________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९ ॥
॥१०॥
॥ ११ ।।
धन्यं कुण्डलमेतदुत्तमवधूगल्लस्थलीचुम्बनं शश्वद्यल्लभते परं स गुणवान्हारः स्तनाश्लेषकः।। अस्माकं तु खलेन केन विधिना स्थाने स्थितिनिर्मिता हन्तेत्थं रटतीव खेलदबलापादे रणन्नूपुरः दीर्घाभ्यर्थनया कथं कथमपि न्यस्तं पुरो वीक्षसे जानीषे न किलालसा न वृणुषे त्रस्तं दुकूलाञ्चलम् । यावव्यञ्जयति स्थितो हदि निजं नायं कपोले यशस्तावत्तन्वि विधीयतां प्रतिकृतिस्ताहक्स्वयं दुर्लभः छत्रं वक्त्रसुधानिधिर्वजविधौ मत्स्यौ चलच्चक्षुषी लावण्यामृतनिर्झरा तनुरियं पीना नितम्बस्थली । रैसिंहासनमुन्नतं कुचयुगं कुम्भौ करौ पल्लवौ सानन्दा जलहारिणी रतिरहो कामाभिषेकोऽधुना साध्वी गायति किङ्किणी स्तुतिपटुवैतालिको हंसको बाणा: पञ्च विलोचने स्मितमिदं दन्तच्छदो नासिका। चापो भूरिति पञ्चबाणसमयो यस्यामिदानीमहो सा त्वं वक्षि न जातु किं सुवदने चेतोऽनुरागास्पदम् तल्पे पल्लवकल्पिते सुनयना शेते निधायोपरि स्वच्छन्दं करपल्लवं स्तनयुगस्यारामरम्योदरे। लक्ष्मी वीक्षितुमागतस्य सुहृदः कामाभिषेकोत्सवे रक्ताशोकनवप्रवालकलितं हैमं नु कुम्भद्वयम् अद्याश्लिष्य निपीय गाढमधरं नीत्वा च वक्षःस्थली प्रक्ष्यामि स्मितपूर्वकं प्रतिदिनं माऽसौ यथा पृच्छति । निर्धार्येति दिने न चेतसि निशि प्राप्ता गृहं प्रेयसो बाला न क्षरमुत्तरं वितनुते पृष्टा प्रियेणादरात्
॥१२॥
॥ १३॥
॥ १४॥
(०२
For Private And Personal Use Only