________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भ्रूवर्णनम् (मन्दाक्रान्ता)
अन्तः स्वान्तं स्फुरति सुतरां सारसारङ्गनेत्र्या येषां कुल्यासलिललहरीभगुरो भ्रूविलासः । युक्तं तेषां सुकृतवपुषो जायते भङ्गरङ्गो दुः संसर्गाद् व्रजति विपदं को न यस्मादकस्मात् ? एणाक्षीणां कुटिलकुटिलं श्यामलं भ्रूयुगं यद् दर्श दर्श वहसि मनसः स्नेहसन्दोहमत्र | सृष्टं स्रष्ट्रा भुवि रतिपतेश्चारुचारित्रवीरभ्रंशार्थं तत् स्मरसि किमु नो चण्डकोदण्डदण्डम् ? नेत्रवर्णनम् (शिखरिणी)
-
कटाक्षानेणाक्षी क्षिपति मयि दक्षाक्षित इति स्वसौन्दर्योद्रेकाद् वहसि हृदये यन्मदमरे ! । विवेकाख्यं ज्योतिः सुगतिपथपान्थं तदसितैः शरासारैः स्फारैरिव न मनुषे तैर्हतहतम् कृशाङ्ग्या विस्मेराम्बुरुहनिकराहंकृतिकर्षं यदैक्ष्याक्षिद्वन्द्वं विपुलमतुलां प्रीतिमगमः । स्मरेणेदं तत् ते शमहरशरोत्तेजनकृते स्फुरच्छाणायुग्मं किमुत विहितं कूटमतिना ?
Acharya Shri Kailassagarsuri Gyanmandir
कर्णवर्णनम् (हरिणी)
श्रवणयुगलं लोलोलोपमं तव निर्मितं शशिमुखि ! रतिप्रीत्योः क्रीडाकृते विधिनाऽत्र यत् । चरणतरुणीसक्तप्राणिप्रबन्धनहेतवे तदहमहहाऽऽशङ्के पाशं प्रसारितमञ्जसा नलिननयना श्रोत्रस्यूते मणीमयकुण्डले प्रकृतिसुभगे दर्श दर्श प्रयासि मुधा मुदम् ।
૨૦૧
For Private And Personal Use Only
॥ ६॥
|| 19 ||
|| 6 ||
॥ ९ ॥
11 20 11