________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १
॥
॥ २
॥
पू.मु.श्री जिनविनयविरचितम्
॥जीवायुप्पमाणकुलयं ॥ मणुआण विंसोत्तरसयं, सयं सिंह-काग-गय-हंसा । कच्छ-मच्छ-मयरसहस्सं, सयमाउं गिद्धपक्खीणं चडलिय-सारस-सअर-आई जीवाण पण्णासं। वग्घाणं चउवीसं, सट्ठी बग-कोंच-कुक्कडगं सारंगाण तीसं, सुअ-सुणह-बिलाड-बारसगं । भिग-जंबुग-चउवीसं, गो-महीसि-उंट-पणवीसं गंडस्स वीसवरिसं, सोलस अज-गड्डरियाणं च । ससगं च चउदसगं, वासदुगं मुसगस्साऊ सरड-गिह-गोह-कीडग, वरिसदुगं जुआ य कंसारी । मासतिगं च वीययपंखी, अहिआउं जिणेसरदिटुं
॥
३
॥
॥
४
॥
॥१॥
श्री रत्नमन्दिरगणीविरचिता
॥ उपदेशतरङ्गिणी ॥ वसुधाभरणं पुरुषः पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्याभरणं दानं, दानाभरणं सुपात्रं च अभयं सुपत्तदाणं, अणुकंपा उचिअ कित्तिदाणं च । दोहि वि मुक्खो भणिओ, तिन्नि वि भोगाइअं दिन्ति ये यौवने शीलधरा नरा स्युस्तेषामहो सत्पुरुषेषु रेखा। ते तारकाः स्युः प्रविशन्ति पूरे, तरङ्गिणीनां तरणक्षमा ये मनुष्याः किङ्करायन्ते, देवा निर्देशवर्तिनः ।। शीलभाजोऽथवा कस्य, कल्पवृक्षो न वल्लभः ?
॥
॥२॥
२ ॥
॥३॥
॥ ४
॥
૧૫
For Private And Personal Use Only