________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८
॥
बन्धून्वर्धयति प्रसज्य सुहद: संतोषयेदेकतो नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वत: भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमाद: क्वचित् । हन्तुं वैरिणि सोद्यमे नयविधि: कुण्ठं करोत्यायुधं शस्त्रेणापि विना करे नयविदां बुद्धिर्भवेदायुधाम् परिणतजनसेवा संगतिः सज्जनानां कविगुरुमनुशास्त्रावेक्षणं सभ्यगोष्ठी। नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता गुरुनगरनिवास: कारणं नीतिवित्तेः ज्ञेया नीतिभूमिपालेन यत्नाद्योगक्षेमौ यद्वशौ यत्प्रजानाम् । कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीहनीयः ॥९॥ बाल: पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः । लेखा लग्ना यामपात्रे विचित्रा नासौ नाशं पाककालेऽपि याति १० प्रकृतिभिरनुवेलं चिन्तनीयः कुमारो नयविनयकुलीनाचारचातुर्यशौर्यैः । नरपतिकुललक्षमीहस्तिनी यत्र बद्धा जयजुषि युगवाही चञ्चलत्वं जहाति मद्यासक्तिश्छद्मवादः परस्त्रीसेवा दाने कातरत्वं प्रमादः । लोकावजैकान्ततो वासबुद्धिर्हासप्रीती राजपुत्रस्य दोषः ॥१२॥ प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः समधिकबहुशस्त्र: शिल्पविद्यागुरुश्च । प्रथममधिगतार्थो विद्विषाचाररीत्या नरपतिरिति भुङ्क्ते राज्यमव्यग्रमेक:
॥ १३ ॥
3७
For Private And Personal Use Only