________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
येनानङ्गीकृतं स्वं प्रणयिनमवनीनायकं पद्मवासासूनुं दृष्ट्वेदमीया विमुदितपरमाणूदरी व्याकुलाङ्गी । आदायेवात्मनीनं सकलमपि परीवारमङ्गं स्वपत्युः पाञ्चालीकैतवेनार्थयति पुनरसौ यत्र शम्भोः पुरस्तात् ॥९७॥ आप्तक्षोणीतलेन्दोरमललवणिमानन्यसामान्यरूपं सर्वाङ्गीणं त्रिलोकीविजयकृदतिथीकृत्य नेत्रोत्पलाभ्याम् । व्याजात् पाञ्चालिकानां भयतरलमृगीलोचना निर्झरिण्यामाश्चर्याकूतभावादिव सममभवन् स्तम्मिता जैनगेहे ॥९८ ॥ वल्गल्लावण्यलीलावगणितफणिभृल्लोकनीलोत्पलाक्ष्यः कल्लोलं हन्मुदम्भोनिधिपयसि नृणां शालभञ्ज्य: सृजन्ति। खेलल्लीलायमानाम्बुधिशयनशरच्चन्द्रविद्वेषिवक्त्रा स्नेहेनाभ्याजगाम प्रवरसहचरीवाप्सरोमालिकेयम् ॥ ९९ ॥ यस्मिन्विस्मेरदम्भोरुहदलनयनाः स्तम्भनद्धा नताङ्ग्यः पाञ्चाल्यः फुल्लयन्ति स्म नयनकुमुदां वृन्दमिन्दोरिवाल्यः । प्रान्तावासं जिनेन्दो ! व्यपनय किमिदं वक्तुकामाः पुरस्तादाशासारङ्गनेत्रा इव जिनसदने यत्र सम्भूय तस्थुः ॥१०० ॥ धौतस्फीताश्गगर्भप्रकरपरिचितानन्यसोपानपङ्क्तिः प्रोच्चैर्यत्कुट्टिमान्तः किमपि नयनयोः कौतुकं तन्तनीति । कालिन्दीवोत्तरङ्गा कनककृतशिखालम्बिकुम्भेऽब्जबन्धोन्त्यिा वप्तारमनं मिलितुमिव मुदोपक्रमं कुर्वतीह ॥ १०१ ॥ यस्मिन्नुर्जस्वल श्रीः क्षपितघनतम:कोटिविस्पष्टोचिः सौवर्णस्तम्भमालाशितिमणिकिरणश्रेणिमिश्रान्तराला । श्रीमत्स्याद्वादिगेहे पुलकयति तनूं कौतुकालोककानां बिभ्राणा नीलवासो दिवसपतिसुता प्रत्यनीका इवैते ॥१०२॥
34
For Private And Personal Use Only