SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२॥ ॥ १३ ॥ ॥ १४ ॥ ।। १५ ॥ ॥१६॥ ॥ १७॥ सन्तो गुणप्रियास्तेन, परेणात्ते गुणे भृशम् । हृष्टाः, नीचास्तु दूयन्ते, येन ते दोषवत्सला: कृतप्रतिकृता वृद्धि: स्यात् सम्बन्धविरोधयोः । परोक्तं तेन नो धत्ते, योगी लाभनकोपमम् महतां दूषणोद्धारादुपकारी खलः खलु । मुधा निदायकं सस्यक्षेत्रे, को नाऽभिनन्दति ? अर्थमिच्छन्ति सन्तोऽपि, किन्त्वनौपाधिकत्वतः। स्वगुणख्यापनान्मध्याः, नीचास्तु परदूषणात् आस्तां स्वात्ताऽऽतपत्राभं, स्वगुणोच्चारणं स्वयम् । अन्येनाऽपि गुणे ह्यात्ते, साधुर्नम्रो हिया भवेत् दूषयित्वाऽन्यवस्तूनि, गुणारोपं स्ववस्तुनः । वणिग्धर्मेऽपि शौचात्मा, न कुर्यात् किं पुनर्यतिः उद्धर्तुं नैव शक्यन्ते, सर्वतो भुवि कण्टकाः । स्वयं तु शक्यते मोक्तुं, पादो निष्कण्टकक्षितौ रक्ता देह-यशो-धर्मे, पत्र पुष्प-फलप्रभे । तदा त्वचिरनित्यस्थे, स्वल्पधी-मध्यमो-त्तमाः चक्षुः-श्रवणवैकल्यात् पापानां मोहनिद्रया। दिवाऽपि रजनी साऽपि, धर्मिणां दिवसायते कलिकालकुवातेऽत्र, वाति यस्य विनश्यति । न सस्यं, शस्यते लोके, स एव पृथुभाग्यभूः रज:क्रीडापरे लोके, धूलिपर्वसमे कलौ। तद्वाक्यतिलकं मत्वा, रक्षत्यात्मानमात्मवित् सुषमत्वात् सुखोत्तारास्ततश्चापि कृतादयः । दुस्तरो विषमावतः, स्वल्पोऽपि हि कलिः पुनः ॥१८॥ ॥ १९॥ ॥ २० ॥ ॥ २१ ॥ ॥ २३ ॥ ૨૮ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy