________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अकथितपरमर्मज्ञो द्वन्द्वालापावरोधसि परस्य । प्रविशेन्नानाहूतो नाङ्गस्पर्शी भवति चतुरः योऽपृष्टो बहुभाषी परासनग्राहको बहुविरुद्धः । बहुहास्यमर्मवक्ता विद्वेषं याति तत्क्षणतः
वक्तुर्नवरसमर्म स्वयमनभिज्ञो विनिन्दते तस्मै । विद्वद्वचनेष्वरुचिर्निगद्यते ज्ञानदग्धनरः गम्भीरमतिविदग्धास्तत्त्वविदः सर्वशास्त्रकुशलाश्च । नीरागद्वेषरता दुर्लभ्या मानुषे लोके
विख्यातकीर्तिधवला: सत्कायो दानशीलिततपोभिः । प्रगुणा धर्मणि चतुराः किमुत मृताः सन्ति जीवन्तः मुनिपद्ममेरुसुगुरोः पदारविन्दद्वयैकमधुपेन । मुनिपद्मसुन्दरेण कृतमिति कुशलोपदेशमिदम् कुशलोपदेशकोशं निजहृदि सदने दधाति यः कुशलः । तस्याक्षयनिधितुल्या बुद्धिर्न क्षयमवाप्नोति
Acharya Shri Kailassagarsuri Gyanmandir
पू. आ. श्रीजिनदत्तसूरिविरचितः ॥ श्रुतस्तव ॥
૧૯૭
For Private And Personal Use Only
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
।। ७४ ।।
।। ७५ ।।
॥ ७६ ॥
निम्महिय - मोहमाएण, कणयकाएण विगयराएण । उवलद्ध - विमल - केवल - नाणेण विसुद्धझाणेण लोयालोयं मुणिजण जेण तित्थप्पवत्तण-खणम्मि । चविह- देव - विणिम्मियउ सरणे तिजय जियसरणे सरणागय-जणरक्खण-खम विरइय-पवर - वयण - लक्खेण । सम्मं जिणवीरेणं भवद-नीरेण धीरेण
॥ ७७ ॥
॥ १ ॥
॥ २ ॥
113 11