SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org घादिरूपताया तु मुखभङ्गादिसम्भवः । नैव चानुपलम्भोपि विधेरपि च साधनात् न चैकज्ञानसंसर्गस्तस्य केन चिदस्ति वः । निश्चितो न विरोधोपि प्रत्यक्षानुपलम्भतः कारणानुपलम्भोपि व्यापकानुपलम्भनम् । न शब्दो विधिरूपेण ततोऽर्थप्रतिपत्तितः मरीचिकाजलज्ञानं भ्रान्तं सर्वमपीदृशम् । हेत्वाभासजविज्ञानं भ्रान्तं सर्व्वं तु तादृशम् एकत्र दृष्टसंवादमक्षजाद्यविगानतः । प्रमाणमेवमत्रापि साध्यः संवाद एव हि सूर्योपरागमुष्ट्यादौ दृष्टसंवाद एकदा । सर्वत्राप्यविगानेन प्रामाण्यं प्रतिपद्यते अखिलातीन्द्रियज्ञानः पुरस्तादुपपादितः । आयातोऽछिन्नसन्तानः तत्प्रणीतोऽयमागमः संवादादुत्तरं ज्ञानं कमर्थं पोषयिष्यति । सर्वज्ञः केन वोऽभीष्टस्तद्वचश्चेन्न ते प्रमा वैभाषिकादिना सार्द्धं विवादोप्यागमाश्रितः । तस्याप्रमाणतायां तु न युक्तः किं मुधा श्रमः द्वयं प्रतीत्यविज्ञानं तायिना कथितं कथम् । वैभाषिकैः समाख्याते योगाचारैः किमुच्यते उच्छेददृष्टिनाशाय नैवं शास्त्रा प्रकाशितम् । अन्यथा शून्यतासूत्रे कथं नीयेत देशना वचसां प्रतिबन्धो वा को बाह्येष्वस्ति वस्तुषु । वाच्यवाचकभावोऽयं सम्बन्धोत्र परिस्फुट: ३५७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १४० ॥ ॥ १४१ ॥ ॥ १४२ ॥ ॥ १४३ ॥ ॥ १४४ ॥ ॥ १४५ ॥ ।। १४६ ।। ॥ १४७ ॥ ।। १४८ ।। ।। १४९ ॥ ॥ १५० ॥ ॥ १५१ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy