________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
अन्त:सन्दर्भगर्भीकृतघनकनकोद्दीप्रदीपावमानामानासामान्यनद्धारुणमणिशिखरैरम्बरं गाहमानः । सौवर्णार्दिदृक्षां शिथिलयितुमहः कौतुकिप्राणभाजामुच्चैरूहे प्रवृद्धस्त्रिभुवनतिलकीभूतजैनेन्द्रगेह: शीतांशो ! राजधानी क्वचिदपि तव नो संस्थितिः शून्यदेशे राज्ञो दर्प दधानो बलमपि तुरगास्ते दशैते कलङ्किन् ! । रात्रौ स्तेयीव चारी सकलगुणभृता किं मया लज्जसे न स्पर्धिष्णुश्चैत्यराजस्तमिति किमु वदन्निक्वणैः किङ्किणीनाम् ॥ ६८ ॥ द्वैराज्यभाजिनित्योदयिरजनीकराम्भोजिनीजीवितेश ! द्वैतेनालोक्य शून्यं ग्रहसहितमरुन्मार्गमस्येय॑येव । प्रासादस्येव दम्भादहरहरुदयाद्वैतराज्या स्म धत्ते बिम्बं पाथोजबन्धोरनणुगुणगणैर्गभिता रत्नगर्भा ।। ६९॥ भूमीरामाललामत्रिभुवनजनताकीर्तितानन्तकीर्ति दृष्ट्वा जैनं विहारं हदि समभिलषन्नेतदीयोपमानम्। दोषाभिव्यक्तिभावव्यपनयकरणाबद्धलीलाभियोगी नित्यत्यागैर्वसूनां द्विजपतिमरुणः प्रीणयामास मन्ये ज्योतिर्दण्डै: प्रचण्डैर्नभतलमिलितैस्ताडयन्तं निजं तत्स्पर्धिष्णुं श्रीविहारं स्वनयनयुगयोर्गोचरीकृत्य दृप्तम् । वह्नि निर्वर्तयित्वा किमु परिधिनिभात् सर्वतस्तं जिगीषुमध्ये संतिष्ठमानो ज्वलदनलतपः साधयत्यंशुमाली ॥७१ ॥ प्रासादे जैनचन्द्रे प्रसृतकरभराम्भ:प्लवप्लावितायां विस्फूर्जत्स्फाटिको| प्रतिमितशशभृन्मण्डलं द्योतते स्म । मुग्धः प्रोत्फुल्ललीलासरसिजसरसीविभ्रमभ्रान्तचेता अङ्कप्रक्षालनायाऽऽत्मन इव वियतोऽवातरत् शीतकान्तिः ॥७२ ।।
॥ ७० ॥
30
For Private And Personal Use Only