________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निद्रावियोगमनुमीय मया मुहूर्तमाश्लेषबन्धनमभेदि न नायकस्य
।। ८९ ॥ नीवीमद्य किमलि यग़ढयसे चक्रेऽपराधोऽनया श्रान्त: कान्तकरोऽत्र कि नहि नहि प्राप्ते स्पर्शने स्वनप्रच्युतबन्धनाजनिततः किं कथ्यते किं मया लज्जामोहमनोभवैविधुरया किञ्चित्समाज्ञासि न ॥९ ॥ सर्वतो मणिनिर्माणे विजितेऽपि गृहान्तरे । कथंचन चिरान्मुग्धां लज्जामत्याजयस्यतिः
।। ९१ ॥ निर्भररतविश्रामे दयितोरस्तरलनायकं पीत्वा । सहसा रमणं मुग्धा हन्ति सरोजेन मेखलाबद्धम् ॥९२ ॥ कान्तेन नीते तरसा दुकूले दीपेऽपि शान्ते निजचूर्णमुष्ट्या। स्वमेखलाहारमणिप्रकाशे नवोढयालिङ्गितमां स्वयं सः ॥९३ ॥ रात्रौ किं किमकारि तत्र गतया कान्ते भवत्या मुहुः पृष्टा कैतवदक्षयेति निजया सख्याभिमुख्या पुरः । तत्तद्रात्रिकृतं तथैव सकलं संभावयन्ती क्वचित्पृष्टेनेति गिरा न्यमज्जदहह व्रीडाम्बुधौ काचना ॥ ९४॥ वक्षोभक्षोभयन्ती तरलतरचलल्लोचनप्रान्तबाणैर्गात्रं भित्वातिमात्रं खरनखरमुखैराविशन्ती दशन्ती। दोषारोषादशेषामपि तदनुनयं नाददानाददाना तापं या पञ्चबाणात्तदपि किमु न सा वल्लभा वल्लभास्यात् ॥९५ ॥ आयातायासमाया स्मरणपथमपि प्रेयसीध्येयसीमा चेतस्येत भ्रमेतत्सृजति वजति यत्तामृतेनामृतेन । व्रीडाक्रीडासनीडासनहसितमुहुर्दर्शनस्पर्शनाचं तस्याः कस्यात्र न स्यात्सकलकरणहन्मोहसन्दोहहेतुः ॥९६ ॥
૨૧૮
For Private And Personal Use Only