________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमि पतिवल्लभा बहुगुणा नूनं प्रजास्तत्सुतास्तां वाञ्छन्नपि तान्निजानभिभवन्भूपेण वध्यः स्वयम् । भूम्यर्थं रिपुसंगरेष्वभिहता यान्तो रुषा संमुखं योगिप्राप्यमवाप्नुवन्ति हि पदं भूमीभृतस्तत्क्षणात् भग्ने राजबले परेण बलिनाक्रान्ते रणप्राङ्गणे धीरः कोऽपि निवर्तते यदि ततो धन्या प्रसूस्तस्य तु । एकैकस्य महाक्रतोः प्रतिपदं यस्य प्रशस्तं फलं भीतत्राणफलातिरेकमहिमा लोके भवेदस्य वा ॥ १५ ॥ आरब्धस्यापवर्गे स्फुरदमलमतिर्मुक्तमानोन्नतानां वित्तायत्तात्मवगैः प्रतिकृतिकुशलः सेवकानां कृतेषु । विज्ञानस्यैकसीमा गुरुगुणमहिमा धर्मकार्ये प्रवीण: सेव्यो नाथो वदान्यः सहजकरुणया दीनवत्तावधानः ॥१६॥ मर्मस्पृङ्मर्मवाचा कथितपरगुणः प्रस्तुते चोपकारे दीने हानावधानो विदितमपि सकृदूषणं श्रोतुकामः । काले काले धनानां स्मरति च समये सेवकत्राकृतानां ताहक्सेव्यो न सेव्यो यदि धरणिरियं राजशून्यापि जाता ॥ १७ ॥ बाढात्तस्करतोऽपि साहसिकतो वैधर्मिकात्कामुकाद्भूर्तादक्षविनोदतोऽथ रजनीवीराच्च धात्रीसुतात् । कायस्थान्त्रिजमन्त्रिणः स्वपुरुषाद्ग्रामीणपुत्रादितः प्रौढस्थानिकशासनाद्गदतो रक्षन्प्रजाभूपतिः || १८ ॥ परयुवतिकथाविदूषकानां वचसि न हासरसः सता विधेयः । अपरजति जनस्तथा कथायां पदमपरागपदं महद्विपत्तेः ॥ १९ ॥ किं नान्तर्मलिनः शशी न कुटिल: शेषो द्विजह्वो न किं शक्रः किं न बहुच्छलो ननु रविः सन्मार्गसंतापकृत् । मार्गः किं न मलिमसो हुतभुजो लोकैरिमेताहता (?) इत्थं चेतसि संनिधाय पिशुनो द्वेषे प्रवृत्तः सताम्
॥ २० ॥
34
For Private And Personal Use Only