________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
स्त्रीमुक्त्यावाक् च राकाङ्कः, स्त्रीजिनार्धारिरञ्चलः । सार्द्धराकारतश्चेति, षष्ठः त्रिस्तुतिको मतः गुरुतत्त्वप्रदीपोक्ताः, षडेतेऽथ चतुष्टयी । चैत्यद्विड् गुर्व्वदृङ् मिश्रो जिनार्चानुपदेशवाक् दिग्मितानाममीषां चेज्जिज्ञासा व्यक्तितो भवेत् । कुपक्षकौशिकाऽऽदित्यो, मत्कृतः क्रियतां पुरः अस्थिरात्मा यथाच्छन्दो, नोत्सूत्रं भाषते स्थिरम् । तीर्थभीरुस्ततस्तीर्थाद्, बहिस्थः पार्श्ववर्त्य सौ स्थिरस्तत्पक्षपाती य-स्तस्योत्सूत्रमिहाऽन्तिमम् । द्रव्यात्तदतिरिक्तस्य, जैनमार्गस्थितस्य च तीर्थं च साम्प्रतं श्रीमान्, पारिशेष्यात्तपागणः । सूरीविजयदानाऽऽज्ञा-वर्ती ज्ञानादिरत्नभाक् एवं हि षोडशश्लोकी, विश्वाऽऽप्तश्लोकधारिणी । गुरुतत्त्वप्रदीपस्य, दीपिका जयताच्चिरम्
॥ १४ ॥
॥ १५ ॥
॥१६॥
।। १७ ॥
पू.आ.श्री जिनवल्लभसूरिविरचितः
॥सङ्घपट्टकः ॥ वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकस्याग्रे सन्दर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्य:प्रपद्य, प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथप्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च ।
॥१॥
345
For Private And Personal Use Only