________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।६८ ॥
॥ ७३ ॥
भव्वाण मद्धपुग्गल-परियट्टवसेसभवनिवासाणं । जं होइ गंठिभेए, तं सम्मं दसणं नमिमो जं च तिहा उवसमिअं, खओवसमिअंच खाइयं चेव । भणिअंजिणिंदसमए, तं सम्मं दंसणं नमिमो ।।६९ ॥ पण वारा उवसमियं, खओवसमिअं असंखसो होइ । जं खाइअं च इक्कसि, तं सम्मं दंसणं नमिमो
॥ ७० ॥ जं धम्मदुममूलं, भाविज्जइ धम्मपुरप्पवेसं च। धम्मभवणपीढं वा, तं सम्मं दंसणं नमिमो
॥ ७१ ॥ जं धम्मजयाहारं, उवसमरसभायणं च जं बिति । मुणिणो गुणरयणनिहि, तं सम्मं दंसणं नमिमो || ७२ ॥ जेण विणा नाणं वि हु, अपमाणं निष्फलं च चारित्तं । मुक्खो वि नेव लब्भइ, तं सम्मं दंसण नमिमो जं सद्दहाणलक्खण- भूसण-पमुहेहिं बहु अ भेएहिं । वणिज्जइ समयम्मी, तं सम्मं दंसणं नमिमो सवण्णुपणीयागम, भणियाण जहट्ठियाण तत्ताणं । जो सुद्धो अवबोहो, तं सण्णाणं मह पमाणं
॥ ७५ ॥ जेणं भक्खाभक्खं, पिज्जापिज्जं अगम्ममवि गम्मं । किच्चाकिच्चं नज्जइ, तं सण्णाणं मह पमाणं || ७६ ॥ सयलकिरियाण मूलं, सद्धा लोयम्मि तीइ सद्धाए। जं किर हवेइ मूलं, तं सण्णाणं मह पमाणं जं मइ-सुय-ओहि-मयं, मणपज्जव-रूवं केवलमयं च । पंचविहं सुपसिद्धं, तं सण्णाणं मह पमाणं केवलमणोहिणं पि हु, वयणं लोयाण कुणइ उवयारं । जं सुयमइरूवेणं, तं सण्णाणं मह पमाणं
।। ७९ ।।
॥ ७४।।
॥ ७७ ॥
॥ ७८ ।।
30२
For Private And Personal Use Only