________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥२८॥
॥ २९ ॥
पुरुषार्थद्विषं ज्ञात्वा, प्रकृति स्वार्थतत्पराम् । धूर्तमैत्र्या ततः स्वार्थं, यः करोति स चेतनः अजीर्णं तपसः क्रोधो, ज्ञानाजीर्णमहंकृतिः । परतप्तिः क्रियाजीर्णं, जित्वा त्रीन् निर्वृतो भव सद्यः प्रीतिकरं लोके, वचो वाच्यं हितं मतम् । मूर्खः स्वमुखलालाभिरेव लूतेव बध्यते सामक: कायिको दोषः, प्रायोऽत्यर्थस्तु वाचिकः । यतः पश्चादवस्थायि, व्यापकं च वचो जने परार्थं व्यापयन् जीवो, खं कान्दविकायते। न तु स्थूलोपयोगोऽपि, यस्य कः स्यात् ततोऽधमः? तुच्छा देहस्य सौन्दर्याद्, रज्यन्ते मध्यमा गिराम् । चित्तस्य तूत्तमा जीवे, सुदुर्लभं पुनस्त्रयम् वीक्ष्य बाह्यान्नसंहर्षात्, खेदितव्यं जनार्जने । रज्येत् त्वन्तर्मुखीभूय, लक्ष्यं भित्त्वात्मपार्थिवः शमसर्वस्वमादाय, जितो मोहमहारिणा । धत्ते यस्तज्जयेऽमर्षं, स योग्यो मुक्तिसम्पद: यदि शत्रुजये वाञ्छा, तदात्मानं विनिर्जय । अयमात्मा जितो येन, तेन सर्वे द्विषो जिताः बहिर्मुक्तोऽप्यमुक्तोऽन्तर्बद्धपक्षीव वलिीतः । निस्तुषोऽपि तिलस्तापकरोऽन्तः स्नेहधारणात् एकत्र वसतां यस्य वाक्-काय-मनसां भवेत् । परस्परं पृथग्भावः कुतः तस्यात्मनः शिवम् ? एकान्ते मुखरोधेन, निर्लम्पटमतेः सतः । क्षणाद् मोहज्वरे क्षीणे, भोगो भूरितरो भवेत्
॥ ३० ॥
॥ ३१ ॥
. ॥ ३२ ॥
॥ ३४॥
॥ ३५ ॥
૨૬૯
For Private And Personal Use Only