________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६४ ॥
॥ १६५ ॥
।। १६६॥
॥ १६७॥
।। १६८॥
॥१६९ ॥
अनुमानं च तत्पूर्वं तद्विना न प्रवर्त्तते । अन्योन्याश्रयदोषोपि स्वातन्त्र्ये वाऽनवस्थितिः अथ स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा । बुद्ध्याकारो न शब्दार्थो घरमञ्चति तत्त्वतः उच्यते शब्दतो नार्थप्रतिपत्तिरभविष्यत् । यदि तस्यार्थसम्बन्धो न कश्चिदपि विद्यते भ्रान्तं यद्यनुमानं च प्रमाणं कि मुधा श्रमः । सारूप्यादर्थसंवादि प्रत्यक्षं च त्वयेष्यते स्वलक्षणाद्यभावेन वाच्यं किं वा व्यवस्थितम् । अन्यथा व्यर्थमेवेदं सर्वमारटितं त्वया देशकालस्वभावानां भेदो वस्तुषु भेदकः । एकमुत्सृज्य शेषासु व्यावृत्तेः किं न गोचरः व्यावृत्तेस्तु स्वरूपत्वादतुच्छा जातिरेव सा । व्यावृत्तोपि च नान्वेति वाच्यं वाच्यं त्वयापि नः एकप्रत्यवमर्षस्य हेतवः केचिदेव हि । भेदेपि नियताश्चैव स्वभावेनेन्द्रियादिवत् स्वभावो न च भावानां प्रेरणाविषय: क्वचित् । अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यते भिन्नं चानुगतं चैव गवादिभ्योऽभिजायते । ज्ञानं द्विधापि तेनायं व्यवहारः प्रवर्त्तते किं येनैव स्वरूपेण भावो व्यावृत्तचेतसः । जनको ह्यन्वयिनोपि तेनैवाथ परेण वा ज्ञानस्यैकत्वमापन्नं कारणाभेदतोऽथवा । भाव एव द्विधा प्राप्तो विरुद्धाध्यासयोगतः
॥ १७० ॥
॥ १७१ ।।
॥ १७२ ॥
॥ १७३॥
॥ १७४ ॥
॥ १७५ ॥
૩૫૯
For Private And Personal Use Only