________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुविसुद्धसीलजुत्तो, पावइ कित्ति जसं च इह लोए । सव्वजणवल्लहच्चिअ, सुहगइभागी य परलोए सीमा खानिषु वज्रखानिरगदङ्कारेषु धन्वन्तरिः, कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु । ॐ ऽकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु क्षिति:, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम्
चक्रे तीर्थङ्करैः स्वयं निजगदे तैरेव तीर्थेश्वरैः श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद्, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः रथ्यां पुनाति पवनो मलिनाभियुक्तामर्ण: सुवर्णसकलं किल गेहदेहम् । पात्रं तु पावकसमेतजलाभिषेकः सम्यक्शमोमिसरसं तप एव जीवम् यत्कुष्ठादिगरिष्ठरोगविरतिर्निष्ठीवनालेपनाद् मूत्रस्पर्शवशेन काञ्चनकला यल्लोहधातुष्वपि । रत्नानां करपल्लव प्रणयतो यच्चाक्षयत्वोन्नति: तद्विश्वत्रयवन्द्यमद्भुतगुणं जीयात्तपः स्फूर्जितम् विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमङ्गस्य जगृहे तत्त्ववेदिभिः पोरिसिच उत्थछट्टे काउं कम्मं खवंति जं मुणिणो । तं नो नारयजीवा वाससयसहस्सकोडीहिं
दुःखव्यूहापहाराय सर्वेन्द्रियसमाधिना । आरम्भपरिहारेण, तपस्तप्येत शुद्धधीः
Acharya Shri Kailassagarsuri Gyanmandir
૧૬૬
For Private And Personal Use Only
114 11
॥ ६ ॥
1199 11
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥