________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ४८ ॥
|| ४९॥
।। ५० ।।
।। ५१ ॥
॥ ५२ ।।
॥ ५३॥
व्यवसायः प्रणाशाय स्वयमस्थाननिर्मितः । बीजस्याऽपि प्रणाशाय प्रारब्धा कृषिरूषरे तेजस्विनः प्रभोः शत्रूनुच्छिनत्ति परिच्छदः । वैकर्त्तनास्तमोवार्ता निशुम्भन्ति गभस्तयः लक्ष्मीभवानि तेजांसि जीयन्ते राजतेजसा । कामं धम्मिल्लपुष्पेभ्यः शिखापुष्पं विशिष्यते साक्षिणी स्यात् पितुः शिक्षा विनीतं तनयं प्रति । जात्येऽतिभासुरे रत्ने यत्नो वैकटिकस्य कः दुर्भेदमपि भिन्दन्ति हृदयङ्गम-सङ्गमाः । इन्दोः स्पर्शात् श्रवन्त्यम्भो-बिन्दूनिन्दूपला अपि परेषां दुरितं हन्तुं झम्पासम्पातमप्यहो। अग्नौ करोति कोऽप्यत्र सिन्दुवारो निदर्शनम् न ज्ञातेयमुपादेयं गुणैः सम्पद्यते पदम् । खेापारमादत्ते प्रदीपो, न पुनः शनिः सर्वेषामप्यपास्यो यः सोऽपि कैश्चिदुपास्यते । प्रसह्य मृज्यतेऽन्यत्र नेत्रयोः पूज्यमञ्जनम् स्त्रीणां दोहदमन्वेति प्रसूतिरिति गीद॒षा । केतक्यां प्रसवः सोऽय-मलमालप्य दोहदम् आभ्यागारिकमभ्येति नात्मम्भरिमयं जनः । विहाय वाडवं लोकै-रम्भोधिरधिगम्यताम् जङ्घालत्वं जघन्यानामुन्मार्गेण निसर्गतः । तिमिपोतः प्रतिस्रोत:-पथेन पथिक: परम् गुणः प्रत्युत दोषाय ध्रुवं यः स्यादलौकिकः। गगनं शून्यमित्याहुस्तत्त्वतोऽतिमहत्त्वतः
॥ ५४॥
॥ ५७।।
॥ ५८॥
।। ५९ ॥
૧૧૨
For Private And Personal Use Only