SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री दिवाकरमुनिविरचिता ॥ शृङ्गार-वैराग्य-तरङ्गिणी ॥ (शार्दूलविक्रीडित) सत्पुण्यार्जितरूपतर्जितशचीं संत्यज्य राजीमत राज्यं चाऽश्वशताङ्गपत्तिकरिभिर्युक्तं शिवानन्दनः । यः संपर्यणयच्चरित्रयुवतिं नत्वा तदंद्वियं कर्त्ता किञ्चिदनिन्द्यवर्णनमहं शृङ्गार - वैराग्ययोः केशवर्णनम् (स्रग्धरा) चञ्चच्चन्द्रावदाताहितकुसुमरुचा तारताराविराजिव्योम्नो लक्ष्मीं जयन्तं जगति गुरुतरं केशपाशं सुकेश्या: । हर्षोत्कर्षं निरीक्ष्य व्रजसि मनसि यं तं शमारामभूमीजातव्रातच्छिदायै निशितमसिमिव श्राग् न जानासि नासि कालिन्दीस्थूलकूलोन्मिलदमलजलारालकल्लोललोलां बालायाः कुन्तलालीमलिकुलगवलश्यामलामाविलोक्य । लोकाः ! कौतूहलं मा कलयत किल तां कल्मषोत्तालकालव्यावल्गद्व्यालपालीमिव कवलयितुं शीललीलायितं च ॥ २ ॥ J Acharya Shri Kailassagarsuri Gyanmandir भालवर्णनम् (शार्दूलविक्रीडित) कामं कामिनि ! हंसगामिनि ! जगनृणां मनोमोहने यस्मिन्नादधतेऽर्धचन्द्रधिषणां ये धीधनास्तावके । भालं भाभरभासुरं समभवत् तेषां शिवश्रीस्पृहाभाजां कण्ठतटेऽर्धचन्द्रमिव तत् तद्वीक्षणाकाङ्क्षिणाम् स्मेराक्ष्याः प्रविसारितापरिंगतं भालं विभालङ्कृतं रेखालक्षितमक्षदक्षविलसत्क्रीडानिवासास्पदम् । सारीणां फलकं किमेतदिति यैराशिश्रिये पण्डितम्मन्यैरज्ञजनैर्हहा ! नृजनुषः सारं हि तैर्हारितम् ૨૦૦ For Private And Personal Use Only ॥ १ ॥ || 3 || 118 11 114 11
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy