________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७४ ॥
शाणामोल्लेखितान्तर्मणिमयमुकुरस्वच्छसच्छायकायोद्दामाचिःपद्मरागोपलपटलकृताधित्यकालम्बिबिम्बः । प्रासादेनाभिभूतो ग्रहपथपथिकस्तं पुनर्निजिगीषुः सोऽयं तस्मिन्निलीय स्म वसति किमदः सर्वदोषान् दिदृक्षुः ।। ७३ ॥ निर्वॉर्जस्वलानां प्रकरपरिभवारम्भलुम्पाकशीलं कीलश्रेणीकरालज्वलदनलमिलज्जातवेदप्रतापम् । वासागारं जिनेन्दोरिदमुदितभयव्याकुलीभूतचेताः विद्यः प्राकारगुप्तं धृतपरिधिनिभात् स्वं व्यधत्तांशुमाली ॥७४ ॥ यातेऽन्यत्रावनी मामपि परिभवतादन्धकाराभियातिमुक्तेति स्थावरां स्वामिह जिनपगृहच्छद्मना मूर्तिमेकाम् । आशाप्रान्तान्तरीपान्तरधनकुतुकालोकनोत्कण्ठिचेता रङ्गन्माऽन्ययाऽसौ भ्रमति कमलिनीनायक: कौतुकीव ॥ ७५ ॥ अन्योन्येनाङ्गलग्नप्रसृतनिजकरैर्गाढमाश्लिष्य हर्षोत्कषैः श्रीमद्विहारः सविधिमभिसरत्पद्मिनीनायकेन । व्यक्तीकुर्वत् स्वमैत्र्यं गगनतलमरुद्वेगवेल्लत्पताकावेलान्तःकिङ्किणीनां मृदुमधुररवैः स्वागतं पृच्छतीव ॥७६ ॥ लीलाकल्लोलितान्त:प्रसृमरकिरणश्रेणिनिर्वर्ण्यवर्णस्वर्णस्तोमावनद्धान्तरविविधमणीकर्मकिर्मीरितश्रीः । पातालक्षोणिपीठत्रिदिवविजयिनो य: पराभूय लक्ष्म्या विदो वेल्लत्पताकापटकपटमयीं कीर्तिलेखां बिभर्ति ॥ ७७।। उद्यच्चण्डांशुरोचीरुचिररुचिमणीस्वर्णसम्बद्धभित्तिनिर्गच्छधूपधूमं विहसितसुमनः श्रेणिलीलाभिरामम् । तूर्यध्वानैरमानैर्निखिलमपि जगत् पूरयत् पौरहूतं शेषैर्भाग्यैः सुराणामवनितलमिव प्रापदेतद्विमानम् ॥ ७८ ॥
३१
For Private And Personal Use Only