________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २३६ ॥
।। २३७॥
॥ २३८ ॥
॥ २३९ ॥
॥ २४०॥
।। २४१ ॥
नियता को विशेषोऽस्या दृष्यन्यापि विषापहा । सापि तदंशभूतेति तेऽपि विप्रा इवासताम् तस्या अप्यर्थसम्बन्धः पौरुषेयो वृथा श्रमः । नित्यो व्याख्याश्रमो व्यर्थो नित्यं श्रवणचेतसः प्रसूतिरन्यथा नित्यः स वा सा वा प्रसज्यते । नित्यस्य चैकरूपत्वान्न संस्कारविधिर्मतः सर्वेषां तुल्यमाकाशं तच्चेच्छोत्रं श्रुतिः समा। यदीयादृष्टसंस्कारस्स शब्दं प्रतिपद्यते पराभ्युपगमो मानं सर्वथा भवतो यदि । परेण पौरुषेयत्वं वेदस्येष्टं न केन वः दिशोपि नित्यतायोगे संस्कारो नोपपद्यते । श्रोत्रदृष्टवशान्नैव संस्कार उभयोरपि तवापि पौद्गलो नाद: कर्णपूरणमायतेत् । विना प्रयत्नमेतस्य निर्गमोपि कथं हि वः वर्णस्यावरणापाये विभुत्वे च श्रुतिर्न किम् । सर्वेषामविशेषेण वर्णनानात्वमन्यथा कादिजातिसमावेशो व्यक्तीनां नित्यताक्षतिः । श्रोत्रनानात्वपक्षोपि नाकाशैकत्वहानित: न वर्णपदवाक्यानां वैसदृश्यं हि किञ्चन । एकत्रादृष्टसंवादो वेदेऽप्याशङ्कयते न किम् न ह्यतो वचनादर्थं सन्दिग्धं वेत्ति कश्चन । इत्यादि भक्तलोकानां पुरतो ननु राजते यागात्प्राणिवधस्तस्मादपाय: पारलौकिकः । इत्यत्र दृश्यते बाधा न काचिदपि सम्प्रति
॥ २४२॥
॥ २४३॥
॥ २४४ ॥
॥ २४५ ॥
।। २४६ ॥
।। २४७ ॥
૩૬૫
For Private And Personal Use Only