________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८० ॥
क्रामन् पादेन शेषं दधदचल इवोत्तुङ्गताचङ्गिमानं कामाधस्तिर्यगुच्चैः प्रसृतकरवरो रोमगुच्छाभिरामः । वाद्यद्घण्टाकलापप्रतिनिनदजितोद्गर्जदम्भोदनादः । प्रासादो दानवारिप्रकरपरिचितो यः करीवाबभासे ॥ ७९ ॥ भूमी स्रोतस्विनीं यः शशिकरनिपतच्चन्द्रपाथ:प्रवाहै: संबिभ्रज्जैनमूर्ति प्रमुदितकमलां चान्तरा स्वर्णकायम् । नानारत्नप्रशस्तप्रसृतरुचितनिस्फीतकल्लोलशाली प्रासादः क्षीरपाथोनिधिरिव समभूद् वाद्यगम्भीरघोषः आशासञ्चारिरोचिनिचयविरचितानेकमाहेन्द्रनीलस्तोमाग्रोल्लेख्यकर्माकृतगगनतलोत्तुङ्गशृङ्गश्चकासे । मन्ये यद्वर्त्मनाऽसौ निजचिरविरहव्याकुलाङ्गी धरित्रीम् त्रस्यत्सारङ्गनेत्रां मिलितुमवतरनम्बुमुक्जीवितेश: ॥ ८१ ॥ कान्त्या येनाभिभूयाखिलखरकिरणानात्मना स्पर्धमानान् भीत्येकप्राप्तविष्णुक्रमकजशरणानुद्धृतांस्तानशेषान् । द्वेष्यान् सञ्जातरोषादिव घनमिलिताभीशुरज्जुप्रसारैः संयम्यानन्यहैमानिपनिवहनिभात्(? न्) रक्षिता जैनधाम्ना ॥ ८२ ।। पारावारान्तरालान् सिकतिलपुलिनान् कन्दरान् गह्वरांश्चाशेषाशा: दन्दशूकाश्रयसुरसदनक्षोणिपीठप्रदेशान् । भ्रान्त्वा श्रान्तान्तरात्मा क्वचन न वसतेरात्मनो योग्यलाभात् पिण्डीभूय प्रताप: किमिह भगवतो यन्मिषेणाधितस्थौ ॥ ८३ ।। गन्ता नित्यास्तभावं शमनजनयिता चाक्षुषः स्वान् करांश्च प्रत्यूषे प्राणभाजां प्रथयसि पुरतोऽर्थीव निव्रीडभानो! निर्दोषेऽनातदोषस्त्वमपि सह मया स्पर्धसे किङ्किणीनां निर्हादैर्भाषमाणः किमिति रचितवांस्ताडनायास्य दण्डम् ॥ ८४ ।।
૩૨
For Private And Personal Use Only