________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
२
॥
श्रीधनदराजकविविरचितम्
॥ नीतिधनदशतकम् ॥ जिनवरपदपूजादत्तचित्तः सुवित्तः खरतरमुनिशिक्षाधीतविश्वोपकारः । स जयति धनराजो देहलस्यैकवीरो नयधनदमितीदं यस्य नाम्ना चकास्ति नीति म सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शकं सिद्धः कोऽपि रसोऽपरो जयमनः सर्वायसां रञ्जकः । वारीवेन्द्रियमत्तवारणपतेश्चापल्यसंरोधिका लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिबन्धौषधिः तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवेत्तत्रास्ते न विवेकिता सहनयैर्वैकैकतो दाधया (?) । नित्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चेदेतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा नीति: संपदि भूषणं विपदि वा देवाद्विहन्तुं पुनर्दैवं सिद्धमहोद्यमा कृतधिया मन्देव संतोषकृत् । भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो धर्मस्यागमपद्धती रसवतां सन्मार्गदीपावलिः कीर्तिश्रीव्यवहारसाधनतया पुंसां प्रधानं नयः संदेहार्णवमज्जदीश्वरमन:संतारणे सत्तरीः । मन्त्रस्थानमुदारताब्जतरणिः कामारिदापहा चेत:सद्मनि सज्जनस्य रमते नानाविनोदास्पदम् सूते संसदि संमदं वितनुते युद्धं विनैव श्रियं रुन्धे दुर्जनचेष्टितं द्यति परं तेजांसि वैरात्मनाम् ।
||३॥
॥
४
॥
35
For Private And Personal Use Only