________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १॥
।। २॥
॥
३॥
॥ ४
॥
महोपाध्यायश्रीधर्मसागरगणिविरचितम् ॥ षोडश-श्लोकी ॥
(गुरुतत्त्वप्रदीपदीपिका) श्रीमद्वीरजिनं नत्वा, तत्त्वाऽतत्त्वविवेकिनम् । सर्वांश्चोत्सूत्रविच्छेद-त्यक्ताऽऽलस्यान् बहुश्रुतान् श्रीवीरजन्मनक्षत्र-सङ्क्रातभस्मदुर्ग्रहात् । तीर्थाधिपत्यभीष्टस्य, तीर्थस्याऽऽपद्विधायकान् उद्धृत्य तत उत्सूत्र-भाषिणः कण्टकानिमान् । कुण्ठितास्यान् विधास्येऽहं पुन:पीडापराङ्मुखम् उत्सूत्रं तत्रिधा वक्ष्ये, जघन्यादिकभेदतः । तत्त्यागोत्सुकमेधावि-मेधाऽऽदशैंकसङ्क्रमम् तत्राऽऽद्योऽवेत्य तान् लोके, किं ममेति विगीतवाक् । स्थिराऽस्थिरप्रभेदाभ्यां, द्वितीयोऽपि द्विधा भवेत् स्थिरोत्सूत्र्याऽऽदिकृच्चाऽन्यो, द्विधा निह्नवसज्ञितः ।
आदिकृच्छिवभूत्यादि-रन्यस्तन्मार्गमाश्रितः तीर्थाऽऽवासपरित्यागात्, तीर्थाऽऽभासप्रवर्त्तनात् । तीव्रद्वेषोदयादेव, भवेदाद्यः स्थिरात्मकः अन्यस्तदुक्तमार्गानु-गामी च दृष्टिरागवान् । तत्त्वं विचिन्तयन्नन्तः खिन्नोऽतत्त्वाऽऽश्रयी ध्रुवम् द्विधाप्ययं स्थिरोत्सूत्रं, सूत्रयेत्तीर्थनिर्भयः।। तीर्थेन ताडितोऽपि द्राक्, तीर्थमेवाऽवहीलयेद् तस्मादेवाऽऽदिकृच्चान्यो, गुरुर्गुरुतरः क्रमात् । उत्सूत्रकन्दकुद्दाले, तीर्थाऽस्पृक् सोऽप्यनेकभित्
॥६॥
॥७॥
॥ ८
॥
॥ ९॥
|॥ १० ॥
૩૮૫
For Private And Personal Use Only