः द्वयं प्रतीत्यविज्ञानं तायिना कथितं कथम् । वैभाषिकैः समाख्याते योगाचारैः किमुच्यते उच्छेददृष्टिनाशाय नैवं शास्त्रा प्रकाशितम् । अन्यथा शून्यतासूत्रे कथं नीयेत देशना वचसां प्रतिबन्धो वा को बाह्येष्वस्ति वस्तुषु । वाच्यवाचकभावोऽयं सम्बन्धोत्र परिस्फुट:
३५७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४० ॥
॥ १४१ ॥
॥ १४२ ॥
॥ १४३ ॥
॥ १४४ ॥
॥ १४५ ॥
।। १४६ ।।
॥ १४७ ॥
।। १४८ ।।
।। १४९ ॥
॥ १५० ॥
॥ १५१ ॥
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्यभिचारस्तथाध्यक्षे दृष्टस्तन्मानमस्तु किम् । तादात्म्यं नैव चार्थेन युज्यतेऽध्यक्षचेतसः ज्ञानस्य जननायोगादर्थस्य ज्ञानताप्तितः । विरुद्धधर्मयोगे च भेद एवानुषज्यते ज्ञानस्य जडतायोगे जगदन्धं प्रसज्यते । घयन्नहि पटे, ज्ञप्तिरनवस्थापि किं न वः
पूर्वापरविवेकेन वर्त्तमानक्षणं मनः । सत्यं संवेदनात्सिद्धं सन्ततिस्तु कथं नु वः संवित्त्या सिद्ध्यतां कल्पः सोऽनेकाक्षरसङ्गतः । एकस्यानेकता नेति घटनेह कथं नु वः
परसंविन्न संवित्त्या सिध्यतीति कथं नु सा । सन्तानान्तरसिद्धिर्वः केन केन विवादिता तदुत्पत्तिस्ततोऽन्यस्मान्नातः पूर्वमसत्त्वतः । सत्ताकाले च नोत्पत्तिर्नान्यतो विषयत्वत: तदाकारतयोत्पत्तिः सर्वथा जडता न किम् । एकदेशो निरंशस्य नेति व्यालूनमीदृशम् अर्थाभावे भवेच्चेतः कथं स्यात्तन्निमित्तकम् | शक्तिभेदोपि भावेषु देशकालादितो भवेत् रूपादिचेतसोऽवश्यमर्थसम्बन्ध इष्यते । शब्देप्येवमनिष्टो वा निमित्तमभिधीयताम् अर्थं विनापि शब्दस्य जायमानस्य दर्शनात् । व्यभिचारनिमित्तस्य प्रामाण्यं किं मुधा ननु मरीचिकादिविज्ञानविवेकादन्यचेतसः । सम्बन्धोभ्युपगन्तव्यो न प्रमाणमदोऽन्यथा
३५८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५२ ॥
॥ १५३ ॥
॥ १५४ ॥
॥ १५५ ॥
॥ १५६ ॥
॥ १५७ ॥
।। १५८ ।।
।। १५९ ।।
॥ १६० ॥
॥ १६१ ॥
।। १६२ ।।
॥ १६३ ॥
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६४ ॥
॥ १६५ ॥
।। १६६॥
॥ १६७॥
।। १६८॥
॥१६९ ॥
अनुमानं च तत्पूर्वं तद्विना न प्रवर्त्तते । अन्योन्याश्रयदोषोपि स्वातन्त्र्ये वाऽनवस्थितिः अथ स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा । बुद्ध्याकारो न शब्दार्थो घरमञ्चति तत्त्वतः उच्यते शब्दतो नार्थप्रतिपत्तिरभविष्यत् । यदि तस्यार्थसम्बन्धो न कश्चिदपि विद्यते भ्रान्तं यद्यनुमानं च प्रमाणं कि मुधा श्रमः । सारूप्यादर्थसंवादि प्रत्यक्षं च त्वयेष्यते स्वलक्षणाद्यभावेन वाच्यं किं वा व्यवस्थितम् । अन्यथा व्यर्थमेवेदं सर्वमारटितं त्वया देशकालस्वभावानां भेदो वस्तुषु भेदकः । एकमुत्सृज्य शेषासु व्यावृत्तेः किं न गोचरः व्यावृत्तेस्तु स्वरूपत्वादतुच्छा जातिरेव सा । व्यावृत्तोपि च नान्वेति वाच्यं वाच्यं त्वयापि नः एकप्रत्यवमर्षस्य हेतवः केचिदेव हि । भेदेपि नियताश्चैव स्वभावेनेन्द्रियादिवत् स्वभावो न च भावानां प्रेरणाविषय: क्वचित् । अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यते भिन्नं चानुगतं चैव गवादिभ्योऽभिजायते । ज्ञानं द्विधापि तेनायं व्यवहारः प्रवर्त्तते किं येनैव स्वरूपेण भावो व्यावृत्तचेतसः । जनको ह्यन्वयिनोपि तेनैवाथ परेण वा ज्ञानस्यैकत्वमापन्नं कारणाभेदतोऽथवा । भाव एव द्विधा प्राप्तो विरुद्धाध्यासयोगतः
॥ १७० ॥
॥ १७१ ।।
॥ १७२ ॥
॥ १७३॥
॥ १७४ ॥
॥ १७५ ॥
૩૫૯
For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७६ ॥
।। १७७॥
॥ १७८ ॥
।। १७९ ॥
॥ १८०॥
| १८१ ।।
स्वरूपग्रहणे साऽस्तु तां विना न च तद्ग्रहः । अन्योन्याश्रयदोषोऽयं कथं वो नानुषज्यते स्वस्वभावस्थिता भावा गृह्यन्ते च स्वरूपतः । अन्यथा वृत्तिरन्योन्या नेतरेतरदूषणम् सन्तु भावाः स्वभावस्थाः कुम्भ: कुम्भान्तरेण तु । भिन्नरूपोपि तुल्योपि विरूपोपि पटादिभिः द्विस्वभावास्ततो भावा: समानेतररूपिणः समानेतररूपस्य चेतसो विषयत्वतः एकस्यानेकरूपत्वं कीर्त्तिनैव समर्थितम् । कुलालवातिके कल्पो भेदवान् घटना कथम् रक्ते च भाग एकस्मिन्सर्वं रज्येत रक्तवत् । इत्यादि गदितं मोहाद्वस्तुरूपमजानता किं येनैव स्वरूपेण परमाणुरपरं प्रति । आभिमुख्यं भजेतासौ तेनैवान्यस्य तत्र तु एकदिग्भागिताणूनां न समुच्चयरूपता। यद्यन्येन स्वभावस्य भेदाद् भेदोऽनुषज्यते इत्यादि गदितं सर्वमसम्बद्धं न केन वः । एकस्यानेकरूपत्वं यत्त्वयैव समर्थितम् उच्छेददृष्टिनाशाय घटनामनुधावता । न चित्रप्रतिभासोऽपि नानात्वे संविदां ननु तत्रैकाल्यपरीक्षार्थं मुधैवारटितं त्वया । स्याद्वादसिद्धिभङ्गोऽपि तवोन्मादानुमापकः आश्रयासिद्धता हेतो:स्वतन्त्रे साधने मते । अनैकान्तिकता हेतोः प्रसङ्गेऽप्यभिधित्सिते
॥ १८२ ॥
॥ १८३ ॥
॥ १८४ ॥
॥ १८५ ॥
।। १८६ ॥
।। १८७॥
350
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८८॥
॥ १८९॥
॥ १९० ॥
॥ १९१॥
॥ १९२ ॥
॥ १९३ ॥
प्रमाणविषयातीतं तारापथसरोजवत् । नैव सद्व्यवहर्त्तव्यं स्याद्वादो न प्रमाश्रयः असिद्धं च विरुद्धं च व्यभिचारि च साधनम् । कालात्ययापदिष्टं स साध्येन समतामितम् स्वदेशे सत्त्वमन्यत्र तस्यासत्त्वं न चापरम् । नन्वेवमेकता प्राप्ता तयोरेषाऽविभागतः परदेश इवासत्त्वं स्वदेशे तस्य किं न वः । सत्त्वं स्वदेशवत्प्राप्तं परदेशेऽविगानतः नाभावः कश्चिदन्योस्ति भाव एव स्वनिष्ठितः । अभावव्यवहारस्तु कल्पनाशिल्पिनिर्मितः अभावाभावतो ह्येवं भावाः सङ्कीर्णरूपिणः । स्वस्वभावास्थिता भावा अपराभाव इष्यताम् तच्चेद्भिन्नं घटादिभ्यः सङ्कीर्णत्वमवारितम् । अभिन्नत्वे तु भावस्य शून्यताप्यविशेषतः धर्मभेदेऽप्यभेदोपि धर्मिणो भवतां मतः । क्रमभाव्यक्षरोल्लेखिविकल्पैकत्वसाधनात् स्याद्वादभङ्गहानिश्च त्वयैव प्रतिपादिता। विचित्रज्ञानमप्येकमिच्छता स्पष्टभासि यत् सर्वं संवेदने स्पष्टमभ्रान्तमिह सम्मतम् । नीलाकारो न चेदर्थो न ज्ञानं वेदनं कुतः प्रामाण्यं परतश्चैवं प्रसक्तं भवतां ननु । न च स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते अप्रामाण्यनिमित्तापि शक्तिर्नान्यनिमित्तका । स्वतोऽसती यतो नासौ कर्तुमन्येन शक्यते
॥ १९४॥
॥ १९५ ॥
॥ १९६ ॥
॥ १९७ ॥
॥ १९८ ॥
॥ १९९ ॥
359
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
को वा ज्ञाने समुत्पन्ने पश्चाच्छक्तिं व्यवस्यति । किन्तु तत्र स्थिताप्येषा निमित्तात्सम्प्रतीयते तस्मादर्थक्रियाज्ञानमन्यद्वा समपेक्षते । निश्चयायैव नो तस्या आधानाय विषादिवत् शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः । वदता परतो हन्त त्वयैव ह्युपपादितम् अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम् । इत्यादि वदतां नैव मुखभङ्गादिसम्भव: आत्मलाभे हि भावानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु अन्यत्र युज्यते चैतन्न ज्ञाने क्षणनाशिनि । नाशादुत्तरकालं हि तस्य वृत्तिः कथं भवेत् कारणेषु गुणज्ञानं नापेक्ष्येतानवस्थितेः । एकत्र दृष्टसंवादे शुद्धिः किं नानुमीयते संवादेनापि संवादो नैव मृग्यो न तद्यतः । अर्थक्रियाभिनिर्वृत्तेः साशङ्का न तदर्थिनः आशङ्कयेत हि यो मोहादजातमपि बाधकम् । भवतेत्यादि गदितं तत एव प्रशस्यते
अप्रामाण्यं स्वतो नेति प्रामाण्यं स्वत इष्यते । को विशेषस्त्वया दृष्टो नानवस्था तवापि किम् परायत्तेपि चैतस्मिन्नानवस्था प्रसज्यते । प्रमाणाधीनमेतद्धि स्वतस्तच्च व्यवस्थितम् तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्वचित् । जाताशङ्कस्य पूर्वेण साप्यल्पेन निवर्त्तते
392
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०० ॥
॥ २०१ ॥
॥ २०२ ॥
॥ २०३ ॥
॥ २०४ ॥
॥। २०५ ।।
॥ २०६ ॥
।। २०७ ।।
॥ २०८ ॥
॥ २०९ ॥
॥ २१० ॥
॥ २११ ॥
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २१२ ॥
॥ २१३ ॥
॥ २१४ ॥
॥ २१५ ॥
॥ २१६ ॥
॥ २१७॥
बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता अथानुरूपयत्नेन सम्यगन्वेषणे कृते । मूलाभावान विज्ञानं भवेद्बाधकबाधकम् ततो निरपवादत्वात् तेनैवाद्यं बलीयसा । बाध्यते तेन तस्यैव प्रमाणत्वमपोद्यते एवं परीक्षकज्ञानत्रितयं नातिवर्त्तते । ततश्च जातबाधेन नाशङ्कयं बाधकान्तरम् यद्येवमनवस्थैषा ममाप्येवं न युज्यते । समानन्यायमारूढावावां हन्ताविशेषतः एकार्थमथ भिन्नार्थं प्रमाणत्वावधारकम् । एकार्थमप्रमाणं तु गृहीतग्रहणादपि भिन्नार्थं यदि विज्ञानमन्यदन्यस्य साधकम् । द्विचन्द्रादिधियोप्येवमस्तु तारादिगोचरम् कश्चायं हन्त संवादस्तत्प्राप्यार्थक्रियामतिः । श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः पूर्वज्ञानममानं किं प्रमाणं केन चोत्तरम् । स्वसन्ततिसमुत्थं वा सन्तानान्तरवर्ति वा न चान्यदीयविज्ञानमसिद्धं साध्यसाधकम्। प्रथमोत्तरयोः स्वस्य चेतसोः किं विशिष्यते उच्यते संशयज्ञानं विपर्यासानुषङ्गि वा । मन्ये न जातु वो ज्ञानं तेनैवमभिधीयते तत्रापूर्वार्थविज्ञानं निश्चितं वदता त्वया । परतो निश्चयेप्यत्र नानवस्थेति साधितम्
॥ २१८ ॥
॥ २१९ ॥
|| २२० ॥
।। २२१ ॥
॥ २२२ ॥
॥ २२३॥
353
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२४ ॥
॥ २२५ ॥
।। २२६ ॥
॥ २२७ ॥
।। २२८ ॥
।। २२९ ॥
संवादाद्धेतुशुद्धेर्वा ज्ञानं बाधविवर्जितम् । तत्रानवस्थितौ यद्वः समाधानं तदेव नः तस्माद्वक्तृगुणाधीनं शब्दे प्रामाण्यमिष्यताम् । वेदे कर्तुरभावश्च नि:प्रमाणः कथं स वः सर्वादृष्टिस्तवासिद्धा स्वादृष्टिय॑भिचारिणी। विपक्षवृत्ति कालत्वं तदभावं न साधयेत् आनुपूर्वी नराधीना भारतादौ विनिश्चिता । कालात्ययापदिष्टं तदशेषं तत्र साधनम् याज्ञवल्क्य इहोवाच वेदवाक्यश्रुतेरपि । नाकर्तृकत्वमेतस्य खाण्डिकीयविधानतः क्रियाप्रज्ञादयोप्येते गुणा: सत्यत्वहेतवः । पुंसि धर्मिणि वर्तन्ते तदभावे सत्यता कथम् वितथार्थाभिधायी च नित्यत्वान्नेति का प्रमा। वायुर्गन्ता स्थिरा भूमिरमूर्तं चाम्बरं तथा दोषाभावेपि वेदस्य नैव सत्यार्थता कुतः । अनर्थकत्वमप्यस्ति यस्मात्पक्षान्तरं परम् नित्यं ज्ञानप्रसूतिश्च नित्यं वेदे व्यवस्थिते । सहकारिव्यपेक्षापि न नित्ये युक्तिसङ्गता सङ्केताधीन एवायमर्थमाह ध्वनिर्यतः । सङ्केतपौरुषेयत्वे दोषस्तत्रापि तादृशः नित्यसम्बन्धसद्भावे व्याख्यादीनामसम्भवः । आगमो वर्णनित्यत्वे सर्वो नित्यः प्रसज्यते आनुपूर्वी यदा नित्या नियता स्यादथाखिला। नाखिला सर्वशास्त्राणां प्रमाणत्वप्रसङ्गतः
।। २३०॥
॥ २३१ ॥
।। २३२ ॥
।। २३३ ॥
।। २३४ ।।
।। २३५ ।।
35४
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २३६ ॥
।। २३७॥
॥ २३८ ॥
॥ २३९ ॥
॥ २४०॥
।। २४१ ॥
नियता को विशेषोऽस्या दृष्यन्यापि विषापहा । सापि तदंशभूतेति तेऽपि विप्रा इवासताम् तस्या अप्यर्थसम्बन्धः पौरुषेयो वृथा श्रमः । नित्यो व्याख्याश्रमो व्यर्थो नित्यं श्रवणचेतसः प्रसूतिरन्यथा नित्यः स वा सा वा प्रसज्यते । नित्यस्य चैकरूपत्वान्न संस्कारविधिर्मतः सर्वेषां तुल्यमाकाशं तच्चेच्छोत्रं श्रुतिः समा। यदीयादृष्टसंस्कारस्स शब्दं प्रतिपद्यते पराभ्युपगमो मानं सर्वथा भवतो यदि । परेण पौरुषेयत्वं वेदस्येष्टं न केन वः दिशोपि नित्यतायोगे संस्कारो नोपपद्यते । श्रोत्रदृष्टवशान्नैव संस्कार उभयोरपि तवापि पौद्गलो नाद: कर्णपूरणमायतेत् । विना प्रयत्नमेतस्य निर्गमोपि कथं हि वः वर्णस्यावरणापाये विभुत्वे च श्रुतिर्न किम् । सर्वेषामविशेषेण वर्णनानात्वमन्यथा कादिजातिसमावेशो व्यक्तीनां नित्यताक्षतिः । श्रोत्रनानात्वपक्षोपि नाकाशैकत्वहानित: न वर्णपदवाक्यानां वैसदृश्यं हि किञ्चन । एकत्रादृष्टसंवादो वेदेऽप्याशङ्कयते न किम् न ह्यतो वचनादर्थं सन्दिग्धं वेत्ति कश्चन । इत्यादि भक्तलोकानां पुरतो ननु राजते यागात्प्राणिवधस्तस्मादपाय: पारलौकिकः । इत्यत्र दृश्यते बाधा न काचिदपि सम्प्रति
॥ २४२॥
॥ २४३॥
॥ २४४ ॥
॥ २४५ ॥
।। २४६ ॥
।। २४७ ॥
૩૬૫
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २४८ ॥
॥ २४९ ॥
|| २५० ॥
॥ २५१ ॥
॥ २५२॥
|| २५३ ॥
बाधा सम्भाव्यतेऽत्रार्थे वेदे सा केन वार्यते। यद्वा लोकविरुद्धपि प्रामाण्यं कथमिष्यते धारणाध्ययनेत्यादि नाक्रोशः फलवानिह । अज्ञैरज्ञाततत्त्वोपि पण्डितैरवसीयते तस्मादतीन्द्रियार्थेषु सर्वज्ञगदितागमः । मानमभ्युपगन्तव्यो न वेदस्तात्त्विको यतः सर्वज्ञे सति तद्वाक्यं प्रमाणत्वं प्रयास्यति तत्सत्तासाधनं मानं नाध्यक्षादीह किञ्चन सदुपलम्भकमानस्य गोचरो नेह सर्ववित् । अभावसाधको भावः सा सत्ता तस्य दुर्लभा चक्षुरादिधियो ग्राह्या परसंविनेष्यते यत् । अनुमानं च तत्पूर्वं तदभावेन वर्तते अन्योन्याश्रयदोषो वा तत्पूर्वत्वेऽनवस्थितिः । आगमोपि न तद्गीतस्तं विना सिद्धिमृच्छति न चापरं परिष्टं प्रमाणं न ततो गतिः । तत्कथं तद्वचो मानं सम्भवत्यनघं ननु धर्मज्ञत्वनिषेधश्च केवलोऽत्रोपयुज्यते । सर्वमन्यद्विजानानः पुरुषः केन वार्यते समस्तावयवव्यक्तिविस्तरे ज्ञानसाधनम् । काकदन्तपरीक्षावत् क्रियमाणमनर्थकम् एकस्यापि शरीरस्य यावन्तः परमाणवः । केशरोमाणि यावन्ति कस्तान्विज्ञातुमर्हति साक्षात्प्रत्यक्षदर्शित्वाद्यस्याशुचिरसादयः। स्वसंवेद्याः प्रसज्यन्ते को नु तं कल्पयिष्यति
॥ २५४ ॥
॥ २५५ ॥
॥ २५६ ॥
॥ २५७॥
॥ २५८ ॥
॥ २५९ ॥
359
For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६० ॥
॥ २६१ ।।
॥ २६२॥
॥ २६३॥
।। २६४ ॥
॥ २६५ ॥
येपि विच्छिन्नमूलत्वाद्धर्मज्ञत्वे हते सति । सर्वज्ञान् पुरुषानाहुः तैः कृतं तुषकण्डनम् क्व च बुद्धादयो माः क्व च देवोत्तमं त्रयम् । देवा यदि च सर्वज्ञा बुद्धादेर्मानुषस्य किम् उपदेशो हि बुद्धादेरन्यथाऽप्युपपद्यते । स्वप्नादिदृष्टव्यामोहाद्वेदाद्वा वितथश्रुतात् यद्यसौ वेदमूल: स्यादिवादिभ्य एव तम्। उपदेशं प्रयच्छेयुर्यथा मन्वादयस्तथा उच्यते तदभावोपि न प्रमाणात्कुतोपि वः । आश्रयासिद्धता नापि शब्दे धर्मिणि युज्यते सर्वज्ञवीतरागोक्तमाचारादिवचः स्फुटम् । तदुक्तार्थाविसंवादात्प्रत्यक्षेणैव कुत्रचित् एकत्र दृष्टसंवादं सर्वत्रापि तथेष्यते । नान्यन्निमित्तमत्रास्ति तद्विसंवादकल्पने अनुमानेपि नैव स्यान्निश्चयः साध्यधर्मिणि । यदि नामैकदा दृष्टः सर्वत्रापि कुतो गतिः अविनाभावसम्बन्धनिश्चयादनुमा प्रमा । आगमे त्वविनाभाव निश्चय: केन वो ननु समानमेतदन्यत्र सममस्तु द्वयं ततः । सर्वत्रामानमध्यक्षं योकत्रान्यथा क्वचित् तदुत्पत्त्याऽविनाभावो वाच्यवाचकतेह च। शब्दार्थयोरसम्बन्धे कथं सापि समं द्वये धर्मज्ञत्वनिषेधोपि भवतामनिबन्धनः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता
॥ २६६ ॥
।। २६७ ॥
॥ २६८ ॥
॥ २६९ ॥
।। २७० ॥
॥ २७१ ।।
35७
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकं जानन् समस्तानि सर्वं जानंस्तथैककम् । ततश्च निष्फलारम्भः केन तत्साधने हि नः क्षायोपशमिका भावाः क्षयमायान्ति कुत्रचित् । क्षायोपशमिकाश्चैता विज्ञानावृतयः स्फुटम् सन्दिग्धेपि च धर्मज्ञे भव्यजन्तोर्न कर्कशः । अधिक्षेपस्य दायिन्यो वाचः पाप यथा तव इन्दियार्थोपभोगश्च नानक्षेणेति शासितम् । स्वप्नेन चाप्यनक्षेण तवापि रससंविदः देवोत्तमत्रयं त्वं वा सर्वज्ञं कथमिच्छसि । साधनं तत्किमन्यत्र व्याघातं प्रतिपद्यते उपदेशो हि बुद्धादेरित्यादि विफलं वचः । त्रयेप्यस्य समानत्वात् को विशेषोऽपरत्र वः एकतः सर्वपापानि मद्यं मासं च एकत: । इत्यादि गदितं मोहान्नारदादिभिरञ्जसा यथा यथाऽपनीयन्ते ज्ञानावरणमस्य तु । तथा तथा च संवित्तौ विशेषः सम्प्रतीयते यच्चापचीयमानं तु सर्वथाऽप्यपचीयते । नारकादेर्यथैवायुः सर्वथैवापचीयते ज्ञस्वभावे स्वतः पुंसि तारतम्यविशेषतः । तपसापचयो दृष्टो ज्ञानावृतिषु कश्चन अबन्धयोगमापत्रे सर्वथाऽपचयो मतः । साक्षात्तस्य ततो ज्ञानमशेषार्थेषु जायते अशेषावरणापाये ज्ञानं सर्वार्थगोचरम् । ज्ञस्वभावत्वतः पुंसः को नु तं वारयिष्यति
39C
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २७२ ॥
॥ २७३ ॥
॥ २७४ ॥
।। २७५ ।।
।। २७६ ।।
।। २७७ ।।
॥ २७८ ॥
॥ २७९ ॥
॥ २८० ॥
।। २८१ ॥
॥ २८२ ॥
॥ २८३ ॥
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्यादि गदितं पूर्वं तद्दोषाणामपाकृतेः । तत्र तत्रैव चोक्तानामभावापत्तित: स्फुटम् युगपत्परिपाट्या वा सर्वं वैकस्वभावतः । जानन्यथाप्रधानं वा शक्त्या वेष्येत सर्ववित् नानारूपसमाकारमेकं चेतः कथं नु ते । अनाकारे व्यवस्था तु नियतार्थे कथं तव भाव्यर्थानामनन्तत्वान्न कमोऽप्युपपद्यते । जात्याश्रयं च विज्ञानमस्मदादेर्न किं मतम् यथा प्रधानमन्येपि राजादीचं विदन्ति हि । सर्वज्ञतायामेवं तु स्युः सर्वज्ञास्तवाखिला : एकदैकमनेकार्थं वेत्ति स्याद्वादवादिनः । क्रमभाव्यक्षरोल्लेखिविकल्प इव मे मनः यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः । निहन्तुं हेतवः शक्ता: को नु तं कल्पयिष्यति एवं ज्ञेयप्रमेयत्ववस्तुसत्त्वादि यत्परैः । साधनं तदसिद्धादिदोषदुष्टमुदाहृतम् सर्वज्ञे सति युज्येते युगपत् क्रमशोपि वा । तस्य ज्ञानं विजानाति भावान्विश्वगतानिति सिद्धे तवापि चैतस्मिन् प्रेरणापि समा तव । न सिद्ध: किं विकल्पेन प्रेरणा तां विना शृणु एतदत्रोदितं पूर्वं नैव चातोऽपरा प्रमा । दानादेरविनाभावग्राहिकेति निवेदितम् वेदस्यासत्त्वतो नैव तस्मादर्थविनिश्चयः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता
39C
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८४ ॥
॥ २८५ ॥
॥ २८६ ॥
॥ २८७ ॥
॥ २८८ ॥
॥ २८९ ॥
॥ २९० ॥
२९१ ॥
।। २९२ ।।
॥ २९३ ॥
॥ २९४ ॥
।। २९५ ॥
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः । पौरुषेयः स चाभीष्टस्तत्प्रणेता च सर्ववित् अतीन्द्रियार्थद्रष्टृत्वमावृतीनां परिक्षयात् । नष्टचित्तोपरागादिज्ञानलिङ्गादवस्थितम् परेभ्यो ज्ञातवस्तूनामुपदेशो न दुष्यति । आद्योपदेष्टा सर्वज्ञ इत्यत्रोक्तं न किञ्चन एवं दोषापवादेन सर्वज्ञत्वे व्यवस्थिते । तत्स्थाने क्लिश्यते लोक: संरम्भारम्भवादयोः सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु । इत्यादावुदितं पूर्वं यथा नान्योस्ति सर्ववित् चोदनैव परोक्षेर्थे प्रमाणमिति निश्चयः । कुतो मानात्तवापीह नाविनाभाववेदकम् तदूषणान्यसंरम्भाः बुद्धसर्वज्ञसाधने । जैना यानि वदन्त्येवं नैवं शक्ता हि भिक्षवः वेदवादिमुखस्थैवं युक्तिवैदिकलौकिकी । उपहासपदं याति सर्वा सा चारुचेतसः तेनैव सर्वविद्वाक्यप्रामाण्यमुपगच्छताम् । दानादौ स्वर्गमोक्षार्थं प्रवृत्तिर्युक्तिसङ्गता विषयश्चास्य तत्त्वानि नवैतानि जिनागमे । एतेभ्योऽभ्यधिकं नान्यद्विद्यते हि जगत्त्रये जीवाजीवौ च पुण्यं च पापं चाश्रवसंवरौ । निर्जराबन्धमोक्षौ च नवैतानि समासतः
परिणामी तनुव्यापी कर्त्ता भोक्ता च चेतनः । संसारी बन्धयोग्यस्तु मोक्षयोग्यश्च कश्चन
360
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
।। २९६ ।।
॥ २९७ ॥
॥ २९८ ॥
॥ २९९ ॥
॥ ३०० ॥
॥ ३०१ ॥
॥ ३०२ ॥
॥ ३०३ ॥
॥ ३०४ ॥
॥ ३०५ ॥
॥ ३०६ ॥
॥ ३०७ ॥
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विश्वव्यापी न वाध्यक्षान्नाकर्त्ता नाप्यचेतनः । एको नाभौ न चाङ्गुष्ठपर्वमात्रो न सूक्ष्मकः तत्पूर्वकमनुमानं स्वातन्त्र्ये न प्रमा तथा । अन्योन्याश्रयदोषोप तच्चेत्तत्पूर्वकं मतम् तस्मादागमगम्योयं विभागः परिकल्पितः । परैर्मुधा यतो नैव सर्वज्ञजिनभाषित: तद्गदितेन ये भावाः शिष्यस्तेषु न युज्यते । प्रमाणव्याहतिर्यद्वदेषु पक्षेषु दृश्यते
यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् । तत् किमर्थं विवादोऽयं तत्सत्तादौ प्रवर्त्तते इष्टघाति निराधारमन्वयेन विवर्जितम् । प्रमाणमस्य संसिद्धौ विशेषेषु विशेषतः निर्युक्तौ साधनं यच्च जीवसंसिद्धये कृतम् । तद्वा इष्टघातादिदोषो जल्पेऽनुषज्यते
तस्माच्च निग्रहस्थानं शासनस्य पराभवः । तस्मादतीन्द्रियार्थानां वचनमेव प्रमा परा चिद्रूपता मनस्कारादाकारो नानिमित्तकः । नाविद्यालम्बनं बुद्धेस्तत्त्वज्ञेऽभेदिनी मतिः विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । एतान्येव प्रमाणानि नापरं विषयादृते अयमेवेति यो ह्येष भावे भवति निर्णयः । नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते गां दृष्ट्वाऽयमरण्येऽन्यं गवयमीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्त्तुलकण्ठकम्
३७१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०८ ॥
॥ ३०९ ॥
।। ३१० ।।
॥ ३११ ॥
॥ ३१२ ॥
॥ ३१३ ॥
॥ ३१४ ॥
॥ ३१५ ॥
॥ ३१६ ॥
॥ ३१७ ॥
॥ ३१८ ॥
॥ ३१९ ॥
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३२०॥
॥ ३२१ ॥
।। ३२२ ॥
॥ ३२३॥
॥ ३२४ ॥
॥ ३२५ ॥
गवा सदृशरूपोऽयं पशुरित्येतदिष्यते । अक्षव्यापारसद्भावे जातेः प्रत्यक्षमिष्यते तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते । सन्निधेर्गवयस्थत्वात् भवेदिन्द्रियगोचरम् सामान्यवद्धि सादृश्यं प्रत्येकं च समाप्यते । प्रतियोगिन्यदृष्टेपि तस्मात्तदुपलक्ष्यते सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् तस्यामेव त्ववस्थायां यद्विज्ञानं प्रजायते । पशुनैतेन तुल्योसौ गोपिण्ड इति सोपमा तस्माद्यत्स्मर्यते तत्तु सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् प्रत्यक्षेणावबुद्धे च सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतो भावे उपमायाः प्रमाणता प्रत्यक्षेपि यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता न हि प्रत्यक्षता तस्य विज्ञानस्योपपद्यते । इन्द्रियत्वाभिसम्बन्धव्यापारविरहात्तदा त्रैरूप्यानुपपत्तेश्च न च तस्यानुमानता । पक्षधर्मादि नैवात्र कथञ्चिदपि युज्यते नासमानेषु सामान्यं समाना नापि तद्विना । पिण्डेभ्यो भिन्नसामान्ये दोषोऽयमितरेतरः पिण्डेभ्यो यदि सामान्यं भिन्नमभ्युपगम्यते । सर्वात्मनैकदेशेन तेषु तद्वर्त्तते ननु
।। ३२६ ॥
॥ ३२७॥
॥ ३२८ ॥
॥ ३२९॥
॥ ३३० ॥
॥ ३३१ ॥
3७२
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वानुगे च सामान्ये पिण्डवद् दृश्यतेष्यताम् । तददृष्टयवदृश्यत्वं पिण्डानामनुषज्यते अत्रोच्यते नु सादृश्यमेकनिष्ठं द्वयाश्रितम् । नान्वयज्ञानसम्भूतिरेकनिष्ठं यदा हि तत् द्वयनिष्ठे तु सामान्ये गोपिण्डे गवयेपि वा । गृहीते तद्गृहीतं नु नोपमानमिहापरम् एवं लिङ्गावसाये च उपमातो न चान्यतः । दृष्यन्तान्वेषणं केन तत्र वः सम्मतं ननु प्रत्यक्षेणावसीयन्ते हेतवः साध्यधर्मिणि । सम्बन्धग्राहिमानं नो ज्ञात एव प्रतीयते
प्रत्यक्षबलसम्भूतस्मरणं नापरा प्रमा । प्रत्यक्षगोचरातीतगोचरान्तरहानित: कीदृग्गवय इत्येवं पृष्टो नागरकैर्यदा । ब्रूयादारण्यको वाक्यं यथा गौर्गवयस्तथा
श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने । संज्ञासम्बन्धविज्ञानमुपमा कैश्चिदिष्यते आदेश श्रवणे तस्य संज्ञासम्बन्धनिश्चयः । गवयस्योपलम्भे च कोपमेह त्वयोच्यते अन्यथा किं विजानीते समानपशुदर्शने । सोयं यस्य मया संज्ञा संश्रुतेति तदा ननु न ह्यविज्ञातसम्बन्धः शक्त एवं विवेचितुम् । सोयं यस्य पुरा नाम शबरेण निवेदितम् सूत्रे यच्चोपमा नाम न नन्द्याख्य उदिता किल । वादकाले फलं तस्य नान्यदेति विदुर्बुधाः
363
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६ ॥
।। ३३७ ॥
॥ ३३८ ॥
॥ ३३९ ॥
॥ ३४० ॥
॥ ३४१ ॥
॥ ३४२ ॥
॥ ३४३ ॥
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३४४ ॥
॥ ३४५ ॥
|| ३४६ ॥
॥ ३४७ ॥
॥ ३४८॥
॥ ३४९ ॥
प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् । अदृष्टं कल्पयत्यन्यं सार्थापत्तिरुदाहृता तत्र प्रत्यक्षतो ज्ञाताद् दाहाद् दहनशक्तिता । वह्नेरनुमिताद्यानात्सूर्ये तच्छक्तियोगिता शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः । अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते न चाऽसां पूर्वसम्बन्धो न चाऽन्यो गम्यतेऽधुना । कार्यैः सह यतस्तासां पक्षधर्मान्वयाविह श्रोत्रादिशक्तिपक्षे च यावान् हेतुः प्रयुज्यते । सर्वोऽसावाश्रयासिद्धो धर्म्यसिद्धेः प्रसज्यते पीनो दिवा न भुङ्केऽथ एवमादिवचः श्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते न रात्र्यादिपदार्थश्च दिवावाक्येऽवगम्यते । न दिवादिपदार्थानां संसर्गो रात्रिभोजने न भेदो येन तद्वाक्यं भवेत्तत्प्रतिपादकम् । अन्यार्थव्यावृत्तत्वाच्च न द्वितीयार्थकल्पना तस्माद्वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते । तेनानागमिकत्वेपि यत्तद्वाक्यं प्रतीयते प्रमाणं तस्म वक्तव्यं प्रत्यक्षादिषु यद्भवेत् । न त्वनुच्चारिते वाक्ये प्रत्यक्षं व्यपदिश्यते नानुमानं न हीदं हि दृष्टं तेन सह क्वचित् । यदि त्वनुपलब्धेपि सम्बन्धे लिङ्गतेष्यते तदुच्चारणमात्रेण सर्ववाक्यगतिर्भवेत् । सम्बन्धरहितत्वेन नान्यतस्तद्विशिष्यते
|| ३५०॥
॥ ३५१॥
॥ ३५२ ॥
।। ३५३ ॥
|| ३५४ ।।
॥ ३५५ ॥
30४
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गवयोपमिताया गोस्तज्ज्ञानग्रहशक्तता । उपमाबलसम्भूतसामर्थ्येन प्रतीयते
अभिधा नान्यथा सिद्धयेदिति वाचकशक्तता । अर्थापत्त्यैव गम्येत तदनन्यगतेः पुनः अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः । अनित्यो हि न सङ्केतव्यवहारानुवृत्तिमान्
प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । गेहाच्चैत्रबहिर्भावसिद्धिर्यात्विह वर्णिता ताभभावोत्थितामन्यामर्थापत्तिमुदाहरेत् । पक्षधर्माद्यनङ्गत्वात् भिन्नैषाप्यनुमानतः
बहिर्देशाविशिष्टेर्थे देशे वा तद्विशेषिते । प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम् जीवतश्च गृहाभावः पक्षधर्मोत्र कल्प्यते । तत्संवित्तिर्बहिर्भावं न चाबुद्धोपजायते
हाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः । समृतेष्वपि दृष्टत्वाद्बहिर्वृत्तेनं साधकः अदृष्टं कल्पयेदन्यं दृष्टो वा यदि वा श्रुतः । तस्य तेनाभिसम्बन्धी मानतो निश्चितः क्वचित् अनुमानेऽवतारोस्याः अन्यथा न प्रमाणता । अन्यथा ह्यविशेषेण गमयेदखिलं न किम् किञ्चापरं पितॄणां वा शक्तेर्वा श्राद्धकर्मणि । पिण्डः कस्योपकाराय पितॄणां हि न युज्यते शक्त्या पुत्रो यतो जातस्तस्या एवोपतिष्ठतु । अन्यथाऽतिप्रसङ्गोपि तत्सम्बन्धान्न सङ्गतम्
३७५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३५६ ॥
॥ ३५७ ॥
।। ३५८ ।।
।। ३५९ ॥
॥ ३६० ॥
॥ ३६१ ॥
॥ ३६२ ॥
॥ ३६३ ॥
॥ ३६४ ॥
॥ ३६५ ॥
॥ ३६६ ॥
॥ ३६७ ॥
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३६८ ॥
॥ ३६९ ॥
॥ ३७०॥
।। ३७१ ॥
।। ३७२ ॥
।। ३७३ ॥
तादात्म्यं न च भेदेन कार्यता न सहोद्भवात् । द्रव्ययोरेव संयोगः समवायो नानवस्थितेः अभेदे शक्तिमानेव प्रत्यक्षेण स निश्चितः । भेदाभेदेपि ते दोषा न चास्मास्वपि तत्समम् पिण्डदानक्रिया यस्मादनिष्टा जैनवादिनाम् । शक्ते: पिण्डे कथं तृप्ति लभन्ते पितरस्तव यवैज़हितिलैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ते पितरो विधिवन्नृणाम् इत्यादि गदितं यस्मादानर्थक्यं प्रपद्यते। प्रत्यक्षाधिगते शक्ते कार्थापत्तिरिहापरा सत्यं श्रोत्रादयो नाक्षाः शब्दज्ञानं न सर्वदा । निमित्तान्तरसापेक्षा कार्यात्तेषामतो गति: गन्तुः शक्तिर्न काप्यन्या पुरस्तादुपपादितम् । नानुमापूर्विका तस्मादापत्तिरिहोचिता पीनत्वं भोजने दृष्टं तदभावे न जातुचित् । दिवाभोजनवैकल्ये पीनोयं रात्रिभुक्तिमान् दिवा न भुङ्क्त इत्यत्र रागिणो वचनं प्रमा । केनेष्टा भवता हन्त वेदे तद्वन्न किं मतम् उपमायाः प्रमाणत्वे त्वर्थापत्तेर्निवारिते । तत्पूविके कथं स्यातामर्थापत्ती ततो ननु प्रत्यक्षादिधियां ग्राह्ये भावे तद्ग्रहशक्तिता। संख्यातिरेकिणी तस्याः षट्प्रकारा मुधोदिता शब्दादर्थप्रतीतौ च काऽपरा शक्तिरिष्यते । अभावोपि प्रमा नेति तत्पूर्वापि ततो न सा
॥ ३७४ ॥
॥ ३७५ ॥
॥ ३७६ ॥
।। ३७७॥
।। ३७८ ॥
॥ ३७९ ॥
305
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३८० ॥
।। ३८१ ॥
॥ ३८२ ॥
।। ३८३ ॥
।। ३८४ ।।
॥ ३८५ ॥
गेहे चापश्यतश्चैत्रं प्रमाणं तस्य जीवने । नैव चार्वाग्दृशः किञ्चिद्बहिर्भावस्ततः कथम् गेहाभावोऽविनाभूतो जीवतोऽन्यत्र संस्थितेः । अनुमानादिदं सिद्धं कार्थापत्तिरिहापरा प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता प्रमाभावाच्च वस्तूनामभावः सम्प्रतीयते । चतुर्द्धा च विभक्तोऽसौ प्रागभावादिभेदतः न च स्याद् व्यवहारोऽयं कारणादिविभेदतः । प्रागभावादिभेदेन नाभावो भिद्यते यदि क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता। कार्यादीनामभावः को योऽभावः कारणादितः यद्वानुवृत्तव्यावृत्तबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्गवादिवद्वस्तु प्रमेयत्वाच्च गम्यताम् उच्यते पर्युदासोऽयं प्रसज्यो वा मतस्तव। स्वापमूर्छाद्यवस्थासु नार्थाभावोऽस्ति नान्तिमः पिशाचादेरभावोपि भूतलज्ञानवेदने । अथैकज्ञानसंसर्गि वस्तुज्ञानं तदिष्यते
।। ३८६॥
।। ३८७ ॥
॥ ३८८ ॥
॥ ३८९ ॥
।। ३९० ॥
॥ ३९१ ।।
3७७
For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३९२ ॥
।। ३९३ ॥
।। ३९४ ॥
॥ ३९५ ॥
॥ ३९६ ॥
॥ ३९७ ॥
एकस्य कस्य संवित्तावित्यादि गदितं कथम् । ज्ञानं न वा प्रमाभावो मानमेतत्कथं मतम् प्रमाभावोऽथ विज्ञानं प्रत्यक्षं हन्त तत्तथा । तेनैव वस्तु तद्ग्राह्यं प्रमेयाभावरूपकम् एकवस्तुविनाशे हि सर्वस्यान्यस्य सम्भवः । किं नानुषज्यतेऽन्योन्याभावे हन्त समाश्रिते शिरसोऽवयवा भिन्ना वृद्धिकाठिन्यवर्जिताः । अन्योन्याभाव एवायं किं मुधा भेदकल्पना प्रमाणविषयो वस्तु पर्यायो नयगोचरः । कुनयोऽविषयो ज्ञेयः पर्यायो न ह्यगोचर: विभिन्ननयसमारूढवादिनां हि परस्परम् । विरुद्धव्याप्तताहेतोरन्वयासिद्धिरेव च एकनयसमारूढवादिना तुल्यबुद्धितः । प्रमाभास: प्रमाणत्वमियत्ति भ्रान्ततावशात् प्रमाणाभाससंसाध्यां सिद्धिमिच्छत्रयो मतः । विपक्षक्षेपकृज्ज्ञेयः कुनयस्तु विपश्चिता स्थूलं वस्तु समाश्रित्य व्यवहारानुपाति यत् । प्रमाणयन्ति चान्योन्यं नानानयसमाश्रिताः प्रमाणवादिनां तस्माद्वाद एव विचारणा । साधनाभासमन्यैस्तु वादिभिरभियुज्यते तेनावधीरणाप्यत्र महता लक्ष्मशासने । परपक्षनिरासो हि साधनाभासतोऽप्यसौ मिथ्यात्वध्वान्तभास्वन्तो जैनास्सन्ति महाधियः । यानाश्रित्य वयं पादरेणुतुल्या न जातुचित्
॥ ३९८ ॥
॥ ३९९ ॥
॥ ४०० ॥
॥ ४०१ ॥
॥ ४०२ ॥
॥ ४०३।।
3७८
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०४ ॥
तैरवधीरिते यत्तु प्रवृत्तिरावयोरिह। तत्र दुर्जनवाक्यानि प्रवृत्तेः सनिबन्धनम् शब्दलक्ष्म प्रमालक्ष्म यदेतेषां न विद्यते । नादिमन्तस्ततो ह्येते परलक्ष्मोपजीविनः श्रीबुद्धिसागराचार्यैर्वृत्तैर्व्याकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म वृद्धिमायातु साम्प्रतम्
।। ४०५ ॥
॥४०६॥
महोपाध्यायश्रीधर्मसागरगणिविरचिता ॥श्रीमहावीरविज्ञप्ति द्वात्रिंशिका ॥ श्रीमत्स्वर्गिजनार्चितक्रमयुगं संक्रान्तविश्वत्रयं, विज्ञानं विलसद्वचः प्रतिवच:स्याद्वादमुद्राङ्कितम् । बिभ्राणं बत बाधवन्ध्यवचनं चापायवन्ध्यस्थिति, श्रीमद्वीरजिनेश्वर ! स्तुतिपथं नत्वा नये त्वामहम् ऐश्वर्यादिगुणैकलेशमपि ते वक्तुं न योगीश्वरः, कोटी-कोटिनिजायुषापि विभवे जिह्वासहस्रैरपि । तन्मेऽपि स्पृहयालुता हितवती तत्राऽस्तु तद्वत्पुन, विज्ञप्ताविति नोचिता तव पुरः प्रत्यर्थ्यसौ ज्ञप्तये तत्रापीश ! पुरा पुरातनमदीयाऽऽचार्यवर्यैः पुरः, प्रज्ञप्ता यदमी द्विषः करकरग्राहं परित्यज्य यान् । वाचाऽऽज्ञा प्रतिपद्य ये त्वदरयस्तानेव वाग्गोचरीकुर्वे सर्वविदस्तवापि पुरतस्त्वद्भक्तिनुन्नोन्नतः
॥
२
॥
॥३॥
300
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
४
॥
॥६॥
स्वामिन् सम्प्रति तेऽपि बहुशस्तत्र प्रसिद्धा दश, शेषाः किञ्चिदकिञ्चिदेतदितरे त्वद्बोधबोध्याश्च ते। नामग्राहनिरूपिता हितममी तीर्थस्य ते स्युस्ततः, प्रीतिर्गाढतरेप्सिता च सततं स्यादावयोस्तत् शृणु श्रीमद्विक्रमतोऽङ्करामरजनीट्वर्षे वशामुक्त्यवाक् राकाङ्कोऽङ्कतिथीन्दुके युगनभोर्के स्त्रीजिना द्विषन्, विश्वारर्केऽम्बरपल्लव:षडनलार्के व्यर्द्धराकाग्रही श्रीमच्छासनदेवतास्तुतिरिपुः खाक्षद्विचन्द्रे पुनः अष्टाभ्रेष्ववनौ जिनप्रतिमया स्पर्धी पुनः साधुभियुग्माङ्गेष्ववनौ च सङ्करमतियोमाश्वबाणावनौ । बिम्बार्चाद्विमुखो द्विवाजिशरभूवर्षे बभूवाधमः, सर्वेऽप्येवमिमे दशापि विदिश:स्वीयाऽऽग्रहाद् दुर्ग्रहात् स्त्रीनिर्वाणनिराकृतौ च सिचयावृत्यङ्गतालिङ्गता, द्वारं तत्कलकेवलानुदयता चेति प्रतिज्ञावतः । तस्मादेव मतिश्रुते कथमिति स्यातां सवस्त्रस्य मे, प्रज्ञाशून्यहृदस्ततस्तदरुचेर्मानान्न ते मान्यता मन्वानोऽपि जिनेशि तैजसतनुं नाहारहेतुस्थिति, धर्माराधनसाधनान्यपि मुधा बुद्ध्या परित्याजयन् । देहं प्रत्युत पालयन्निति विसंवादाद्यवित्सर्ववित् ! निर्वाच्यं च निदर्शयन् कुलवधूस्तेऽरिवरं चेष्टते पक्ष: पञ्चदशोमवाप्य सकलीस्यात्तत्र तत्पाक्षिकं, युक्तं चेति विकल्प्य कल्पनपर: कुहादिकक्षाश्रितः । ही सांवत्सरिकादिवज्जिनपते ! सङ्केतमुन्मूलयन्, भूतेष्टादिन एव पाक्षिकरवस्याऽरातिरेषः स्फुटम्
॥७॥
॥८
॥
300
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १० ॥
| १२ ॥
ज्ञानादीन्युपचारसाध्यशुचितानीष्टप्रदाऽनिष्टहृद्भावानीति तव प्रणीतसमये दृष्ट्वापि वाऽपेतदृग् । ज्ञानाऽऽचारहितोपचारमुपधानादीप्सिताऽसाधनं, विद्वानेतदिति प्रभो ! प्रभुपुरः किं नो व्रजेन्निग्रहम् पावित्र्येण विवर्जितेति रमणी नाऽर्हत्सपर्योचिता, मत्वा तां प्रतिषिद्धवान्किमु न च ज्ञानादिसम्पद्ग्रहम् । कादाचित्कमशौचमन्यसदृशं न ज्ञातवानज्ञराट्, दुर्जेयस्त्वरयाऽरिरेष भगवन् ! सम्प्रत्यमीषां नृणाम् ॥११॥ वृद्धौ मासतिथी प्रमाणमथवा ते न प्रमाणं किमु, ब्रूहीत्येवमुदीरितः प्रतिवचोऽशक्तः कुकर्माऽरिजित् ! । वाचाऽऽज्ञाविमुखः प्रसिद्धिमगमत् श्रीवार्षिके पर्वणि, प्राप्तानन्द इव स्मितं च कुरुते कृत्वा हि तत् श्रावणे प्रायश्चित्तकृतिः प्रतिक्रमणसत्कृत्यं द्विशः प्रत्यहं, प्रज्ञप्तं भगवंस्त्वया तदधिकं कुर्वीत कः काम्यधीः । तदृष्टान्तमुखेन संवरमयं सामायिकादीव यत्, पर्वस्वेव नु पौषधं नियमयन्नस्ति त्वदाज्ञाबहिः ॥ १३॥ ईयाँ सामयिके सुचित्तजननीमन्ते प्रतिकामयन्, सद्बीजाङ्कुरितक्षमामिव हलेनोल्लेखयनल्पधीः दोषापौषधिनोऽन्त्ययामसमये सामायिकं शिक्षयन्, दक्षंमन्यजनः कथं कथय मां स्वामिस्त्वदाज्ञापर: ॥ १४ ॥ आयुःपर्यवसायिपञ्चयमवत् त्रिदण्डकोच्चारणं, सम्यक् सामयिके जनेति मतिकृन्नो नन्दिपूर्वं तथा। प्रत्याख्यानविधावुभे इति विभो ! स्यात् सोऽनुकम्प्यः कथं ? तद्यदेव ! दिवाकरद्युतिततिः कुर्वीत किं पेचकम् ॥ १५ ॥
3८१
For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७॥
पीयूषद्विषतो विषादनमिव प्रीताशुमृत्योः पुन
भूपाज्ञापरिपन्थिनोऽलमटवीस्तेनैकनिश्राश्रमः । नद्याः साधनमस्य चाधममतेश्चामुण्डिकाराधनं, युक्तं त्वेव तवाहितस्य हितकृत् ! खेदं वृथा मा कृथाः ॥ १६ ॥ किञ्चिद्धर्मवशेन वस्तु निखिलं साधर्म्यवैधर्म्यभा-, गन्योऽन्यं प्रतिवस्तुविस्तरविभुज्ञानिन्नजानन्नयम् । श्रद्धालुर्मुखवस्त्रिकाग्रहणत: स्यात्साधुलिङ्गी ततो, नो युक्तं तदिति प्रकल्पनपरः पापात्मराड् विश्रुतः किञ्चारोपयता तुलां निलयिनः स्वात्मानमाप्तप्रभो ! तेनाऽऽनायि निजे गले दृढतर: पाश: स्वयं दुधिया । धान्याऽऽहारजलोपचारशुचिता-वस्त्रावृताऽवाच्यपत्र्यासार्हन्नति-जैनशासनमतिश्रद्धानसद्ध्यानतः ॥ १८ ॥ हत्वाऽऽवश्यकभूपतिं जिनपते ! तत्कण्ठहारोपमं ! द्विः सङ्ख्यानियमं समत्वनृपतेस्सत्संवरैकात्मनः । कण्ठे पाशमधीश ! पुश्य पुरतः कुर्वन्नुपादाय वै, षड्जीवेष्वघृणो घृणास्पदमसौ स्यात्ते कथं संवरेट ! ॥ १९ ॥ प्रायस्तुल्यकदाग्रही शरमितश्चक्षुर्मितेन प्रभो!, सभ्यान्तस्तदयं पुरस्तव तिरस्कार्यस्त्वनार्यप्रभुः । तद्वत्रिस्तुतिकोऽपि कोपदहनः काम्यः कुकर्मात्मनां, कोप्यस्त्वद्वचनामृतैकरसिकैर्बाह्यातिबाह्यो यतः स्वामिश्चित्रकृदश्रुतं तव रिपोरेकं चरित्रं शृणु, त्वत्तीर्थस्य नमस्कृति च वचसा स्वीकृत्य तन्मध्यगा । न स्तुत्या श्रुतदेवतेति वदति श्रुत्वापि तत्सन्निधेरौन्नत्यं जिनशासनस्य सततं श्रीहेमचन्द्रादितः
।। २१ ।।
1॥ २० ॥
3८२
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२ ॥
॥ २३ ।।
॥ २४ ॥
विश्वार्यक्रम ! हे महाजडजनव्यामोहकृटुर्गिरा, त्वद्बिम्बार्चनदोषदर्शनपराऽपुण्याक्षराक्षणया । षड्जीवेष्वनुकम्पयाहृदयोऽस्मीति ब्रुवाणो बहिविश्वास्य प्रतिघातको हतघृणः किंयोनिभावीभवेत् नद्युत्तारपुरोविहारकरणं वाचंयमानां जिनाऽऽदेश: पेशलमुत्तरं विरचयन्नर्हन्नपीति प्रभो !। पूजाऽणुव्रतिनोऽर्हतां न कुसुमैर्युक्ता जिनेत्यावदन्, मद्याशीव तव द्विषन्नहह वै वैरूप्यभागीक्ष्यताम् चार्वी चन्दनचम्पकादिकुसुमैर्नार्चा सदर्यक्रम!, त्यागीशस्य दिशन्नहो ! जडसभाशृङ्गारभूतः स्वयम् । अर्थानर्थविवेकदृग्विरहितो वेश्याजनं पूजय-, नर्थान्मूर्खजनं ह्यवातरदयं कालः कलिर्मूर्तिमान् पेटा वज्रमयी रदैरिव महामुद्राङ्किता दुर्मते रुन्मुद्रीकरणोद्यतस्य दशनव्यापत्तिहेतुर्हित ! । गम्भीरार्थमिदं तव प्रवचनं व्याख्योद्यतस्याऽऽत्मधीक्लुप्त्या वृत्तिपरम्पराद्यपमतेर्युक्तं द्विषोऽध्वच्युतेः प्रायः प्राकृतसंस्कृताशनरतिः स्त्रीवस्त्रबाष्पानकृद्, व्युच्छिष्टान्नविगानवानगपहन्नाम्नापि निन्द्यश्रुतिः । दुर्वेषी विमुखीह ते प्रवचनाच्चेन्नाऽभविष्यद् द्विषन्, धर्माऽधर्मफलं फलेक्षणपरोऽद्राक्षीदमुत्रापि कः? ही हीनो गुरुणा गुरुप्रभुरणानध्वश्रवास्साश्रवा, साधुश्रेणिरिति प्रकल्पितमति: सम्प्रत्यसावीक्ष्यते । दुर्लक्ष्या क्षितिमण्डले कटुफलैकासक्तिसेव्यः कटुयुक्तस्तीर्थमपार्द्धमक्षिविषयं दुर्वावदन्नल्पधी:
॥ २५ ॥
॥ २६ ॥
|| २७॥
363
For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २८ ॥
पापात्मा प्रतिमाऽर्हतामभिनमस्कार्याऽथ पूज्या च तत् प्रोच्याऽपि प्रतिपक्षतामभिदधन्मायाविमुख्यः क्षितौ । यद्यद्धर्ममवाप्य मुक्तिपदवीवीथी भवेत्पूजिता, तं धर्मं प्रतिषेधयत्यधिपते ! साधुप्रतिष्ठात्मकम् त्वबिम्बप्रतिबद्धशुद्धहृदयस्कन्धोणिकादण्डभृद्, दृष्ट्वापि प्रतिमाश्रवः श्रवणभृद् बिम्बारिवद् विश्वराट् ! । साङ्कर्यं दधदेष वेषविषयं वैषम्यभाग्गुर्वनुकान्तेः क्रान्तिसमोपमः श्रुतिपथाऽनाकर्ण्यवैवर्ण्यभाग् ॥२९ ।। पूजाऽरिः प्रतिमाऽरिवज्जिनपते ! पूजाऽवसाने जने, मिथ्यादुष्कृतमादिशन्नभिमतः पाशस्तपस्व्यङ्गिनः । पञ्चाऽऽचारगतामपीन ! न विधौ वादे वदेदर्चनां, मूर्त्यादेः करणं तथा च कुमुनिर्मूर्तिप्रतिष्ठा पुनः निद्रा साधुजनस्य जैनसमये नाऽऽज्ञा प्रमादो यतः, प्रोच्येति प्रतिसेव्य तां च ससुखं स्वर्गापवर्गाध्वनि। भो लोकाः ! किल पश्यत स्फुटमहं सम्प्रस्थितोऽस्मीति वागन्योक्त्या जिन ! शिक्षयंस्त्वदरितां विश्वोपमान् व्यंसकः ॥ ३१ ॥ इत्युद्भाव्य निबन्धितानधिकृतान् कक्षाऽम्बरग्राहकान्, दीनान्दीनरवानिरीक्ष्य भगवंस्त्वत्किङ्कराऽस्मत्पुरः । सद्राज्यं निजधर्मसागरशशी स्वीयेषु पीयूषदृग्, भुञ्जन्नाऽऽरविचन्द्रमा जय जयिष्वस्मादृशेषु प्रभो! ||३२॥
11 ३० ।।
3८४
For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १॥
।। २॥
॥
३॥
॥ ४
॥
महोपाध्यायश्रीधर्मसागरगणिविरचितम् ॥ षोडश-श्लोकी ॥
(गुरुतत्त्वप्रदीपदीपिका) श्रीमद्वीरजिनं नत्वा, तत्त्वाऽतत्त्वविवेकिनम् । सर्वांश्चोत्सूत्रविच्छेद-त्यक्ताऽऽलस्यान् बहुश्रुतान् श्रीवीरजन्मनक्षत्र-सङ्क्रातभस्मदुर्ग्रहात् । तीर्थाधिपत्यभीष्टस्य, तीर्थस्याऽऽपद्विधायकान् उद्धृत्य तत उत्सूत्र-भाषिणः कण्टकानिमान् । कुण्ठितास्यान् विधास्येऽहं पुन:पीडापराङ्मुखम् उत्सूत्रं तत्रिधा वक्ष्ये, जघन्यादिकभेदतः । तत्त्यागोत्सुकमेधावि-मेधाऽऽदशैंकसङ्क्रमम् तत्राऽऽद्योऽवेत्य तान् लोके, किं ममेति विगीतवाक् । स्थिराऽस्थिरप्रभेदाभ्यां, द्वितीयोऽपि द्विधा भवेत् स्थिरोत्सूत्र्याऽऽदिकृच्चाऽन्यो, द्विधा निह्नवसज्ञितः ।
आदिकृच्छिवभूत्यादि-रन्यस्तन्मार्गमाश्रितः तीर्थाऽऽवासपरित्यागात्, तीर्थाऽऽभासप्रवर्त्तनात् । तीव्रद्वेषोदयादेव, भवेदाद्यः स्थिरात्मकः अन्यस्तदुक्तमार्गानु-गामी च दृष्टिरागवान् । तत्त्वं विचिन्तयन्नन्तः खिन्नोऽतत्त्वाऽऽश्रयी ध्रुवम् द्विधाप्ययं स्थिरोत्सूत्रं, सूत्रयेत्तीर्थनिर्भयः।। तीर्थेन ताडितोऽपि द्राक्, तीर्थमेवाऽवहीलयेद् तस्मादेवाऽऽदिकृच्चान्यो, गुरुर्गुरुतरः क्रमात् । उत्सूत्रकन्दकुद्दाले, तीर्थाऽस्पृक् सोऽप्यनेकभित्
॥६॥
॥७॥
॥ ८
॥
॥ ९॥
|॥ १० ॥
૩૮૫
For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
स्त्रीमुक्त्यावाक् च राकाङ्कः, स्त्रीजिनार्धारिरञ्चलः । सार्द्धराकारतश्चेति, षष्ठः त्रिस्तुतिको मतः गुरुतत्त्वप्रदीपोक्ताः, षडेतेऽथ चतुष्टयी । चैत्यद्विड् गुर्व्वदृङ् मिश्रो जिनार्चानुपदेशवाक् दिग्मितानाममीषां चेज्जिज्ञासा व्यक्तितो भवेत् । कुपक्षकौशिकाऽऽदित्यो, मत्कृतः क्रियतां पुरः अस्थिरात्मा यथाच्छन्दो, नोत्सूत्रं भाषते स्थिरम् । तीर्थभीरुस्ततस्तीर्थाद्, बहिस्थः पार्श्ववर्त्य सौ स्थिरस्तत्पक्षपाती य-स्तस्योत्सूत्रमिहाऽन्तिमम् । द्रव्यात्तदतिरिक्तस्य, जैनमार्गस्थितस्य च तीर्थं च साम्प्रतं श्रीमान्, पारिशेष्यात्तपागणः । सूरीविजयदानाऽऽज्ञा-वर्ती ज्ञानादिरत्नभाक् एवं हि षोडशश्लोकी, विश्वाऽऽप्तश्लोकधारिणी । गुरुतत्त्वप्रदीपस्य, दीपिका जयताच्चिरम्
॥ १४ ॥
॥ १५ ॥
॥१६॥
।। १७ ॥
पू.आ.श्री जिनवल्लभसूरिविरचितः
॥सङ्घपट्टकः ॥ वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकस्याग्रे सन्दर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्य:प्रपद्य, प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथप्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च ।
॥१॥
345
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्यीति धैर्यौति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया इह किल कलिकालव्यालवक्त्रान्तरालस्थितिजुषि गततत्त्वप्रीतिनीतिप्रचारे । प्रसरदनवबोधप्रस्फुरत्कापथौघस्थगितसुगतिसर्गे सम्प्रति प्राणिवर्गे
प्रोत्सद् भस्मराशिग्रहसखदशमाश्चर्य साम्राज्यपुष्यन्, मिथ्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैर्जिनोक्तिप्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोयमप्रार्थि पन्थाः यौशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोर्थगृहस्थचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधीः, धर्मः कर्महरोऽत्र चेत्पथि भवेन् मेरुस्तदाब्धौ तरेत् षट्कायान् उपमृद्य निर्दयमृषीनाधाय यत् साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृत् निस्त्रिशताधायि यत् । गोमांसाद्युपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधस्तत् को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन् गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्गप्रेत्पुष्पत्र गुद्यन्मृगमदलसदुल्लोचचञ्चज्जनौघे । देवद्रव्योपभोगध्रुवमठपतिताशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति साक्षाज्जिनैर्गणधरैश्च निषेवितोत्ता, निस्सङ्गताग्रिमपदं मुनिपुङ्गवानाम् । शय्यातरोक्तिमनगारपदं च जानन् विद्वेष्टिकः परगृहे वसतिं सकर्ण: ॥ ८ ॥
॥ ७ ॥
३८७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २ ॥
॥ ३ ॥
118 11
॥ ५ ॥
॥ ६ ॥
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०॥
चित्रोत्सर्गापवादे यदिह शिवपुरदृतभूते निशीथे, प्रागुक्ता भूरिभेदा गृहिगृहवसती: कारणेऽपोद्य पश्चात् । स्त्रीसंसक्त्यादियुक्तेऽप्यभिहितयतनाकारिणां संयतानां, सर्वत्रागारिधाम्नि न्ययमि न तु मत: क्वापि चैत्ये निवासः ॥९॥ प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः, सर्वारम्भिपरिग्रहं त्वतिमहासावद्यमाचक्षते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यतेरित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् भवति नियतमत्रासंयमः स्याद्विभूषा, नृपतिककुदमेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चै रिति खलु न मुमुक्षोःसङ्गतं गब्दिकादि
॥ ११ ॥ गृही नियतगच्छभाग् जिनगृहेऽधिकारो यते:, प्रदेयमशनादि साधुषु यथा तथाऽऽरम्भिभिः । व्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां, गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम्
॥ १२ ॥ निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं, तादृग्वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम्। यद्विख्यातगुणान्वया अपि जना लग्जोग्रगच्छाग्रहा, देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥ १३ ॥ दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणां, जातायामपि दुर्लभ: शुभगुरुः प्राप्त: स पुण्येन चेत् । कर्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहता:, कं ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ?
॥ १४॥
3८८
For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित्, कृत्वा कञ्चन पक्षमक्षतकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति, स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥१५॥ यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च, प्राग्दृष्टो न च बान्धवो न च न च प्रेयाण्ण च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद्वाह्यते, नस्योऽतः पशुवज्जनोयमनिशं नीराजकं हा !! जगत् ॥१६ ॥ कि दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्ग ! ठगिताः किं वा ग्रहावेशिताः । कृत्वा मूर्जि पदं श्रुतस्य यदमी दृष्टोरुदोषा अपि, व्यावृत्ति कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ॥ १७॥ इष्टावाप्ति तुष्ट-विट-नट-भट-चेटक-पेटकाकुलं, निधुवनविधिनिबद्धदोहदनरनारीनिकरसकुलम् । राग-द्वेष - मत्सरेणूंघनमघपङ्केऽथ निमज्जनं, जनयत्येव मूढजनविहितमविधिना जैनमज्जनम् जिनमतविमुखविहितमहिताय न मज्जनमेव केवलं, किन्तु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलम् । अविधिविधिकमाज्जिनाज्ञापि ह्यशुभशुभाय जायते, किं पुनरिति विडम्बनैवाहित-हेतुर्न प्रतायते जिनगृह-जिनबिम्बं जिनपूजन - जिनयात्रादिविधिकृतं , दान-तपोव्रतादि गुरुभक्तिश्रुतपठनादि चादृतम् । स्यादिह कुमत-कुगुरु-कुग्राह-कुबोध कुदेशनांशतः, स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥ २० ॥
।। १८ ॥
॥ १९ ॥
306
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आकष्टुं मुग्धमीनान्वडिशपिशितवद् बिम्बमादर्श्य जैन, तन्नाम्ना रम्यरूपानपवरकमठान् स्वेष्टसिद्धयै विधाप्य ।
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३ ॥
यात्रास्नात्राद्युपायैर्नमसितक-निशाजागरादिश्छलैश्च, श्रद्धालुर्नाम जैनैश्छलित इव शठैर्वञ्च्यते हा !! जनोऽयम् ॥ २१ ॥ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोऽपि कष्टमधुनान्त्याश्चर्यराजाश्रिताः, स्थित्वा सन्मुनिमूर्द्धसूद्धतधियः तुष्यन्ति पुष्यन्ति च सर्वारम्भपरिग्रहस्य गृहिणोप्येकाशनाद्येकदा, प्रत्याख्याय न रक्षतो हृदि भवेत्तीव्रोऽनुतापस्तदा ।, षट्कृत्वस्त्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये, तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे, नित्यस्था: शुचिपट्टतूलिशयनाः सद्गदिकाद्यासना: । सारम्भाः सपरिग्रहाः सविषयाः सेर्ष्याः सकांक्षा: सदा, साधुव्याजविटा अहो !! सितपटयः कष्टं चरन्ति व्रतम् इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति, श्रुत्वान्येऽभिमुखा अपि श्रुतपथाद्वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं, येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोऽमी ततः सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषाम्
300
For Private And Personal Use Only
॥ २२ ॥
॥ २४ ॥
।। २५ ।।
॥ २६ ॥
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत:दुर्भेदस्फुरदुग्रकुग्रहतमः स्तोमास्तधी - चक्षुषां, सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा, मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥२७॥ यत् किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरोत्तीर्णं यद्भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मतभ्रान्त्या लान्ति च हा !! दुरन्तदशमाश्चर्यस्य विस्फूजितम् ॥ २८ ॥ कष्टं नष्टदृशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः । एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विदस्तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानि च ॥ २९ ॥ सैषा हुण्डावसपिण्यनुसमयहसद्भव्यभावानुभावा, त्रिंशश्चोग्रग्रहोऽयं खखनखमिति वर्षस्थितिभस्मराशिः। अन्त्यं चाश्चर्यमेतज्जिनमतहतये तत्समा दुषमा चेत्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ ३० ॥ सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः, श्रामण्यर्द्धिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः । सिद्धान्ताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः, सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यन्ति-नोद्यद्रुषः ॥ ३१ ॥ देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति, सर्वज्ञीयति मूर्खमुख्यनिवहं तत्त्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यग्पथीयत्यहो !, मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति ॥ ३२ ।।
૩૯૧
For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ॥ ३३॥ इत्थं मिथ्यापथकथनया तथ्ययापीह कश्चिद्, मेदं ज्ञासीदनुचितमथो मा कुपत् कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य →स्तत्प्रमोहापोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥ ३४ ॥ प्रोद्भूतेऽनन्तकालात् कलिमलनिलये नाम नेपथ्यतोऽर्हन्मार्गभ्रान्तिं दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन्दुरध्वे । कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षेदम्भोम्भोधेः प्रमित्सेत् सकलगगनोल्लङ्घनं वा विधित्सेत् ॥ ३५ ॥ न सावद्याम्नाया न बकुशकुशीलोचितयतिक्रियामुक्ता युक्ता न मदममताजीवनभयैः । न संक्लेशावेशा न कदभिनिवेशा न कपटप्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः
||३६ ॥ संविग्नाः सोपदेशाः श्रुतनिकषविद: क्षेत्रकालाद्यपेक्षानुष्ठाना: शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः । वन्द्याः सत्साधवोऽस्मिण्णियम-शम-दमौचित्य-गाम्भीर्य-धैर्यस्थैर्योदार्यार्यचर्या-विनय-नय-दया-दाक्ष्य-दाक्षिण्यपुण्याः ॥ ३७ ।। विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने, सज्ज्ञानधुमणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरैः शक्रेण चैनच्छिदं, दम्भारिं विदुषां सदा सुवचसानेकान्तरङ्गप्रदम्
॥ ३८ ॥
૩૯૨
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
जिनपतिमतदुर्गे कालतः साधुवेषै - विषयिभिरभिभूते भस्मकम्लेच्छसैन्यैः । स्ववशजडजनानां शृङ्खलेव स्वगच्छेस्थितिरियमधुना तैरप्रथि स्वार्थसिद्ध्यै सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मकम्लेच्छातुच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जति । प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरैरेकीभूय सदागमस्य कथयापीत्थं कदर्थ्यामहे
॥ ४० ॥
पू.आ.श्रीजिनदत्तसूरिविरचिता
॥ चर्चरी ॥ नमिवि जिणेसरधम्मह तिहुयणसामियह पायकमलु ससिनिम्मलु सिवगयगामियह। करिमि जहट्ठियगुणथुइ सिरिजिणवल्लहह जुगपवरागमसूरिहि गुणिगणदुल्लहह जो अपमाणु पमाणइ छद्दरिसण तणइ जाणइ जिव नियनामु न तिण जिव कुवि घणइ । परपरिवाइगइंदवियारणपंचमुहु तसु गुणवण्णणु करण कु सक्कइ इक्कमुहु ? जो वायरणु वियाणइ सुहलक्खणनिलउ स? असद्दु वियारइ सुवियक्खणतिलउ। सुच्छंदिण वक्खाणइ छंदु जु सुजइमउ गुरु लहु लहि पइठावइ नरहिउ विजयमउ
|| २ ॥
363
For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४
॥
॥६॥
कव्वु अउव्वु जु विरयइ नवरसभरसहिउ लद्धपसिद्धिहिं सुकइहिं सायरु जो महिउ। सुकइ माहु ति पसंसहिं जे तसु सुहगुरुहु साहु न मुणहि अयाणुय मइजियसुरगुरुहु कालियासु कइ आसि जु लोइहिं वण्णियइ ताव जाव जिणवल्लहु कइ ना अण्णेियइ । अप्पु चित्तु परियाणहि तं पि विसुद्ध न य ते वि चित्तकइराय भणिज्जहि मुद्धनय सुकइविसेसियवयणु जु वप्पइराउकइ स वि जिणवल्लहपरउ न पावइ कित्ति कइ। अवरि अणेयविणेयहिं सुकइ पसंसियहि तक्कव्वामयलुद्धिर्हि निच्चु नमंसियहिं जिण कय नाणा चित्तई चित्तु हरंति लहु तसु दंसणु विणु पुण्णिहिं कउ लब्भइ दुलहु । सारइं बहु थुइ-थुत्तइ चित्तइं जेण कय तसु पयकमलु जि पणमहि ते जण कयसुकय जो सिद्धंतु वियाणइ जिणवयणुब्भविउ तसु नामु वि सुणि तूसइ होइ जु इहु भविउ । पारतंतु जिणि पयडिउ विहिविसइहिं कलिउ सहि ! जसु जसु पसरंतु न केणइ पडिखलिउ जो किर सुत्तु वियाणइ कहइ जु कारवइ करइ जिणेहि जु भासिउ सिवपहु दक्खवइ । खवइ पावु पुव्वज्जिउ पर-अप्पह तणउं तासु असणि सगुणहिं ज्झूरिज्जइ घणउं
॥
७
॥
॥ ८
॥
॥ ९
॥
36४
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||१०॥
॥ १२॥
परिहरि लोयपवाहु पयट्टिउ विहिविसउ पारतंति सहु जेण निहोडि कुमग्गसउ। दंसिउ जेण दुसंघ-सुसंघह अंतरउ वद्धमाणजिणतित्थह कियउ निरंतरउ जे उस्सुत्तु पयंपहि दूरि ति परिहरइ जो उ सुनाण-सुदंसण-किरिय वि आयरइ । गड्डरिगामपवाहपवित्ति वि संवरिय जिण गीयत्थायरियइ सव्वइ संभरिय
चेईहरि अणुचियई जि गीयइं वाइयइ तह पिच्छण-थुइ-थुत्तई खिड्डइ कोउयइ । विरहंकिण किर तित्थु ति सव्वि निवारियइ तेहि काहिं आसायण तेण न कारियइ लोयपवाहपयट्टिहि कोऊहलपिइहि कीरन्तइ फुडदोसइ संसयविरहियहि । ताई वि समइनिसिद्धइ समइकयत्थियहि धम्मत्थीहि वि कीरहिं बहुजणपत्थियहि जुगपवरागमु मण्णिउ सिरिहरिभद्दपहु पडिहयकुमयसमूहु पयासियमुत्तिपहु। जुगपहाणसिद्धतिण सिरिजिणवल्लहिण पयडिउ पयडपयाविण विहिपहु दुलहिण विहिचेईहरु कारिउ कहिउ तमाययणु तमिह अणिस्साचेइउ कयनिव्वुझ्नयणु । विहि पुण तत्थ निवेइय सिवपावणपउण जं निसुणेविणु रंजिय जिणपवयणनिउण
॥ १३ ॥
॥ १५ ॥
364
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जहि उत्तुजणक्कमु कु विकिर लोयणिहि कीरंतर नवि दीस सुविहिपलोयणिहिं । निसि न हाणु न पट्ट न साहुहि साहुणिहि निसि जुवहिं न पवेसु न नट्ट विलासिणिहि जाइ नाइ न कयग्गहु मण्णइ जिणवयणु कुणइ न निंदियकंमु न पीडइ धम्मियणु । विहिजिणहरि अहिगारिउ सो किर सलहिय सुद्ध धम्मु सुनिम्मल जसु निवसइ हियइ जित्थु ति - चउरसुसावयदिट्ठउ दव्ववउ निसिहिं न नंदि करावि कुवि किर लेइ वउ । बलि दियर अत्थमियइ जहि न हु जिणपुरउ दीसइ धरिउ न सुत्तइ जहि जणि तूररउ
यहि रहम कयाइ न कारियइ लउडारसु जहिं पुरिसु विदितउ वारियर | जहि जलकीडंदोलण हुंति न देवयह माहमाल न निसिद्धी कयअट्ठाहियह जहि सावय जिणपडिमह करिहि पइगु न य इच्छाच्छंद न दीसहि जहि मुद्धंगिनय । जहि उस्सुत्तपयट्टह वयणु न निसुणियइ जहि अज्जु जिण गुरुहु वि गेउ न गाइय हिसाव तंबोलुन भक्खहि लिति न य जहि पाणहि य धरंति न सावय सुद्धनय । भोय न य सयणु न अणुचिउ वइसणउ सह पहरणि न पवेसु न दुट्ठउ बुल्लणउ
365
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
11 30 11
॥ २१ ॥
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २२॥
॥ २३ ॥
।। २४ ॥
जहिं न हासु न वि हुड्ड न खिड्ड न रूसणउ कित्तिनिमित्तु न दिज्जइ जहिं धणु अप्पणउ । करहि जि बहु आसायण जहिं ति न मेलियहि मिलिय ति केलि करंति समाणु महेलियहिं जहिं संकंति न गहणु न माहि न मंडलउ जहिं सावयसिरि दीसइ कियउ न विटलउ । ण्हवणयार जण मिल्लिवि जहि न विभूसणउ सावयजणिहि न कीरइ जहि गिहचिन्तणउ जहिं न मलिणचेलंगिहि जिणवरु पूइयइ मूलपडिम सुइभूइ वि छिवइ न सावियइ । आरत्तिउ उत्तारिउ जं किर जिणवरह तं पि न उत्तारिज्जइ बीयजिणेसरह जहि फुल्लई निम्मलु न अक्खय-वणहलइ मणिमंडणभूसणइं न चेलइ निम्मलइ । जित्थु न जइहि ममत्तु न जित्थु वि तव्वसणु जहि न अस्थि गुरुदंसियनीइहि पम्हसणु जहिं पुच्छिय सुसावय सुहगुरुलक्खणइ भणिहि गुणण्णुय सच्चय पच्चक्खह तणइ । जहिं इक्कुत्तु वि कीरइ निच्छइ सगुणउ समयजुत्ति विहडंतु न बहुलोयह [त]णउ जहिं न अप्पु वण्णिज्जइ परु वि न दूसियइ जहि सग्गुणु वणिज्जइ विगुणु उवेहियइ । जहि किर वत्थु-वियारणि कसु वि न बीहियइ जहि जिणवयणुत्तिण्णु न कह वि पयंपियइ
।। २५ ॥
॥ २६ ॥
॥ २७॥
૩
For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २८ ॥
॥ २९ ॥
।। ३०॥
इय बहुविह उस्सुत्तइ जेण निसेहियइ विहिजिणहरि सुपसस्थिहि लिहिवि निदंसियइ । जुगपहाणु जिणवल्लहु सो किं न मण्णियइ ? सुगुरु जासु सण्णाणु सुनिउणिहि वणियइ लवमित्तु वि उस्सुत्तु जु इत्थु पयंपियइ तसु विवाउ अइथोउ वि केवलि दंसियइ । ताई जि जे उस्सुत्तई कियइ निरंतरइ ताह दुक्ख जे हुंति ति भूरि भवंतरइ अपरिक्खियसुयनिहसिहि नियमइगव्वियहि लोयपवाहपयट्टिहिं नामिण सुविहियइं । अवरुप्परमच्छरिण निदंसियसगुणिहिं पूआविज्जइ अप्पर जिणु जिव निग्घिणिहिं इह अणुसोयपयट्टह संख न कु वि करइ भवसायरि ति पडंति न इकु वि उत्तरइ । जे पडिसोय पयट्टहि अप्प वि जिय धरह अवसय सामिय हुंति ति निव्वुइपुरवरह जं आगम-आयरणिहि सहुं न विसंवयइ भणहि त वयणु निरुत्तु न सग्गुणु जं चयइ । ते वसंति गिहिगेहि वि होइ तमाययणु गइहि तित्थु लहु लब्भइ मुत्तिउ सुहरयणु पासत्थाइविबोहिय केइ जि सावयई कारावहि जिणमंदिरु तंमइभावियई। तं किर निस्साचेइउ अववायिण भणिउ तिहि-पविहि तहि कीरइ वंदणु कारणिउ
॥ ३१ ॥
॥ ३२॥
॥ ३३ ॥
૩૯૮
For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जहि लिंगिय जिणमंदिर जिणदविण कयई
दि वसंत आसायण करहिं महंतियइ । तं पकप्पि परिवण्णिउ साहम्मियथलिय जहिं गय वंदणकज्जिण न सुदंसण मिलिय ओहनिजुत्तावस्सयपयरणदंसियउ तमणाययणु जु दावइ दुक्खपसंसियउ । तहि कारण वि न जुत्तर सावयजणगमणु तर्हि वसंत जे लिंगिय ताहि वि पयनमणु जाइज्जइ तर्हि वावि (ठाणि) ति नमियहिं इत्थु जइ गय नतजण पावहि गुणगणवुडि जइ । इहि तत्थु ति नमंतिर्हि पाउ जु पावियइ गमणु नमणु तर्हि निच्छइ सगुणिहि वारिय वसहिहिं वसहि बहुत्तउसुत्तपयंपिरइ कहि किरिय जणरंजण निच्चु वि दुक्करय । परि सम्मत्तविहीण ति हीणिहि सेवियह तिहि सहं दंसणु सग्गुण कुणर्हि न पावियहि उस्सग्गिण विहिचेइउ पढमु पयासियउ निस्साकडु अववाइण दुइउ निदंसियउ । जहि किर लिंगिय निवसहि तमिह अणाययणु तहि निसिद्ध सिद्धति वि धम्मियजणगमणु विणु कारण तहि गमणुन कुणहि जि सुविहियई तिविहु जु चेइउ कहइ सुसाहु वि मंनियइ । तं पुण दुविहु कहेइ जु सो अवगण्णियइ तेण लोउ इह सयलु वि भोलउ धुंधियइ
366
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३४ ॥
11 34 11
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०॥
इय निप्पुण्णह दुल्लह सिरिजिणवल्लहिण तिविहु निवेइउ चेइउ सिवसिरिवल्लहिण । उस्सुत्तइ वारंतिण सुत्तु कहतइण इह नवं व जिणसासणु दंसिउ सुम्मइण इक्कवयणु जिणवल्लहु पहु वयणइ घणई किं व जंपिवि जणु सक्कइ सक्कु वि जइ मुणइ। तसु पयभत्तह सत्तह सत्तह भवभयह होइ अंतु सुनिरुत्तउ तव्वयणुज्जयह
॥४१॥ इक्ककालु जसु विज्ज असेस वि वयणि ठिय मिच्छदिट्ठि वि वंदर्हि किंकरभावट्ठिय। ठावि(णि) ठावि(णि) विहिपक्खु वि जिण अप्पडिखलिउ फुडु पयडिउ निक्कवडिण परु अप्पर कलिउ
॥ ४२ ॥ तसु पयपंकयउ पुण्णिहि पाविउ जण-भमरु सुद्धनाण-महुपाणु करंतउ हुइ अमरु । सत्थु हुंतु सो जाणइ सत्थ पसत्थ सहि कहि अणुवमु उवमिज्जइ केण समाणु सहि !? वद्धमाणसूरिसीसु जिणेसरसूरिवरु तासु सीसु जिणचंदजईसरु जुगपवरु । अभयदेउमुणिनाहु नवंगह वित्तिकरु तसु पयपंकय-भसलु सलक्खणुचरणकरु सिरिंजिणवल्लहु दुल्लहु निप्पुण्णहं जणहं हउं न अंतु परियाणउं अहु जण ! तग्गुणह । सुद्धधम्मि हउं ठाविउ जुगपवरागमिण एउ वि मई परियाणिउ तग्गुण-संकमिण
॥४३॥
॥४४॥
॥ ४५ ॥
४००
For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भमि भूरिभवसायरि तह वि न पत्तु मइ सुगुरुरयणु जिणवल्लहु दुल्लहु सुद्धमइ । पाविय तेण न निव्वुइ इह पारत्तियइ परिभव पत्त बहुत्त न हुय पारतियइ इय जुगपवरह सूरिहि सिरिजिणवल्लहह नायसमयपरमत्थह बहुजणदुल्लहह । तसु गुणथुइ बहुमाणिण सिरिजिणदत्तगुरु करइ सुनिरुवमुपावइ पर जिणदत्तगुरु
શ્લોક નં.
સર્ગ પ
૧૦૪૪ થી ૧૦૬૭
૧૦૯૨ થી ૧૧૧૫
૧૧૪૦ થી ૧૧૬૩
૧૧૮૮ થી ૧૨૧૧
૧૨૩૬ થી ૧૨૫૯
૧૨૮૪ થી ૧૩૦૭
૧૩૩૨ થી ૧૩૫૫
૧૩૮૦ થી ૧૩૯૮
પત્નતા II
II વૈરાગ્ય શાસ્ત્રસંદેશમાલા ભાગ-૧૯માં પ્રેસ મીસ્ટેકના હિસાબે રહી ગયેલ ગાથાઓનો અત્રે સમાવેશ કરેલ છે.
૪૦૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
|| ૪૬ ||
॥ ૪૭ ||
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिलनाद् धनदत्तस्य, हर्षाविष्टोऽथ वासवः । सबान्धवः समित्रश्च विततान महोत्सवम् अकाण्डवासवगृहक्षोभं हर्षविनिर्मितम् । प्रकर्ष: प्रेक्षते यावद्, दृष्टस्तावन्नरोऽसितः तेनोक्तं च नरः कोऽयं मातुल ! द्वारि तिष्ठति । विमर्शः प्राह शोकस्य, विषादोऽयं महासुहृत् वाञ्छत्यत्रैष पथिकः, प्रवेष्टुं यश्च कश्चन । भवनेऽस्य विषादोऽयं प्रविष्टेऽस्मिन् प्रवेक्ष्यति वासवस्य ततो गुह्यं प्रविश्य पथिकोऽब्रवीत् । पपात मूर्च्छितः पृथ्व्यां, विषादाधिष्ठितोऽथ सः वायुदानादिना लब्धचेतनः प्रललाप च । हा पुत्र ! तव संजाता, काऽवस्था मम कर्मणा निर्गतोऽभाग्यसंभाराद् वत्स ! वारयतोऽपि मे । विधिना निर्घृणेनेदं, कृतं तव करोमि किम् विषादस्तत्प्रलापेन, प्रविष्टः स्वजनेष्वपि । सर्वे हाहारखपराः, प्रलपन्ति स्म ते भृशम् अभून्मूढं गतानन्दं, वासवीयं गृहं ततः । तद् दृष्ट्वा मातुलं प्राह, प्रकर्षः कोऽयमुद्भ्रमः
स प्राहैष यथा पूर्वं, हर्षेण प्रविनाटितः । तपस्विनं विषादोऽयं, नाटयत्यधुना तथा प्रकर्ष: प्राह किं गुह्यं, कर्णे पान्थेन भाषितम् । विमर्शः प्राह पुत्रोऽस्य, वर्तते वर्धनाभिधः वार्यमाणोऽपि स गतो, द्रविणार्जनकाम्यया । देशान्तरे धनं भूरि, समागच्छ्नुपार्ण्य सः
४०२
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०४४ ॥
॥ १०४५ ॥
॥। १०४६ ॥
॥ १०४७ ॥
॥ १०४८ ॥
॥ १०४९ ॥
।। १०५० ॥
॥ १०५१ ॥
॥ १०५२ ॥
॥ १०५३ ॥
॥ १०५४ ॥
॥ १०५५ ॥
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कादम्बयाँ महाटव्यां, गृहीतः परिमोषिभिः । लुप्तं धनं हतः सार्थो, जना बन्दीकृतास्तथा ॥ १०५६॥ तन्मध्ये वर्धनं नीत्वा, पल्ल्यां ते यातनाशतैः । सार्थवाहोऽयमित्युच्चैर्धनार्थमकदर्थयन् (त्रिभिविशेषकम्) ।। १०५७ ।। अयं लम्बनकस्तस्य, गृहजो दासदारकः । नष्ट्वा कथञ्चिदायातो, वृत्तान्तं च न्यवेदयत् ॥ १०५८॥ यदकार्षीत् ततश्चायं, भवता दृष्टमेव तत् । प्रकर्षः प्राह किं त्राणं, प्रलापाद्यैर्भवेदिह
॥ १०५९ ॥ विमर्शः प्राह न त्राणमेतैः कस्यापि जायते । नाटके तु विषादस्य, भवन्त्यभिनयोर्मयः
॥ १०६० ॥ धनदत्तागमे तुष्टा, विषण्णा वर्धनापदि । असमीक्ष्यकृतो ह्येते, किं कुर्वन्तु तपस्विनः ॥ १०६१॥ नैतस्यैव गृहे नाट्यं, वत्स ! हर्षविषादयोः । भवचक्रेऽखिले किन्तु कारणैरपरापरैः
॥ १०६२ ॥ प्रकारा दुःशका वक्तुं, शृङ्गग्राहिकयाऽखिलाः । भवचक्रपुरेऽशेषान्, पथाऽनेन समुन्नय
॥ १०६३ ॥ अवान्तपुरैरेतद् भूरिभिः परिपूरितम् । सुविख्यातं तथाऽप्यत्र, श्रेष्ठं पुरचतुष्टयम्
॥१०६४॥ एकं हि मानवावासं, द्वितीयं विबुधालयम् । तृतीयं पशुसंस्थानं, तुर्यं पापिष्ठपञ्जरम्
॥ १०६५ ॥ तत्रेदं मानवावासं, सदा मोहादिभिर्युतम् । क्वचिदिष्टागमोल्लासि द्वेष्यसंगहतं वचित्
॥ १०६६ ॥ धनप्राप्त्योन्मदं क्वापि, तन्नाशव्याकुलं क्वचित् । दौर्भाग्यसंभृतं क्वापि, क्वापि सौभाग्यशोभनम् ॥ १०६७ ॥
४03
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०९२॥
॥ १०९३॥
॥ १०९४॥
॥ १०९५॥
॥१०९६॥
॥१०९७॥
अस्ति योऽनुचरः कालपरिणत्या महाबलः । यौवनाख्यस्तदादेशात्, प्रविष्टोऽङ्गेषु देहिनाम् संयुतो वल्गनोल्लासधावनोद्धैमसंमदैः । गर्वशौण्डियषिङ्गत्वधैर्याद्यैश्च पदातिभिः मूर्तिस्फूर्तिस्मरावेशसन्निवेशविधायकम् । क्रुद्धा कृत्येव तमियं, मृनाति सपरिच्छदम् ततो भवन्ति जरसा, जना मर्दितयौवनाः । भार्ययाऽपि पराभूतास्तनयैरप्युपेक्षिताः यो वेदनीयनृपतेर्वयस्यो रसनाभिधः । वर्णितस्तत्प्रयुक्तेयं, रुजाऽपि नृपतेर्भुजा रजस्तमोऽभिसंपातः, संप्राप्तिः कालकर्मणाम् । वातपित्तकफक्षोभो, हेतुः सर्वो रुजामयम् बाह्यान्यपि निमित्तानि, प्रयुङ्क्तेऽसात एव यत् । हेतुः प्राणिषु संलीनस्तत्त्वतस्तदयं रुजाम् स्वास्थ्यं निहत्य वीर्येण, करोत्यातुरतामियम् । ज्वरातिसारकुष्टार्श:प्रमेहप्लीहधूमकाः अम्लकग्रहणीशूलहिक्काश्वासक्षयभ्रमाः । गुल्महद्रोगसम्मोहकण्डून्मादजलोदरा: शिरोनेत्रार्तिवीसर्पच्छर्दिशोषभगन्दराः । सर्वेऽप्यस्याः परीवारस्तेनेयं भुवि दुर्जया हन्ति नीरोगतां सातनियुक्तां पाटवावहाम् । इयमाधि वितनुते, व्याधि चाखिलदेहिनाम् रुदन्ति दीर्घपूत्कारैर्दीनं जल्पन्ति मानवाः । लुठन्तीतस्ततो मूढा, अनया विह्वलीकृताः
॥ १०९८॥
॥ १०९९ ॥
॥ ११००॥
॥ ११०१ ॥
॥ ११०२॥
|| ११०३॥
४०४
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मृतिरायुपस्यास्तसमयेन प्रयोजिता । विषाग्निशस्त्रपानीयगिरिपाताद्यपेक्षिणी
॥ ११०४॥ हरत्युच्छासनिःश्वासं, चेष्टां भाषां च चेतनाम् । क्षणेन देहिनामेषा, वीर्यमस्या वदन्त्यदः
।। ११०५ ॥ इयं न वीर्यवत्येका परिवारमपेक्षते । इन्द्रोपेन्द्रादयोऽप्यस्याः, कम्पन्ते नाममात्रतः ॥ ११०६ ॥ भार्यामायुर्नपस्यैषा, जीविकां स्थितिदायिनीम्। हत्वा स्वस्थानतोऽन्यत्र, जनान्नयति लीलया ॥ ११०७ ॥
अस्ति पापोदयो वत्स!, सेनानीर्मूलभूपतेः । तेनैषा खलता वत्स ! नियुक्ता भवचकके ।। ११०८ ॥ बाह्यं निमित्तमप्यस्या, विद्यते खलसंगमः । पापोदयोद्भवः सोऽपि, विज्ञेयः परमार्थतः ॥ ११०९ ।। शाठ्यपैशुन्यदौःशील्यमित्रद्रोहकृतघ्नताः । मर्मोद्घट्टनवैयात्यनैर्लज्ज्यमदमत्सरा:
॥ १११० ॥ गुरुविप्लवरोषाद्याः, खलतापरिचारकाः । एतद्युताऽङ्गिनां चेतो, मनातीयं स्ववीर्यतः (युग्मम्) ॥ ११११ ।। इयं पुण्योदयाख्येन, सेनान्या मूलभूपतेः । नियोजितं द्वितीयेन, हन्ति सौजन्यपूरुषम्
॥ १११२॥ गाम्भीर्यप्रश्रयस्थैर्यदाक्षिण्यादिपदातिभिः । युतं लोके च कुर्वाणं, सद्विश्रम्भसुखासिकाम् (युग्मम्) ॥ १११३ ॥ खादन्तो वर्गमात्मीयं, खलतानिहता जनाः । बध्नन्ति परनिन्दास्थि, गले नीचा शुनोऽपि हि || १११४॥ संतोषकृतवृत्तीनां, सतां प्रत्यर्थिन: खलाः । वानेयतृणवृत्तीनां, मृगाणामिव लुब्धकाः
॥१११५ ॥
૪૦૫
For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११४०॥
॥ ११४१ ॥
॥ ११४२॥
|| ११४३॥
॥ ११४४ ॥
।। ११४५ ॥
रत्नत्रयोत्थवीर्याणां, मुक्तेर्मार्गेऽपि तिष्ठताम् । क्लेशास्तनूभवन्त्येव, सुखपद्धतिरेधते सदैवामुक्तमेताभिर्भवचक्रपुरं पुनः । चतुर्विधमपि प्रौढदु:खसंभारदारुणम् प्रकर्षः प्राह यद्येवं, ततोऽत्र वसतां नृणाम् । किं जायते न निर्वेदो, विमर्शः प्रत्यभाषत निर्विद्यन्ते जना नास्मान्महामोहादिमोहिताः । पापेन कर्मणा तेषां, रतिरत्रैव जायते प्रकर्षः प्राह तर्खेषां, चिन्तया किं दुरात्मनाम् । केवलं दर्शितं वीर्य, त्वया मोहादिभूभुजाम् कुदृष्टिजानिर्यस्तूक्तो, मिथ्यादर्शननामकः । भवचक्रे न तद्वीर्य, दर्शितं तत् प्रदर्शय विमर्शः प्राह तस्यैवाधीनं पुरचतुष्टयम् । स्थानानि दर्शयाम्युच्चस्तद्वशानां विशिष्य ते दृश्यन्ते मानवावासे, ह्यवान्तरपुराणि षट् । यान्यमूनि ध्रुवं तानि, तेषां स्थानानि लक्षय एकमत्र पुरं तावन्नैयायिकमितीरितम् । नैयायिकाश्च गीयन्ते, ते जना येऽत्र संस्थिताः अन्यद् वैशेषिकं नाम, पुरमत्राभिधीयते। जना वैशेषिकास्तेऽमी, येऽस्य मध्ये व्यवस्थिताः तथा परं बुधैः साङ्ख्यं, पुरमत्र प्रकाशितम् । ये चैतदधितिष्ठन्ति, लोकास्ते साङ्ख्यसंज्ञकाः इहापरं पुनौद्ध, पुरं संगीयते बुधैः । प्रसिद्धा बौद्धसंज्ञास्ते, जना मध्येऽस्य ये स्थिताः
|| ११४६ ॥
।। ११४७ ॥
॥ ११४८॥
॥ ११४९ ॥
॥११५० ॥
॥११५१ ॥
४०१
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११५२ ॥
॥ ११५३ ॥
॥ ११५४ ।।
॥ ११५५ ॥
॥ ११५६ ॥
॥ ११५७ ॥
मीमांसकाभिधं चान्यत्, पुरं प्राज्ञैः प्रदर्शितम् । मीमांसकाश्च गीयन्ते, लोकास्ते येऽत्र संस्थिताः लोकायतमिति प्रोक्तं, पुरमत्रापरं बुधैः । ये वास्तव्या इह ख्याता बार्हस्पत्याश्च ते जनाः तदेतेषु पुरेपूच्चैर्ये लोकाः परिदर्शिताः । ते मिथ्यादर्शनस्याज्ञां, पालयन्ति विशेषतः विमर्शः प्राह षड् यानि, श्रूयन्ते लोकवार्तया । दर्शनानि किमेतानि, तान्युक्तानि त्वया मम विमर्शः प्राह तान्येव, पञ्च मीमांसकं विना। पुराण्येतानि षट्स्वेतन्नेष्टं मीमांसकं पुरम् जैम(मि)निर्वेदरक्षार्थं, दोषजातोद्दिधीर्षया। चकार येन मीमांसां, दृष्ट्वा तीथिकविप्लवम् तस्मादेतानि पञ्चैव, पुरं मीमांसकं विना । लोकैर्दर्शनसंख्यायां, गण्यन्ते नात्र संशयः प्रकर्षः प्राह यद्येवं, ततः षष्ठं क्ववर्तते । विमर्शः प्राह यदिदं, विवेकाद्रौ निरीक्ष्यते अप्रमत्तत्वशिखरं, तुझं तत्र निवेशितम् । पुरं यद् विततं षष्ठं, तज्जैनमभिधीयते अत्र स्थितानां लोकानां, न मिथ्यादर्शनाभिधः । बाधकः स्यात् प्रकृत्यैव महामोहमहत्तमः प्रकर्षः प्राह बाध्यन्ते, यदनेन स्थिता अधः । शिखरस्था न बाध्यन्ते, को हेतुस्तत्र मातुल ! विमर्शः प्राह पुर्यस्ति, महामोहादिभूभुजाम् । मुक्तिर्भुक्तेरतिकान्ता, निर्द्वन्द्वानन्दशालिनी
॥ ११५८॥
|| ११५९ ॥
॥ ११६० ॥
॥ ११६१ ॥
॥११६२ ॥
॥ ११६३ ॥
४०७
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११८८॥
|| ११८९ ।।
।। ११९० ॥
।। ११९१॥
॥ ११९२ ॥
|| ११९३॥
विशेषोऽन्त्यः स्मृतो नित्यद्रव्यव्यावृत्तिकारणम् । संबन्धोऽयुतसिद्धानां, समवायः प्रकीर्तितः द्वे प्रमाणे मते चास्य, प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यायं, समासार्थः प्रकीर्तितः सांख्या: प्राहुः शिवं गच्छेत्, पञ्चविंशतितत्त्ववित् । सत्त्वं रजस्तमश्चेति, गुणास्तत्र त्रयः स्मृताः प्रसादलाघवाद्वेषासंगप्रसवसंमदाः । सत्त्वकार्याणि संतापस्तम्भोद्वेगा विशोषणम् अपद्वेषश्च भेदश्च, कार्याणि रजसो जगुः । तम:कार्याणि रौद्रत्वं, सादनं दैन्यगौरवे (युग्मम्) प्रकृतिः समतावस्था, प्रोक्तैषां स्यात् ततो महान् । स गुणाष्टकसंपन्नबुद्धितत्त्वाभिधो मतः अहङ्कारो भवत्यस्मात्, स्वप्ने व्याघ्रादिमानकृत् । एकादशेन्द्रियाण्यस्मान्मनोधीकर्मभेदतः त्वजिह्वाघ्राणदृक्श्रोत्राण्याहुर्बुद्धीन्द्रियाणि वै । वाक्पाणिपायूपस्थांहीन्, पञ्च कर्मेन्द्रियाणि च स्पर्शो रसश्च रूपं च, गन्धः शब्दस्तथाऽत्यणुः । स्युस्तन्मात्राणि पञ्चैव, तत एव तमोघनात् तेभ्यश्च पञ्च भूतानि, प्रपञ्चः प्राकृतो ह्ययम् । चतुर्विंशतितत्त्वात्मा, पुमानन्यो निरञ्जनः भोगार्थं प्रकृतेः पुंसां, योगं पङ्वन्धयोरिव । विनोपमानं त्रीण्येव, प्रमाणानि च ते जगुः सांख्यदर्शनसंक्षेपः, प्रोक्तोऽयमथ वर्ण्यते । बौद्धानां दर्शनं प्रोचुादशायतनानि ते
॥ ११९४ ॥
॥ ११९५ ॥
॥ ११९६ ॥
॥ ११९७ ॥
॥ ११९८ ॥
॥ ११९९ ॥
४०८
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चेन्द्रियाणि शब्दाद्याः, पञ्च स्वान्तं सुखादयः । धर्माश्चेति प्रमाणे द्वे, प्रत्यक्षं लैङ्गिकं तथा ॥१२०० ॥ वैभाषिक-सौत्रान्तिक-योगाचाराश्च माध्यमिकनामा । बौद्धाश्चतुर्विधाः स्युः, प्राहुर्वैभाषिकास्तत्र ॥१२०१ ॥ क्षणिकं हि वस्तु जातिर्जनयति तत्स्थापिका स्थितिर्भवति । जर्जरयति च जरा, तन्नाशो नाशयति पुद्गलकम् ॥ १२०२ ।। विज्ञानरूपसंज्ञाः, संस्कारो वेदनेति चाभिमताः। परलोकगामिनो हि, स्कन्धाः सौत्रान्तिकैर्नाम्ना ॥ १२०३ ।। क्षणिकः संस्कारगणः, स्वलक्षणं पारमार्थिकं तेषाम् । शब्दार्थोऽन्यापोहो, मोक्षः सन्तानविच्छेदः ॥१२०४ ।। योगाचारमते खलु, भुवनं विज्ञानविलसितं सर्वम् । बाह्योऽर्थः सांवृतिकः, प्रकाशते वासनाजालात् ॥१२०५ ।। नीलादिवासनागृहमालयविज्ञानमभिमतं तैश्च । तत्संशुद्धिर्मुक्तिः, प्रवृत्तिविज्ञानततिरूपा
॥ १२०६ ॥ माध्यमिकमते सर्वं, स्वप्नाभं मानमेयधीमिथ्या। शून्यत्वदशा मुक्तिस्तदर्थमेवाखिलोऽभ्यास:
।। १२०७ ॥ लोकायतैः पुनर्मुक्तिनगरी न गरीयसी । मन्यते पुण्यपापादेरभावं ते हि मेनिरे
॥ १२०८॥ मानं प्रत्यक्षमेवैषां, तत्त्वं भूतचतुष्टयम् । विषयेन्द्रियदेहाख्या, समुदायेऽस्य जायते ॥ १२०९॥
चैतन्यं जायते तेभ्यो, मद्यानेभ्यो मदो यथा। जलबुबुदवज्जीवाः, पुमर्थो न स्मराद् ऋते ॥ १२१० ॥ दृष्टहान्यप्रदृष्टार्थकल्पनादोषसंभवात् । न भूतेभ्यः परं तत्त्वमिति लोकायतस्थितिः ॥ १२११ ॥
४००
For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महामोहनृपो लीनः, शीर्णाविद्याङ्गयष्टिकः । हतो मिथ्यात्ववेतालस्तथैतै रागकेसरी
॥ १२३६॥ भिन्नो द्वेषगजेन्द्रोऽपि, विदीर्णो मकरध्वजः । उच्चाटितश्च विषयाभिलाषस्तत्प्रिया हताः
॥ १२३७ ।। विहिसितो हासभटो, जुगुप्सा चारतिः क्षते । भयशोकौ विदलितो, नष्टा दुष्टाशयादयः (पञ्चभिः कुलकम्) | १२३८ ॥ नष्टानि डिम्भरूपाणि, ज्ञानाद्यावरणैः सह । मैत्र्यं ययुपाश्चैषां, चत्वारः सप्तमध्यगाः ॥ १२३९ ॥ भास्वन्ती ध्यानयोगेन, चित्तवृत्तिः प्रभासते। शान्तसर्वविकारेयमन्यैव हि महात्मनाम्
॥ १२४० ॥ प्रकर्षः प्राह विहितं, भवता साधु मातुल ! । अमून् दर्शयता नेत्रे, सुधावृष्टिः कृता मम ।। १२४१ ॥ अद्यापि दर्शनीयोऽसौ, वर्णितो यो महाबलः । स संतोषमहीपाल:, कृपालुः सर्वदेहिषु ।। १२४२ ।। विमर्शः प्राह विस्तीर्णो, दृश्यते योऽत्र मण्डपः । शुभचित्तसमाधानो, नाम्नाऽत्र वसतां प्रियः ॥ १२४३॥ स संतोषमहीपालो, जानाम्यत्र भविष्यति । प्रवेष्टव्यं तदत्रेति, प्रविष्टौ तौ शुभाशयौ
॥ १२४४॥ ताभ्यां स मण्डपो दृष्टो, विश्वतापव्यथाऽपहः । राजकान्त:स्थितो दृष्टो, नृपस्तत्र चतुर्मुखः विशालवेदिकाऽऽरूढः, प्रौढसिंहासनस्थितः । सेवितो भूरिलोकेन, नेवासेचनकः सताम्
॥ १२४६ ॥ ततः प्रकर्षस्तं दृष्ट्वा, महाऽऽनन्दतरङ्गितः । मातुलं मानसे किञ्चिच्छंशयालुरभाषत
।। १२४७॥
॥ १२४५ ॥
૪૧૦
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२४८॥
॥ १२४९ ॥
॥ १२५०॥
॥ १२५१ ॥
॥ १२५२ ॥
॥ १२५३ ॥
अहो रम्यं पुरं जैनमिदं यत्रेदृशः प्रभुः । ईदृक्षो मण्डपो लोकाश्चेदृशा दृष्टिशर्मदाः यत्रेदृशं विवेकाद्रौ, पुरं स भवचक्रके। स्थितः कथं दोषपूर्णे, विमर्शोऽप्यब्रवीत् ततः चित्तवृत्तिमहाटव्यामस्त्यसौ परमार्थतः । उपचारेण विद्वद्भिर्भवचक्रे निगद्यते (युग्मम्) अस्ति येनात्र विस्तीर्णं, पुरं सात्त्विकमानसम् । तत्र स्थितो विवेकाद्रिरुपचारस्ततः कृतः प्रकर्षः प्राह यद्येवं, तदाधारोऽस्य यद् गिरेः । पुरं सात्त्विकचित्ताख्यं, तद्गता ये बहिर्जनाः विवेकशैलो यश्चायं, विस्तीर्णं शिखरं च यत् । अप्रमत्तत्वमिह यत्, पुरं जैनं च सुन्दरम् बहिरङ्गा जना येऽत्र, यः समाधानमण्डपः । सा चेयं वेदिका यच्च, विष्टरं यश्च भूपतिः यश्चायं परिवारोऽस्य, तत्सर्वं गम कीर्तय । विमर्शः प्राह यद्येवं, शृणु तत् प्रणिधानभाक् यदिदं पर्वताधारः, पुरं सात्त्विकमानसम् । स्वयमेव भुनक्त्येतत्, स कर्मपरिणामराट् शुभाशयाद्यैरन्यैश्च, भोजयेत् प्रवरैर्नृपैः । भटभुक्त्या न दत्ते तु, महामोहादिभूभुजाम् इदं हि भवचक्रोत्थमपि सर्वगुणास्पदम् । पङ्कोत्थमपि किं पञ, मन्दिरं न श्रियो भवेत् सुधामयमिदं स्फीतं, शीतगोरिव मण्डलम् । अर्कबिम्बमिव ध्वान्तैर्मुक्तमेतदुपद्रवैः
॥१२५४॥
॥ १२५५ ॥
॥ १२५६ ॥
॥ १२५७ ॥
॥ १२५८ ॥
॥ १२५९ ॥
४११
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२८८ ॥
तुष्यन्ति सदनुष्ठाने, प्रीयन्ते गुरुदर्शने। हृष्यन्त्यर्थोपलम्भेषु, व्रतभङ्गं द्विषन्ति च
॥ १२८४॥ आचारलोपे क्रुध्यन्ति, रुष्यन्त्यागमशत्रुषु । माद्यन्ति निर्जरोद्धर्षेऽहंकुर्वन्ति प्रतिश्रुते
॥ १२८५ ।। स्मयन्ते चोपसर्गेभ्योऽवष्टभ्नन्ति परीषहान् । निगृह्णन्त्यागमावज्ञां, वञ्चयन्तीन्द्रियव्रजम्
॥ १२८६ ।। कामचेष्टां जुगुप्सन्ते, प्रक्षुभ्यन्ति भवभ्रमात् । रमन्ते निर्वृतेर्मार्गे, हसन्ति सुखशीलताम्
॥ १२८७ ॥ उद्विजन्ते श्लाथाचाराच्छोचन्ति प्राच्यदुष्कृतम् । गर्हन्ते स्खलितं शीले, निन्दन्ति भवसंभ्रमम् इत्यादिमोहकार्याणि, दृश्यन्ते खल्वमीष्वपि । भवता तत्कथं प्रोक्ता, मोहाद्यैरुज्झिता अमी (सप्तभिः कुलकम्)।। १२८९ ॥ विमर्शेनोदितं वत्स !, ज्ञेया मोहादयो ह्यमी। मुनीनां बान्धवाः शस्ता, अप्रशस्ताः पुनद्विषः ॥१२९० ॥ शस्तैरौदयिकैर्भावैः, क्षायोपशमिकैरिव । नीयन्ते मुनयो ह्यूर्ध्वमप्रशस्तैरधः पुनः
।। १२९१ ॥ तदमी सज्जना जैना, वर्तन्ते बन्धुभिर्युताः । शत्रुभिः सर्वथा त्यक्ताः, सर्वकल्याणभाजिनः ।। १२९२ ॥ अयं चित्तसमाधानो, मण्डप: पापखण्डनः । भवप्रपञ्चो भात्यस्मिन्, ज्वलज्ज्वलनसन्निभः ॥ १२९३॥ भस्मीभवत्यविद्याऽस्मिन्, ज्ञानोद्योतो विजृम्भते । छिद्यते कर्मणां ग्रन्थिमनोमुद्रा विभिद्यते
॥ १२९४ ॥ एषा निःस्पृहता नाम्नी, वेदिकाऽस्या निरीक्षणात् । नरेन्द्राणां, सुरेन्द्राणामपि भूतिर्न रोचते
॥ १२९५ ।।
૪૧૨
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रष्टुमेनां गुणभृतां, मोहाद्याः शक्नुवन्ति न । द्विपमुक्तागणाकीर्णा, मृगाः सिंहगुहामिव
।। १२९६ ॥ जीववीर्यमिदं स्पष्टं, विष्टरं कान्तिभासुरम् । राजा तद्धाम राज्यं, च, प्रभावादस्य जृम्भते ॥ १२९७ ॥ बिभर्त्यस्य महिम्नैव, विवेकादिर्गरिष्ठताम् । भास्वन्मणिसमूहेन, रोहणाद्रिरिव स्फुटम्
।। १२९८ ॥ विनेदं निखिलं राज्यं, मोहाद्यैः प्रविलुप्यते । वीर्यं विनाऽङ्गिनामङ्ग, कुपितैरिव धातुभिः ॥ १२९९ ॥ दध्यौ प्रकर्षस्तच्छ्रुत्वा, तद्धि सात्त्विकमानसम्। अकामनिर्जरापेक्षं, वीर्यं मिथ्यादृशां हि यत् ॥ १३०० ॥ लोकास्ते चात्र वास्तव्या, येऽनेन धुतकल्मषाः । एतद्वासप्रभावेण, प्रयान्ति विबुधालयम्
॥ १३०१॥ धनपुत्रकलवादेः, शरीरात् कर्मणस्तथा । भिन्नोऽहं परिभिद्यन्ते, मत्तो मोहादिशत्रवः
॥ १३०२ ॥ अज्ञात्वाऽप्यागमं जैनं, कर्मनिर्जरणेन या । भवत्येवंविधा बुद्धिः, स विवेकोऽभिगीयते (युग्मम्) ॥ १३०३ ॥ कषायविषयत्यागो, यो भवेद् दोषलाघवात् । अप्रमत्तत्वशिखरं, विवेकानेस्तदिष्यते
॥ १३०४॥ असद्ग्रहनिवृत्त्याऽत्र, दृष्टिर्मार्गानुसारिणी । भवत्येकपदी मुक्तेः, प्रापिकाऽन्यमतेष्वपि ।। १३०५ ॥ महाराजपथो मुक्तेश्चतुर्वर्णविराजितम् । द्वादशाङ्गं पुनर्जेनं, वचनं पुरमुच्यते
॥ १३०६॥ तदादेशकृतस्तत्र, वास्तव्याः कीर्तिता जनाः । उक्तोऽत्र मण्डपो वेदी, विष्टरं च स्फुटाक्षरैः ॥ १३०७॥
૪૧૩
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३३२ ॥
॥ १३३३ ।।
॥ १३३४ ॥
।। १३३५ ॥
॥ १३३६ ॥
॥१३३७ ।।
पञ्चाश्रवाद् विरमणं, पञ्चेन्द्रियविनिग्रहः । कषायदण्डविरती, भेदाः सप्तदशेत्यमू: सप्तमः सत्यनामायमस्यादेशेन साधवः । हितं मितं च भाषन्ते, जगदाह्लादकृद्वचः अष्टमोऽत्र नृपः शौचाभिधानो मुनिपुङ्गवाः । द्रव्यभावात्मिकां शुद्धिमस्यादेशाद् वितन्वते यड्डिम्भरूपं नवममाकिञ्चन्यं मनोहरम् । मुनिभिर्मोचयत्येतद्, बाह्यान्तरपरिग्रहम् दिव्यौदारिककामानां, त्रिविधानां त्रिधा शमात् । दशमं डिम्भरूपं च, ब्रह्म कारयति स्फुटम् तदेष दशभिर्युक्तो, यतिधर्मोऽत्र मानुषैः । शोभां बिभति सुषमाकाल: कल्पद्रुमैरिव सद्भावसारताऽऽख्येयं, भार्याऽस्य गुणरत्नभूः । म्रियतेऽस्यां मृतायां हि, जीवन्त्यामेष जीवति निशाशशाङ्कयोर्यद्वद्, गौरीगिरीशयोर्यथा । दाम्पत्यमनयोस्तद्वनिर्मिथ्यस्नेहनिर्भरम् जिनैः किमप्यनुज्ञातं, निषिद्धं वा न सर्वथा। भाव्यं सद्भावसारेणेत्येषाऽऽज्ञा पारमेश्वरी चारित्रधर्मस्तदिमां, विरहय्य न तिष्ठति । स्नेहलः क्षणमप्येकं, प्राणेभ्योऽप्यधिकां प्रियाम् द्वितीयो दृश्यते यश्च, जितमारः कुमारकः । गृहिधर्माभिधोऽस्यैव, कनिष्ठोऽयं सहोदर: अयं च कुरुते वत्स, युक्तो द्वादशमानुषैः । निवृत्तं स्थूलहिंसायाः स्थूलालीकाच्च मानवम्
॥ १३३८॥
॥ १३३९ ।।
॥ १३४०॥
॥ १३४१ ॥
॥ १३४२॥
॥ १३४३ ॥
४१४
For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्थूलचौर्यान्निवृत्तं च, परदारपराङ्मुखम् । कृतेच्छापरिमाणं च परित्यक्तनिशाऽशनम् दिग्व्रते दृढता भाजं युक्तभोगोपभोगकम् । अनर्थदण्डविरतं, श्रेष्ठसामायिकाशयम् देशावकाशिकरतं, धृतपौषधनिश्चयम् । पूतस्वान्तं तथाऽत्यर्थमतिथेः संविभागत: (च. क.) कर्तुं यो यावदेवालं, तस्य तावद् ददत् फलम् । असौ न विमुखं कञ्चिद् वालयत्यमलाशयः एषा च दृश्यतेऽस्यैव भार्या सद्गुणरक्तता । स्वगेहशुद्धिकृन्नित्यमतिथिप्रतिपत्तिकृत् भार्यया सहितावेतौ, लोकानां भूपतेः सुतौ । प्रकृत्यैवोपकर्तारौ, सूर्याचन्द्रमसाविव सम्यग्दर्शननामाऽयं पित्रा च परिपालकः । महत्तमोऽनयोर्योग्यचक्रे वकेतराशयः
एतौ नानेन रहितौ, दृश्येते च कदाचन । अर्थप्रकाशनपरे, नयने तेजसा यथा एतौ प्रवर्धयत्येष, वत्सलो निकटस्थितः । सप्ततत्त्वशुचिश्रद्धासुधापानैर्निरन्तरम् शमसंवेगनिर्वेदकृपाऽऽस्तिक्यैर्युतं जनम् । मैत्रीप्रमोदकारुण्यमाध्यस्थैश्च करोत्ययम्
प्रस्थापने रसोऽमुष्य मुक्तौ प्रतिजनं महान् । सदोल्लसत्यविश्रान्तदेशनाडिण्डिमध्वनिः चन्द्रोज्ज्वलरुचियैषा, दृश्यते च मनोहरा । सुदृष्टिनाम्नीमस्यैव, पत्नीं तां विद्धि विश्रुताम्
૪૧૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १३४४ ॥
॥१३४५ ॥
॥ १३४६ ॥
॥। १३४७ ॥
॥। १३४८ ॥
।। १३४९ ।।
॥ १३५० ॥
।। १३५१ ॥
॥ १३५२ ॥
॥ १३५३ ।।
।। १३५४ ॥
।। १३५५ ।।
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यश:प्रश्रयसौजन्यधैर्यादिगजगजितैः । नैपुण्यवाग्मितामेधोल्लासादिहयहेषितैः
॥ १३८० ॥ मनस्विभावदाक्षिण्यस्थिरत्वादिपदातिभिः । मनोहरं लसल्लेश्यारक्तपीतसितध्वजैः (त्रिभिविशेषकम्) ॥ १३८१ ॥ प्रकर्षो मुदितो दृष्ट्वा, तदुवाच स्वमातुलम् । पूरिता मे त्वयोत्कण्ठा, सर्वं दर्शयता ह्यदः ॥ १३८२ ॥ तथाऽपि वस्तुमिच्छामि, कतिचिद् वासरानिह । जैने पुरे धियो वृद्ध्यै, वासोऽयं मे भविष्यति ॥ १३८३ ॥ एवमस्त्वित्यथ प्रोक्ते, मातुलेन स्थितावुभौ । तत्र मासद्वयं यावद् वसन्तो लङ्घितस्ततः
॥ १३८४ ।। इतश्च मानवावासे, भीष्मो ग्रीष्म उपस्थितः । तृषितो य: सरोवृन्दं, निपीयापि न तृप्यति
॥ १३८५ ॥ असितगगनलोष्टकोष्ठमध्ये, खरपवनेन तपओलोहकारः। स्फुटगिरिकुसुमश्रमोदबिन्दुस्तिमिररिपुं धमतीव लोहगोलम्
॥ १३८६ ॥ शिशिरकिसलयप्रणीतशय्या, करपरिवीजिततालवृन्तराजिः । कथमपि जनता तदोरुतापं, लघयति हर्म्यतले स्थिति विधाय
॥ १३८७॥ विदलितसितमल्लिकावितानैविकसितपाटलपाटलासमूहैः । वनमसित(ते)तरैः शिरीषपुष्पैबहुरुचितां विवृणोत्यहो तदानीम्
॥ १३८८ ॥
૪૧૬
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथयति हिततां जलाशयानां, सुभगयतीन्दुरुनिविलासिदोषाम् । प्रकटयति तृषां तपर्तुधूर्तो, विफलितशीतलवारिपानलीलाम्
॥ १३८९ ॥ परिकलितपटीरसङ्गरङ्गश्श्युतततकञ्चुकतुल्यपुष्पराजिः । इह तपसमयस्स लूतवातैः स्तरुगहनेषु फणीव फूत्करोति
॥ १३९० ॥ अतुहिनकिरणप्रतापतुष्टा, किमु न विवृद्धिमगात् तदा दिनश्रीः । मलिनवसनतां च पत्रशाटैः, सुभगसमागमसोन्मदा वनश्रीः।। १३९१ ।। एवंविधे ग्रीष्मकाले, प्रकर्ष मातुलोऽब्रवीत् । गमनं साम्प्रतं वत्स, गृहे साम्प्रतमावयोः
॥ १३९२ ॥ प्रकर्षः प्राह न ग्रीष्मे, गमनावसरोऽधुना। कालोऽयं दहनोऽवैव, तिष्ठ मासद्वयं ततः
॥ १३९३ ॥ वचनं भागिनेयस्य, स्थितः स्वीकृत्य मातुलः । .. घनाडम्बरिणी प्रावृडायाता तिष्ठतोस्तयोः
॥ १३९४ ॥ गर्जन्तः शिखिसंमदध्वनिभरैः संपातिशम्पाङ्कुशा, वेगापातिमिथोमिलध्धनघटासंघट्टघण्टारवाः । मूलोन्मूलितमानिनीजनमनोमानद्रुमश्रेणयो, वाताः शिकरिणः स्फुरन्ति परितः श्च्योतन्मदा वारणाः ॥ १३९५ ।। चक्षुर्विक्षिपति क्षणं यदि तदा नृत्यत्कलापीक्षणान्न प्राप्नोति वने धृति विरहिणी नेत्रे पिधत्ते ततः । तन्नादैश्चकिता श्रुती स्थगयति घ्राणं लतासौरभैमूंर्छामृच्छति संवरीतुमसहा झंझाऽनिलस्पर्शनम् ॥ १३९६ ।।
४१७
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आक्रन्दन् घनगजितेन नितमां धूमायितो दुर्दिनैविद्युत्पित्तनिबद्धकण्ठकुहरो मूर्च्छन्नभ:कर्दमे ।
अम्भोवाहनिशाचर: परिमिलत्सन्ध्याभरागच्छलात्, पीतं लोहितमुद्वमत्यतिबहु प्रेयोवियोगस्पृशाम् ॥१३९७ ॥ प्रोद्यत्प्रौढकदम्बधूलिपटलं चञ्चबलाकाध्वजं, प्रच्छन्नेन्दुरविं प्रनतिततडित्कुन्तोच्चयं सर्वतः । आबद्धस्फुटगजितोरुपटहध्वानं विजेतुं जगत्, प्रावृटकालमिषात् तनोति मदनः प्रस्थानलीलोत्सवम् ॥ १३९८ ।। उन्मत्ता इव योषितो रसभृता नद्यः श्रवनिर्झरास्तन्यन्ते च कटप्रभेदसुभगा: शैला द्विपेन्द्रा इव ।
४१८
For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अ
शास्त्रसन्देशमालाचतुर्विंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः
(अर्भागा विज्ञेयाः) अष्टकानि (३)
www.kobatirth.org
अट्ठारसहसशीलंगाइरहा ( ५ )
अध्यात्मकल्पद्रुमः ( ९ ) अध्यात्मबिन्दुः (१८) अध्यात्ममतपरीक्षा (२१)
अध्यात्मसार: ( ४ )
अध्यात्मोपनिषत् ( ४ )
अनुमानमातृका (१६ )
अनेकान्तव्यवस्थाप्रकरणस्य
मङ्गलप्रशस्ती ( ५ )
अनेकार्थ नाममाला ( २२ )
अनेकार्थ निघण्टुः (२२)
अनेकार्थसंग्रहकोषः (२४)
अन्तिमाऽऽराधना (१४)
अन्नायउंछकुलयं (७)
अन्योक्तिशतकम् (६)
अप्पविसोहिकुलयं (७)
अभव्यकुलकम् (७)
Acharya Shri Kailassagarsuri Gyanmandir
अष्टविधकर्मस्वरूपम् ( २३ )
आ
आउरपच्चक्खाणं- १ (१५)
आउरपच्चक्खाणं- २ (१५) आख्यानकमणिकोश: ( ८ )
आगम अष्टोत्तरी (२१ ) आचारोपदेश: (११) आत्मतत्त्वचिन्ताभावनाचूलिका ( ९ ) आत्मनिन्दाष्टकम् (१४ ) आत्मप्रबोधः (१७)
आत्मबोधकुलकम् (७)
आत्महितकुलकम् (७)
आत्मानुशासनकुलकम् (७)
आत्मानुशासनम् (१४ )
अन्ययोगव्यवच्छेदद्वात्रिंशिका (१६) आत्मानुशास्तिसंज्ञिका
पञ्चविंशतिका (१४ ) आत्मावबोधकुलकम् ( ७ )
आध्यात्मिकमतपरीक्षा ( ५ )
आप्तमीमांसा (२२)
अभिधानचिन्तामणिनाममाला (२४) अभिधानचिन्तामणिशेषनाममाला (२४) आभाणशतकम् ( ६ ) अभिधानचिन्तामणिशिलोञ्छः (२२) आरात्रिक- वृत्तानि ( २२ )
૧
For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आराधकविराधकचतुर्भङ्गी ( ४ ) उपदेशचिन्तामणिः (१०) आराधना (१४)
उपदेशतरङ्गिणी (२१) आराधनाप्रकरणम् (२१) उपदेशपदग्रन्थः (१) आराहणा (१४)
उपदेशप्रदीपः (१२) आराहणाकुलयं (७) उपदेशरत्नकोशः (८) आराहणापडागा-१(१४) उपदेशरत्नाकरः (८) आराहणापडागा-२ (१४) । उपदेश( धर्म )रसायनरासः (८) आराहणापणगं (१४) उपदेशरहस्यम् (४) आराहणापयरणं (१४) उपदेशशतकम् (६) आर्षभीयचरितमहाकाव्यम् (५) उपदेशसप्ततिः (११) आलोचनाग्रहणविधिप्रकरणम् (२२) उपदेशसप्ततिका (८) आलोचनाविधान (२२) उपदेशसारः (११) आलोयणाकुलयं (७) उपदेशामृताकुलकम् (७)
उपधानवाहिप्रशंसा प्रकरणम् ( २२) इन्द्रियपराजयशतकम् (६) उपधानविधिः-१(१०) इरियावहिकुलकम् (२१) उपधानविधिः-२(१०) ई-पथिकीमिथ्यादुष्कृतकुलकम् (७) उवएसचउक्ककुलयं-१ (७) ईर्यापथिकीषट्त्रिंशिका (१६) उवएसचउक्कुलयं-२ (७)
उवएसमाला (८) उत्पादादिसिद्धिः (१६) उवहाणपइट्ठापंचासग (२२) उत्सूत्रपदोद्घाटनकुलकम् (७) ऋ उपदेशकल्पवल्लिः (११) ऋषभशतकम् (६) उपदेशकुलकम्-१ (७) ऋषिमण्डलस्तवः (१२) उपदेशकुलकम्-२ (७) उपदेशकुलकम्-३ (२१) एकविंशतित्रिंशिका: (१६)
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकविंशतिस्थानप्रकरणम् (२३) कालस्वरूपकुलकम् (७) एकाक्षरनाममाला (२२) कुमारविहारशतकम् (६) एकाक्षरनाममालिका (२२) कुशलोपदेशकोश (२१) ऐन्द्रस्तुतयः (५) कूपदृष्टान्तविशदीकरणम् (५) औ
कृष्णराजीविमानविचारः (१३) औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (७) केवलिभुक्तिप्रकरणम् (१६)
अं अंगुलसत्तरी (१३) क्षपकस्याऽऽलोयनाऽन्ते भावना (२२) क
क्षमाकुलकम् (७) कथाकोषः (१२) क्षान्तिकुलकम् (७) कथानककोशः (१२) क्षुल्लकभवावलिः (१३) कर्पूरप्रकरः (१२)
ख कर्मप्रकृतिः (१३) खामणाकुलयं (१)(७) कर्मविपाककुलकम् (७) खामणाकुलयं (२)(७) कर्मविपाकाख्यः प्रथमः
ग प्राचीनकर्मग्रन्थः (१३) गणधरसार्धशतकम् (६) कर्मसंवेधप्रकरण (२३) गणिगणिन्योर्लक्षणावली (२२) कर्मस्तवभाष्यम् ( २३) गाङ्गेयभङ्गप्रकरणम्-१ (१५) कर्मस्तवाख्यः द्वितीयः गाङ्गेयभङ्गप्रकरणम्-२ (१५) प्राचीनकर्मग्रन्थः (१३) गुणस्थानक्रमारोहः (१३) कम्मबत्तीसी (१३) गुणानुरागकुलकम् (७) कविकल्पद्रुमः (१८) गुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकम् (७) कस्तूरीप्रकरः (१२) गुरुतत्त्वप्रदीपः (१६) कायस्थितिस्तोत्रम् (१३) गुरुतत्त्वविनिश्चयः (५) कालसप्ततिका (१३) गुरुदर्शनहर्षकुलकम् (७)
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुमहात्म्यं कुलकम् (२१) जयन्ती प्रकरणम् (२२) गुरुवन्दनभाष्यम् (२२) जल्पकल्पलता (१६) गुरुविरहविलापः (१४) जिनप्रतिमास्तोत्रम् (१) गुरुस्थापनाशतक (२१) जिनबिम्बप्रतिष्ठाविधिः (१०) गोडीपार्श्वस्तवनम् (५) जिनशतकम्-१ (६) गौतमकुलकम् (७) जिनशतकम्-२ (६)
जीवजोणिभावणाकुलयं (७) घनगणितसंग्रहगाथाः (१८) जीवदयाप्रकरणं (८)
जीवव्यवस्थापनापट्विंशतिका (२२) चंदावेज्झयं पइण्णयं (१५) जीवसमासः (१३) चउसरणपइन्नयं (१५) जीवाऽजीव कर्माष्टकप्रकरणम् (२२) चतुर्गतिजीवक्षपणकानि (१४) जीवादिगणितसंग्रहगाथा: ( १८) चतुर्दशजीवस्थानेषु जीवानुशासनम् (१४) जघन्योत्कृष्टपदे (१३) जीवानुशास्तिकुलकम् (७) चरणकरणमूलोत्तरगुण ( १८) जीवाभिगमसंग्रहणी (१५) चर्चरी (२१)
जीवायुप्पमाणकुलयं ( २१) चारित्रमनोरथमाला (८) जैनतत्त्वसारः (१६) चित्तशुद्धिफलम् (१८) जैनविहारशतकम् (२१) चेइयवंदणमहाभासं (१०) जैनस्याद्वादमुक्तावली (१६) चैत्यवन्दनकुलकम् (२१) । जोइसकरंडगं पइण्णयं (१५) चैत्यवन्दनभाष्यम् (२२) जोगविहाणपयरणं ( २२)
जंबूस्वामि कुलकम् (२१) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (१३)
ज्ञाताधर्मकथोपनयगाथाः (१५) ज्ञानप्रकाशकुलकम् (७) ज्ञानसारः (४)
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानार्णवः (५)
दृष्टान्तशतकम्-२ (६)
देवेन्द्रनरकेन्द्रप्रकरणम् (१३) तत्त्वतरङ्गिणी (१६) देशनाशतकम् (६) तत्त्वबोधतरङ्गिणी (१२) देशीनाममाला (२४) तत्त्वामृतम् (९) देहकुलकम् (७) तपःकुलकम् (७) देहस्थितिस्तवः (१३) तपकुलकम् (२१) द्रव्यसप्ततिका (२२) तित्थोगालिपइन्नयं ( १५) द्वात्रिंशद्वात्रिंशिकाः (४) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (१५) द्वादश-कुलकम् (७) त्रिषष्टिध्यानकथानककुलकम् (२१) द्वादशभावना (२१) त्रिषष्टीयदेशनासंग्रहः (११) द्वादशभावना (२१) त्रैलोक्यदीपिका (बृहत्संघयणी) (२३) द्वादश भावनाः (२१)
द्वादशव्रतस्वरूपम् (१०) दंसणसुद्धिपयरणं (१०) द्वादशाङ्गीपदप्रमाणकुलकम् (७) दर्शननियमाकुलकम् (७) द्वाविंशतिपरिषहाः (२१) दशश्रावककुलकम् (७) दानकुलकम् (७) धनञ्जय नाममाला (२१) दानविधिः (१०) धनु:पृष्ठबाहासंग्रहगाथाः (१८) दानषट्त्रिंशिका (९) धम्मारिहगुणोवएसकुलयं (७) दानादिप्रकरणम् (१२) धम्मोवएसकुलयं (७) दानोपदेशमाला (८) धर्मपरीक्षा (५) दिक्चतुष्कजीवाल्पबहुत्वं ( २२ )धर्मबिन्दुः (३) दीवसागरपन्नत्ति (१५) धर्मरत्नप्रकरणम् (१०) दृष्टान्तशतकम् (२१) धर्मरत्नकरण्डकः (११) दृष्टान्तशतकम्-१(६) धर्मविधिः (८)
For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मशिक्षा (९)
नवतत्त्वप्रकरणम् (२२) धर्मसंग्रहणिः (१) नवतत्त्वप्रकरणम् (२२) धर्मसंग्रहः (११)
नवतत्त्वभाष्यम् (१३) धर्माचार्यबहुमानकुलकम् (७) नवतत्त्वम् (१३) धर्माराधनशिक्षा (२१) नवतत्त्वसंवेदनम् (१३) धर्मोद्यमकुलकम् (७) नवपदप्रकरणम् (१०) धर्मोपदेशः (९) नवपदमाहात्म्य गर्भित प्रकरणम् ( २१) धर्मोपदेशमाला (८) नवसूर्यपळहणाऽनुशास्ती (२२) धर्मोपदेशश्लोकाः (२१) नव्यमहत्तराऽनुशास्तिः (२२) धर्माधर्मविचारकुलकम् (२१)नानाचित्तप्रकरणम् (३) धर्मोपदेशकुलकम् (७) नाना वृत्तक प्रकरण (२१) धूर्ताख्यानम् (३) नारीशीलरक्षाकुलकम् (७) धूमावली (३)
निगोदषट्त्रिंशिका (१५) ध्यानदीपिका (१८) निघण्टुशेषः (२४) ध्यानशतकम् (६) नीतिधनदशतकम् (२१)
नूतनगणिगच्छानुशास्तिः (२२) नंदणरायरिसिस्स नूतनाचार्याय हितशिक्षा (९) अन्तिमाऽऽराधना (१४) न्यायखण्डखाद्याऽपरनामा नन्दीश्वरस्तवः (१३) महावीरस्तवः (५) नमस्कार माहात्म्यम् (२१) न्यायावतारः (१६) नमस्कारस्तवः (१८) न्यायावतारसूत्रवार्तिकम् (१६) नयकर्णिका (१६) नयोपदेशः (५)
पंचवत्थुगं (२) नरभवदिद्रुतोवणयमाला (१२) पञ्चकपरिहाणिः (२२) नवकारफलकुलकम् (७) पञ्चनिम्रन्थी ( १५)
For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चलिङ्गीप्रकरणम् ( १५ ) पञ्चवर्गपरिहारनाममाला (२२)
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यकुलकम् (७) पुद्गलपरावर्तस्तवनम् (१३) पुद्गलषट्त्रिंशिका (१५)
पञ्चसङ्ग्रहः (१३)
पञ्चसंयतप्रकरणम् (१५ )
पञ्चाशकानि ( १ )
पज्जताराहणा (१४ )
पट्टावलीविसुद्धी (१६ ) पडिलेहणाविचारकुलकम् (७)
पौषधषट्त्रिंशिका (१६) प्रकृतिविच्छेदप्रकरणम् ( २३ )
पदार्थस्थापनासंग्रह ( १७ )
पद्मानन्दशतकम् (६)
प्रकृतिस्वरूपसंरूपणं प्रकरणम् ( २३ )
परमज्योति: पञ्चविंशतिका ( ५ ) प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी ( १५ ) परमाणुखण्डषट्त्रिंशिका (१५) प्रतरप्रमाणसंग्रहगाथा : (१८)
परमात्मपञ्चविंशतिका (५)
प्रतिक्रमणसमाचारी (२२ )
परमानन्दपञ्चविंशतिः ( ९ )
पर्यन्ताराधनाकुलकम् (७)
पर्युषणादशशतकम् (१६ ) पव्वज्जाविहाणकुलयं ( ७ )
पाइअलच्छीनाममाला (२२)
पाक्षिक गाथा विचार (२२) पाक्षिकपर्वसारविचारः (२२) पाक्षिकसप्ततिका (२२) पिंडालोयणाविहाणाओ पयरणं (२२) पिण्डविशुद्धि: (१०) पुण्डरीकतीर्थपतीस्तोत्रम् (५)
पुष्पमाला (८) पूजाविधिः ( ११ )
पोषधविधि संग्रहणीगाथा: (२२)
पोसहविही (१०)
प्रतिमार्थं काष्ठपाषाणपरीक्षा (२२)
प्रतिमाशतकम् (४ ) प्रतिष्ठाविधिः (२२)
प्रतिष्ठाविधिः (२२)
प्रतिष्ठासंग्रहकाव्यम् (२२) प्रतिसमयजागृतिकुलकम् (७) प्रत्याख्यानकुलकम् (२१)
प्रत्याख्यान कुलकम् ( २१ ) प्रत्याख्यानभाष्यम् (२१)
प्रत्याख्यानस्वरूपम् ( १० ) प्रबोधचिन्तामणि: ( ९ )
For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रभाते जीवानुशासनम् (१४) बिम्बपरीक्षा (२२) प्रमाणनयतत्त्वालोकालङ्कारः (१६)बिम्बपूजापरीक्षा (२२) प्रमाणप्रकाशः (१६) बृहत्क्षेत्रसमास (२३) प्रमाणमीमांसा (१६) बृहत्संग्रहणी ( २३) प्रमादपरिहारकुलकम् (७) बृहद्वन्दनकभाष्यम् (१०) प्रमालक्षणम् (२१) प्रवचनपरीक्षा (१६) भवभावना (८) प्रवचनसारोद्धारः (१७) भावकुलकम् (७) प्रव्रज्याविधानकुलकम् (७) भावनाकुलकम् (२१) प्रशमरतिः (९)
भावनाशतकम् (६) प्रश्नद्वात्रिंशिका (१६) भावप्रकरणम् (१३) प्रश्नशतकम् (६) भाषारहस्यम् (५) प्रश्नोत्तररत्नमाला (१२) भोजनपूर्वचिन्तागाथा: (८) प्राकृतसंवेगामृतपद्धतिः (१४)
म प्रातःकालिकजिनस्तुतिः (९) मंगलकुलयं (७)
मण्डलप्रकरणम् ( १८) बन्धस्वामित्वप्रकरणम् (२३) मदादिविपाककुलकम् (७) बन्धस्वामित्वाख्यः तृतीयः मनुष्यभवदुर्लभता (९) प्राचीनकर्मग्रन्थः (१३) मनोनिग्रहभावनाकुलकम् (७) बन्धषट्त्रिंशिका (१५) महावीरविज्ञप्ति द्वात्रिंशिका (२१) बन्धहेतुप्रकरणम् (१३) महासतीकुलकम् (७) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते मार्गपरिशुद्धिः (५) द्वे प्रकरणे (५) मार्गणासुबंधहेतूदयत्रिभङ्गी (१३) बन्धोदयसत्ता (१३) मालोपबृहणा (२२) बालावबोध प्रकरण (२१) मिच्छादुक्कडवोसिरणविहिकुलयं (७)
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिथ्यात्वकुलकम् (७) योगानुष्टानकुलकम् (७) मिथ्यात्वमथनकुलकम् (७) योगोद्वाहिलक्षणावली (२२) मिथ्यात्वविचारकुलकम् (७) योनिस्तवः (१३) मिथ्यात्वस्थानविवरणकुलकम् (७) मुखवस्त्रिकास्थापनकुलकम् (७)रत्नत्रयकुलकम् (७) मूर्खशतकम् (२१) रत्नसञ्चयः (१७) मूलशुद्धिः (१०) रोहिणीज्ञातोपनयः (२२) मृत्युमहोत्सवः (१४) मोक्षोपदेशपञ्चाशकम् (९) लघुक्षेत्रसमास (२३)
लघुप्रवचनसारोद्धारः (१७) यतिदिनकृत्यम् ( ११) लध्वल्पबहुत्वप्रकरणम् (१३) यतिदिनचर्या (१०) लिङ्गानुशासनम् (२४) यतिलक्षणसमुच्चयः (४) लोकतत्त्वनिर्णयः (३) यतिशिक्षापञ्चाशिका (८) लोकनालिकाद्वात्रिंशिका (१३) यात्रास्तवः (११) युक्त्यनुशासनम् (१६) वाक्यप्रकाशः (१८) युक्तिप्रकाशः (१६) वाणारस्यां कृतं युक्तिप्रबोधः (१६) श्रीपार्श्वनाथजिनस्तोत्रम् (५) युगपद्बन्धहेतुप्रकरणम् (१३) विंशतिर्विंशिकाः (३) योगदृष्टिसमुच्चयः (३) विचारपञ्चाशिका (१३) योगप्रदीपः (१२) विचारसप्ततिका (१७) योगबिन्दुः (३) विचारसारः (१७) योगशतकम् (३) विजयप्रभसूरिक्षामणकविज्ञप्तिः (५) योगशास्त्रम् (१८) विजयप्रभसूरिस्वाध्यायः (५) योगसार ( २१) विजयोल्लासमहाकाव्यम् (५)
For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्वच्चिन्तामणिः (२२) शतपञ्चाशितिका संग्रहणी (२३) विद्वत्प्रबोधशास्त्रम् (२२) शमीनपार्श्वस्तोत्रम् (५) विद्वद्गोष्ठी (१२) शब्दरत्नाकरः (२२) विभक्तिविचारः (१५) शारदीया नाममाला (२२) विरतिफलकुलकम् (७) शास्त्रवार्तासमुच्चयः (३) विविधतपोदिनाङ्ककुलकम् (७) शीलकुलकम् (७) विवेककुलकम् (७) शीलोपदेशमाला (८) विवेकमञ्जरी (८) शृङ्गारमण्डनम् (२१) विशेष-णवतिः (१५) शृङ्गारवैराग्यतरङ्गिणी (२१) विषयविरक्तिकुलकम् (७) शोकनिवारणकुलकम् (७) विसयनिंदाकुलयं (२१) वीरस्तवः (१५)
श्राद्धदिनकृत्यम् (१०) वैराग्यकल्पलता ( १९+२०) श्राद्धविधिः (१०) वैराग्यधनदशतकम् (२१) श्रावकधर्मकृत्यम् (११) वैराग्यरङ्गकुलकम् (२१) श्रावकधर्मविधिः (३) वैराग्यरसायनम् (८) श्रावकप्रज्ञप्तिः (१०) वैराग्यशतकम् (६) श्रावकविधिः (२२) व्यवहारकुलकम् (७) श्रावकव्रतकुलकम् (२१) व्याख्यानविधिशतकम् (६) श्रावकव्रतभङ्गप्रकरणम् (१८) श
श्रीकातन्त्रविभ्रमसूत्रम् (१८) शकेश्वरपार्श्वजिनस्तोत्रम्-१ (५) श्रीमद्गीता-तत्त्वगीता ( १८) शङ्केश्वरपार्श्वनाथस्तोत्रम्-२ (५) श्रुतस्तव (२१) शद्धेश्वरपार्श्वनाथस्तोत्रम्-३ (५) श्रुतास्वादः (८) शतकप्रकरणभाष्यम् ( २३) श्रुङ्गारधनदशतकम् (२१) शतकसंज्ञक: पञ्चमः कर्मग्रन्थः (२३) शृङ्गारशतकाव्यम् (२१)
૧૦
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रृङ्गारवैराग्यतरङ्गिणी ( १२) संवेगरंगमाला (१४)
संवेगामृतम् ( १८) षट्स्थानकम् (१३) सङ्घपट्टकः (२१) षडशीतिनामा चतुर्थः सङ्घस्वस्त्पकुलकम् (७) प्राचीनकर्मग्रन्थः (१३) सज्जनचित्तवल्लभः (१) षडशीतिभाष्यम् (२३) सन्देहदोलावली (१६) षड्दर्शनपरिक्रमः (१६) सभापञ्चकप्रकरणम् (१८) षड्दर्शनसमुच्चयः-१ (२) सप्ततिकाभाष्यम् (१३) षड्दर्शनसमुच्चयः-२ (१६) सप्ततिकाभिधः षष्ठः कर्मग्रन्थः (२३) षड्दव्यसङ्ग्रहः (१३) सप्ततिकासारम् (२३) षड्विधाऽन्तिमाऽऽराधना (१४) सप्ततिशतकस्थानप्रकरणम् (२३) षष्ठिशतकम् (६)
सप्तपदी शास्त्रम् (२२) षोडशकप्रकरणम् (३) समताशतक (६) षोडशश्लोकी (२१) समवसरणप्रकरणम् (१३)
समवसरणरचनाकल्पः (२३) संग्रहशतकम् (६) समवसरणस्तोत्रम् (१३) संज्ञाकुलकम् (७)
समाधिशतक (६) संज्ञाधिकारः (१८) समाधिशतकम् (६) संबोधप्रकरणम् (२) समाधिसाम्यद्वात्रिंशिका (४) संबोधसत्तरि (२१) सम्मतिसूत्रम् (१६) संयम मंजरी (२२) सम्मत्तकुलय-१(७) संविज्ञसाधुयोग्यनियमकुलकम् (७)सम्मत्तुप्पायविही कुलकम् (७) संवेगकुलयं (७) सम्यक्त्वकुलकम्-२ (७) संवेगदुमकन्दली (९) सम्यक्त्वकुलकम्-३ (७) संवेगमंजरीकुलयं (७) सम्यक्त्वपरीक्षा (१६)
૧૧
For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सम्यक्त्वसप्ततिः ( १० )
सम्यक्त्व स्तव ( २२ )
सम्यक्त्वस्वरूपकुलकम् (७) सर्वजीवशरीरावगाहनास्तवः (२२) सर्वज्ञशतकम् (६)
सर्वज्ञसिद्धिः (२)
साम्यशतकम् (६)
सारावलीपइण्णयं (१५)
सार्द्धशतकभाष्यम् ( २३ )
सिद्धदण्डिकास्तवः ( १३ )
सिद्धपञ्चाशिका (१३)
सिद्धप्राभृतम् (१३)
सुभाषिताष्टकानि ( १२ ) सुमिणसित्तरी (८)
सूक्तरत्नावली - १ (१२ ) सूक्तरत्नावली -२ (१२ ) सूक्तिमुक्तावली (१२) सूक्ष्मार्थसंग्रहप्रकरणम् (२३) सूक्ष्मार्थसप्तति प्रकरणम् (१८ )
सर्वतीर्थमहर्षिकुलकम् (७) सर्वश्रीजिनसाधारणस्तवनम् ( २ ) स्त्रीनिर्वाणप्रकरणम् (१६) साधर्मिक वात्सल्यकुलकम् (७) स्त्रीवास्तविकताप्रकरणम् (८) साधर्मिक वात्सल्यकुलकम् (२१) स्थापना पञ्चाशिका (२२) साधु स्थापनाधिकार (२२ ) स्याद्वादकलिका (१६)
सामाचारी (४ )
स्याद्वादभाषा ( १६ )
सामान्यगुणोपदेशकुलकम् (७) स्याद्वादमुक्तावली (१६)
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा: (१५) स्तवपरिज्ञा (१०)
ह
हिंसाफलाष्टकम् (३) हिओएसमाला (८)
हिगुलप्रकरणम् ( १२ )
हितशिक्षाकुलक (२१ )
हैमविभ्रमः (२२) हृदयप्रदीपषट्त्रिंशिका ( ९ )
सिद्धसहस्त्रनामकोश: ( ५ )
YA
सिद्धान्तसारोद्धारः ( १८ ) सुक्ष्मार्थविचारसारोद्धारः ( १५ )
सुगुरुगुणसंथवसत्तरिया (२१) टोटल ग्रन्थ - ५४२
૧૨
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પરિશિષ્ટ - ૨
શાસ્ત્રસંદેશમાલાના ભાગ ૧ થી ૨૪માં પ્રકાશિત
કરેલ ૫૪૨ ગ્રંથો અમોએ સંગ્રહની દૃષ્ટિએ કરેલા છે. તેમાં નીચે જણાવેલ કર્તા અન્ય સંપ્રદાય-ગચ્છના છે, તેની નોંધ લેવા ભલામણ.
( १ ) अंचलगच्छ
Acharya Shri Kailassagarsuri Gyanmandir
(१) पू. आ. श्री जयशेखरसूरीश्वरजी म.सा. (२) पू. आ. श्री हर्षनिधानसूरीश्वरजी म.सा. (२) आगमिकगच्छ
(१) पू. आ. श्री जयानंदसूरीश्वरजी म.सा. (२) पू. आ. श्री जयतिलकसूरीश्वरजी म.सा. (३) खरतरगच्छ
(१) पू. आ. श्री जिनदत्तसूरीश्वरजी म.सा. (२) पू. आ. श्री जिनप्रभसूरीश्वरजी म.सा. (३) पू. आ. श्री जिनवल्लभसूरीश्वरजी म.सा. (४) पू. आ. श्री जिनलाभसूरीश्वरजी म.सा. (५) पू. आ. श्री जिनपतिसूरीश्वरजी म.सा. (६) पू. महो. श्री जयसोमगणी म.सा.
૧૩
For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७) पू. पाठक श्री क्षमाकल्याणगणी म.सा. (८) पू. मु.श्री क्षेमराजविजयजी म.सा. (९) पू. मु.श्री जिनदेवविजयजी म.सा. (१०) पू. मु.श्री गजसारविजयजी म.सा. (११) भांडागारिक नेमिचन्द्र
(१२) धनदराजकवि (४) दिगंबर
(१) कवि श्री धनंजय (५) पायचलगच्छ
(१) पू.आ.श्री पार्श्वचन्द्रसूरीश्वरजी म.सा. (६) पूनमीयागच्छ
(१) पू.आ.श्री तिलकसूरीश्वरजी म.सा.
(२) पू.आ.श्री चन्द्रप्रभसूरीश्वरजी म.सा. (७) यापनीय
(१) पू.आ.श्री शाकटायनसूरीश्वरजी म.सा. પૂ. મહો. શ્રી ધર્મસાગરજી મ.સા.ના સાહિત્ય માટે તેમના સમયમાં વિવાદ થયેલ હતો.
१४
For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. पू.आ.श्री हरिभद्रसूरीश्वराणां कृतयः-१ 2. पू.आ.श्री हरिभद्रसूरीश्वराणां कृतयः-२ 3. पू.आ.श्री हरिभद्रसूरीश्वराणां कृतयः-३ 4. पू.उपा.श्री यशोविजयगणिवराणां कृतयः-१ 5. पू.उपा.श्री यशोविजयगणिवराणां कृतयः-२ 6. शतकसंदोहः 7. कुलयसंग्गहो 8. भावणासस्थणिअरो 9. भावनाशास्त्रनिकरः 10. आयारसत्थणिअरो 11. आचारशास्त्रनिकरः 12. काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13. प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14. अन्तिमाराधनाग्रन्थाः 15. आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16. दार्शनिक-चर्चा ग्रन्थनिकरौः 17. विविधविषयसंकलनाग्रन्थाः 18. ध्यानयोग-गणित-व्याकरणशास्त्रनिकराः 19. वैराग्य कल्पलता-१ 20. वैराग्य कल्पलता-२ 21. शतक-कुलक- भावना-चर्चाग्रन्थनिकरः 22. आचार - प्रारम्भिक-नाममाला-व्याकरणशास्त्रनिकरः 23. कार्मग्रन्थिक-लोकप्रकाशीयग्रन्थनिकरः 24. पू.आ.श्री हेमचन्द्रसूरीश्वरजी विरचित नाममाला 25. आगमपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-१ 26. प्राकृतपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-२ 27. संस्कृतपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-३ 28. त्रिषष्टिशलाकापुरुषचरित्र श्लोकानाम् अकारादिक्रमेण अनुक्रमणिका-४ 29. संवेगरंगशाला For Private And Personal Use Only