SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२८ ॥ ।। १२९ ।। ॥ १३० ॥ ॥ १३१॥ ॥ १३२ ॥ ॥ १३३ ॥ आन्तरत्यागतः सैषा हन्त सा नास्ति केन नः । भावाभावौ समौ हन्त परोक्षत्वाद् द्वयोरपि वस्त्रादीनामभावे च जीवरक्षा कथञ्च वः । ग्लानस्य रोगिणोर्थायौषधाद्यानयनं कथम् निर्णीतसाहसा ह्यासन् जैनकल्पं समाश्रिताः । उज्झितं भक्तमादधुरज्ञातेष्वेव गोचरः नाग्निसेवां तथा कार्युः पुस्तकादेर्न सङ्ग्रहम् । स्थाविरं कल्पमाश्रित्य परदीक्षाविधिर्मतः न चाल्पं बहु वा न स्यात् कुण्डिकादि न चापरम् । धर्मोपकारितां नैति वृथा शुष्काभिमानिता ततो विप्लव एवायं न सर्वज्ञस्य शासनम् । नन्वागमः स एवायं निश्चयस्तत्र केन वः प्रत्यक्षदृष्टसंवादाद्देशकालान्तरादिषु । सोयमित्यवसातव्यः किमिवात्र मुधा श्रमः सन्ति चानन्ददातारः सूरयो वीतकल्मषाः । अव्यवच्छिन्नसन्तानो यैरानीतोयमागमः वेदेपि तुल्यतामेति वितथानयने विधिः । तापादिशुद्धयो ह्युक्ताः सार्वेण निजभाषिते बालाङ्गनादिसिद्धेपि शब्दार्थस्यावधारणे । कुधियो नाभिमन्यन्ते केन शब्दस्य मानता वाच्यवाचकभावस्तु सम्बन्धोऽत्र परिस्फुटः । लिखितादर्थसंवित्तिर्न स्यादुच्छनकर्तृकात् नित्योपयोगतः शास्ता विकल्पातीत इष्यते । विवक्षाजन्यता तन्न तच्छब्दस्योपपद्यते ॥१३४॥ ॥ १३५ ॥ ॥ १३६ ॥ ।। १३७ ।। ॥ १३८ । ॥ १३९ ।। 34s For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy