________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९४॥
॥९५ ॥
॥९६ ॥
अभ्यासेनासनानां प्रतिदिवसमथालस्यमौत्सुक्यमन्तजित्वा निद्रां च योगी गुरुचरणरजश्चिन्तयन्स्वस्थचित्तः । प्राणायामं विदध्यात्वहिरभिसुरते मारुतानेकनासारन्ध्रेणापीय तूष्णीं धमनिमुपचितां पूरयेत्रिस्तरङ्गः कर्मैतत्पूरकाख्यं तदनु वितनुते कुम्भकं नीतमन्तर्वायुं नाड्यां निरुद्धं समयगणनया तुल्यया पूरकेण । नासारन्ध्रेण भूयस्त्यजति च मरुतः कुम्भितानल्पवेगान्मात्रास्मिन्पूरकस्य प्रभवति नियतं रेचकं कर्म चैतत् मात्रैकोङ्कारपाठैद्विरधिकदशभिस्तादृशो द्वादश स्युसत्राश्चेत्सिद्धमेतत्प्रणवजपविधिस्तत्परं निर्जयोऽपि। प्राणायामो विधेयो जपविधिविरहादेष सिद्धो जपाख्य: स्यादेतन द्वितीय क्रमकथनतया प्राणसंरोधनामा चान्द्री नाडी दिने चेदुदयति रजनी स्यात्तदा योगमार्गे भानोर्नाडी निशायां भवति दिनमिदं संधिरेतन्ममत्वम् । सूर्येणापूर्य सम्यग्ध्रुवमिह शशिना रेचयेज्जातशातः संकेतोऽयं मुनीनां पवनविधिपुषामेतदर्थं विचारः प्रत्याहारं तृतीयं वपुरभिदधति ज्ञानिनो रिच्यमानं कुम्भीभूतं समीरं प्रणयगणनया तुल्यमापूरकेण । नीतं नासापुटेन प्रथममुपचितं येन चान्येन तस्मान्मन्दं मन्दं विहेयं स्थिरतरमनसा योगिना ध्यानयोगात् येनोपायेन वायुः प्रविशति यमिनः पश्चिमे मार्गसंधौ तत्राधेयः प्रयत्नः पथि पथि विमले तत्र तत्र क्रमेण । कामन्बिन्दुस्थलीनां सपदि परिसरं वायुरेकान्तसुस्थः स्वादुं बिन्दुं सुधाया वपुषि च सकले सेचयन्स्थैर्यमेति
॥ ९७॥
॥९८ ॥
॥ ९९ ।।
६८
For Private And Personal Use Only