________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुट्ठट्टकम्मावरणप्पमुक्के, अणंतनाणाइसिरिघउक्के । समग्गलोगग्गपयप्पसिद्धे, झाएह निच्चं पि समग्ग सिद्धे ॥ ११६ ॥ न तं सुहं देइ पिया न माया, जं दिति जीवाणिह सूरिपाया। तम्हा ते चेव सया महेह, जं मुक्खसुक्खाई लहुं लहेह ॥११७ ॥ सुत्तत्थसंवेगमयं सुएणं, संनीरखीरामयविस्सुएणं। पिणंति जे ते उवझायराए, झाएह निच्चं पि कयप्पसाए ॥ ११८ ॥ खंते य दंते य सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते । गयप्पमाए हयमोहमाए, झाएह निच्चं मुणिरायपाए ॥ ११९ ॥ जं दव्वछक्काइसु सद्दहाणं, तं दंसणं सव्वगुणप्पहाणं । कुग्गाहवाही उवयंति जेणं, जहा विसुद्धेण रसायणेणं ॥१२० ॥ नाणं पहाणं नयचक्कसिद्धं, तत्तावबोहिक्कमयं पसिद्धं । घरेह चित्तावसहे फुरंतं, माणिक्कदीवुव्व तमोहरं तं ॥१२१ ॥ सुसंवरं मोहनिरोहसारं, पंचप्पयारं विगयाइयारं। मूलोत्तराणेगगुणं पवित्तं, पालेह निच्चं पि हु सच्चरितं ॥ १२२ ॥ ब तहा भिंतरभेयभेयं, कषायदुब्भेय-कुकम्मभेयं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमियं निरासं ॥ १२३ ।। एयाई जे केवि नवपयाई, आराहयंतिट्ठफलप्पयाई । लहंति ते सुक्खपरंपराणं, सिरिसिरिपालनरेसरुव्व ॥ १२४ ।। उप्पण्ण-सण्णाण-महोमयाणं, सप्पाडिहेरासण-संठिआणं ॥१॥ सद्देसणाणंदिअसज्जणाणं, नमो नमो होउ सया जिणाणं ॥२॥ सिद्धाणमाणंदरमालयाणं, नमो नमोणंतचउक्कयाणं; ॥३॥ सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पहाणं; ॥४॥ सुत्तत्थवित्थारणतप्पराणं, नमो नमो वायगकुंजराणं; साहूण संसाहिअसंजमाणं, नमो नमो सुद्धदयादमाणं;
॥६
॥
309
For Private And Personal Use Only