________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दातीतं यदन्तः किमपि न विषयः स्पर्शनस्यापि कश्चिन्निर्गन्धेनैव नासा प्रभवति रसनास्वादहीने किमर्था । अन्तर्गामीह भूत्वा तदमलममलानन्दसंदोहहेतुं पश्यामि ब्रह्मजिह्येतरमुदितभवस्वादवैरस्यमञ्चत् योगश्चेतोनिरोधे परिचितपरमब्रह्मकर्मेति मन्ये तस्योपायाः कियन्तो यमनियममुखान्यष्ट ते वर्णनीयाः । येषामभ्यासयोगे समुदयति शमश्चेतसः स्यात्स्थिरत्वं साक्षात्कारः समाधौ प्रभवति विमलब्रह्मणोऽद्वैतसिद्धेः आत्मन्यध्यात्मयोगो मुनिभिरभिहितः स्वानुभूतश्चिरेण ख्यातः केनाधुनायं बहिरपि न भवेद्यत्प्रपञ्चः समस्तः । साक्षात्कारो ह्यमुष्य प्रथयति सकलं विश्वजातं हि मिथ्या चक्षुश्चेदन्तरात्मन्यवहितमनिशं क्षोदमात्राश्रयेण
Acharya Shri Kailassagarsuri Gyanmandir
Sto
For Private And Personal Use Only
11 22 11
॥ ८९ ॥
॥ ९१ ॥
देशे सक्तो विविक्ते भयविकृतरुषां हेतुरिक्तेति रिक्ते नात्यन्तं शीतभाजि प्रतपनरहिते चोच्चशब्दादिवर्जे । अस्मिन्नास्तीर्यवर्यं पृषदजिनमलं कोमलं वा विकाद्यं (?) कौशेयं वान्वगाहि प्रचुरशुचिगुणं चासनं कल्पनीयम् कृत्वा पद्मासनाख्यं दृढमधिकलयं नातिदीर्घोर्ध्वकायः कम्पं निर्जित्य तन्वा स्थिरतरनयनो नासिकाग्रे निमीलन् । पाणावुत्तानसंस्थे करतलमपरं धार्यमुत्तानमेव ज्ञेयं योगाङ्गमाद्यं प्रभवति न यतो व्याधिरालस्यमस्मात् सिद्धानामासनानि श्रममदमदनव्याधिबाधोद्धुराणि यानि ख्यातानि तेषामपि च परिचयः सेवनीयः प्रयत्नात् । तस्माच्चेतः स्थिरत्वं भवति च मरुतः साध्यमार्गप्रवेशो नालस्यस्योदयः स्यादिति हठयतिनामेकतो वल्लभः स्यात् ॥ ९३ ॥
॥ ९० ॥
॥ ९२ ॥