________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८७ ॥
यः शम्भुर्वामदेवः शमनशमयिताऽप्यन्धकारातिहन्ता पर्यन्यैर्नीलकण्ठः शिखरपरिचितैर्नव्यनाट्यप्रियश्च । ईशानासूययान्तःसितघटकपटद्वा चलद्वैजयन्तीव्याजान्मूर्जीव धत्ते शशिसुरसरितोर्द्वन्द्वमाप्तेन्दुगेह: ॥८५ ॥ ध्वान्तानि ध्वंसमानो धृतचयपरिधिहमानो विहायः विस्फूर्जद्व्योमकेतुर्निधिरिह महसां गर्विगन्धर्ववर्गः । दोषाविर्भावभेत्तोपगतहरिपदोपास्तिनित्योदयश्री: कुर्वाणो यः प्रबोधं किमवनिमगमन्मूर्तिमानंशुमाली ॥८६॥ पौष्पापानोन्मदिष्णुभ्रमदलिपटलश्यामलच्छायमध्याश्लिष्यल्लीलाबलाकाततियुगलमिलत्प्रावृषेण्याब्दमाला । रेजे यस्योपरिष्टात् त्रिभुवनविजयोद्भूतगर्वं दधानोऽन्तर्मेघाडम्बरं यश्चलचमरयुगच्छत्रमूहे विभर्ति यस्मिन् पुष्पोपचार: क्वचन विरचितः सञ्चरच्चञ्चरीकश्रेणीझङ्कारगीतध्वनितपरिचितानेकवीणाविनोदः । सर्वो नक्षत्रताराग्रहनिवह इव श्वेतरोचिविभूषासामान्यं याचमानः प्रभुमिव भजतेऽभ्येत्य नक्षत्रवीथ्याः ॥८८॥ उत्फुल्लत्पर्णमालागलदमलमधुस्यन्दलुभ्यविरेफं प्रासादे पुण्डरीकं विलसति परितः क्लृप्तकान्तोपचारम् । स्वर्भाणोर्भीरुचेता निजमखिलपरीवारमादाय साधू मन्ये यस्मिन्निलीय स्थितिमयमतनोत् कौमुदीनामधीशः ॥ ८९ ॥ उद्भ्राम्यद्धृङ्गामासमुदयविविधानोकहोनिट्रनिर्यत्पौष्पौघस्यन्दबिन्दूपचितसुमनसां भाति यत्रोपचारः । निर्जित्याद्वैतवीरं कुसुमशरमहोपालगेतस्य शक्तेः शस्त्राण्यादाय वासौकसि किमु भगवद्भूभुजा धारितानि ॥९० ॥
33
For Private And Personal Use Only