________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री दिवाकरमुनिविरचिता ॥ शृङ्गार-वैराग्य-तरङ्गिणी ॥ (शार्दूलविक्रीडित)
सत्पुण्यार्जितरूपतर्जितशचीं संत्यज्य राजीमत राज्यं चाऽश्वशताङ्गपत्तिकरिभिर्युक्तं शिवानन्दनः । यः संपर्यणयच्चरित्रयुवतिं नत्वा तदंद्वियं कर्त्ता किञ्चिदनिन्द्यवर्णनमहं शृङ्गार - वैराग्ययोः केशवर्णनम् (स्रग्धरा) चञ्चच्चन्द्रावदाताहितकुसुमरुचा तारताराविराजिव्योम्नो लक्ष्मीं जयन्तं जगति गुरुतरं केशपाशं सुकेश्या: । हर्षोत्कर्षं निरीक्ष्य व्रजसि मनसि यं तं शमारामभूमीजातव्रातच्छिदायै निशितमसिमिव श्राग् न जानासि नासि कालिन्दीस्थूलकूलोन्मिलदमलजलारालकल्लोललोलां बालायाः कुन्तलालीमलिकुलगवलश्यामलामाविलोक्य । लोकाः ! कौतूहलं मा कलयत किल तां कल्मषोत्तालकालव्यावल्गद्व्यालपालीमिव कवलयितुं शीललीलायितं च
॥ २ ॥
J
Acharya Shri Kailassagarsuri Gyanmandir
भालवर्णनम् (शार्दूलविक्रीडित)
कामं कामिनि ! हंसगामिनि ! जगनृणां मनोमोहने यस्मिन्नादधतेऽर्धचन्द्रधिषणां ये धीधनास्तावके । भालं भाभरभासुरं समभवत् तेषां शिवश्रीस्पृहाभाजां कण्ठतटेऽर्धचन्द्रमिव तत् तद्वीक्षणाकाङ्क्षिणाम् स्मेराक्ष्याः प्रविसारितापरिंगतं भालं विभालङ्कृतं रेखालक्षितमक्षदक्षविलसत्क्रीडानिवासास्पदम् । सारीणां फलकं किमेतदिति यैराशिश्रिये पण्डितम्मन्यैरज्ञजनैर्हहा ! नृजनुषः सारं हि तैर्हारितम्
૨૦૦
For Private And Personal Use Only
॥ १ ॥
|| 3 ||
118 11
114 11