________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्यीति धैर्यौति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया इह किल कलिकालव्यालवक्त्रान्तरालस्थितिजुषि गततत्त्वप्रीतिनीतिप्रचारे । प्रसरदनवबोधप्रस्फुरत्कापथौघस्थगितसुगतिसर्गे सम्प्रति प्राणिवर्गे
प्रोत्सद् भस्मराशिग्रहसखदशमाश्चर्य साम्राज्यपुष्यन्, मिथ्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैर्जिनोक्तिप्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोयमप्रार्थि पन्थाः यौशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोर्थगृहस्थचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधीः, धर्मः कर्महरोऽत्र चेत्पथि भवेन् मेरुस्तदाब्धौ तरेत् षट्कायान् उपमृद्य निर्दयमृषीनाधाय यत् साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृत् निस्त्रिशताधायि यत् । गोमांसाद्युपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधस्तत् को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन् गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्गप्रेत्पुष्पत्र गुद्यन्मृगमदलसदुल्लोचचञ्चज्जनौघे । देवद्रव्योपभोगध्रुवमठपतिताशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति साक्षाज्जिनैर्गणधरैश्च निषेवितोत्ता, निस्सङ्गताग्रिमपदं मुनिपुङ्गवानाम् । शय्यातरोक्तिमनगारपदं च जानन् विद्वेष्टिकः परगृहे वसतिं सकर्ण: ॥ ८ ॥
॥ ७ ॥
३८७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २ ॥
॥ ३ ॥
118 11
॥ ५ ॥
॥ ६ ॥