________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२८ ॥
।। १२९ ।।
॥ १३० ॥
॥ १३१॥
॥ १३२ ॥
॥ १३३ ॥
आन्तरत्यागतः सैषा हन्त सा नास्ति केन नः । भावाभावौ समौ हन्त परोक्षत्वाद् द्वयोरपि वस्त्रादीनामभावे च जीवरक्षा कथञ्च वः । ग्लानस्य रोगिणोर्थायौषधाद्यानयनं कथम् निर्णीतसाहसा ह्यासन् जैनकल्पं समाश्रिताः । उज्झितं भक्तमादधुरज्ञातेष्वेव गोचरः नाग्निसेवां तथा कार्युः पुस्तकादेर्न सङ्ग्रहम् । स्थाविरं कल्पमाश्रित्य परदीक्षाविधिर्मतः न चाल्पं बहु वा न स्यात् कुण्डिकादि न चापरम् । धर्मोपकारितां नैति वृथा शुष्काभिमानिता ततो विप्लव एवायं न सर्वज्ञस्य शासनम् । नन्वागमः स एवायं निश्चयस्तत्र केन वः प्रत्यक्षदृष्टसंवादाद्देशकालान्तरादिषु । सोयमित्यवसातव्यः किमिवात्र मुधा श्रमः सन्ति चानन्ददातारः सूरयो वीतकल्मषाः । अव्यवच्छिन्नसन्तानो यैरानीतोयमागमः वेदेपि तुल्यतामेति वितथानयने विधिः । तापादिशुद्धयो ह्युक्ताः सार्वेण निजभाषिते बालाङ्गनादिसिद्धेपि शब्दार्थस्यावधारणे । कुधियो नाभिमन्यन्ते केन शब्दस्य मानता वाच्यवाचकभावस्तु सम्बन्धोऽत्र परिस्फुटः । लिखितादर्थसंवित्तिर्न स्यादुच्छनकर्तृकात् नित्योपयोगतः शास्ता विकल्पातीत इष्यते । विवक्षाजन्यता तन्न तच्छब्दस्योपपद्यते
॥१३४॥
॥ १३५ ॥
॥ १३६ ॥
।। १३७ ।।
॥ १३८ ।
॥ १३९ ।।
34s
For Private And Personal Use Only