________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
पुंस्त्वं स्त्रीत्वमृतेऽपि यत्तु हृदयं विद्राति निद्राति मे, नाऽक्षि ग्लायति चाङ्गमेतदुचितं नैषां प्रिये प्रोषिते ॥ ३७॥ दुर्लक्ष्योऽस्या विकारो वपुषि वरतनोः कोऽपि वैद्याऽचिकित्स्यो, यन्नाऽपस्मारहेतोर्व्यथयति विरहे केवलं किन्त्वकस्मात् । दृष्टेऽपीष्टेऽमृताम्भः प्लवमुचि निबिडस्तम्भसंरम्भदुस्था, सद्यः स्वेदाम्बुधौताङ्गयपि मुकुलितदृग्मूर्च्छया छाद्यते स्म ॥ ३८ ॥ बाला बालिशदेश्य पश्चिमकलाशेषेन्दुलेखेव ते, भूयो दर्शनकाङ्क्षया जिगमिधू जीवं बलाद् रुन्धती। वारं वारमरालपक्षविगलद् बाष्पप्रवाहाऽऽविलं, चक्षुर्दिा ससर्ज गर्जति घने सा लोललम्बालका तिर्यग्वर्तितनर्तितालसलसत्तारे चले चाक्षिणी, लीलाबन्धुरमुद्धरं च गमनं भ्रान्ते स्थिरे च भ्रुवौ । तन्वयाः स्मितदुग्धदिग्धमुदयद् वैदग्ध्यमुग्धं वचः, प्रीत्यै कस्य न वाऽभ्रविभ्रममहो स्निग्ध्यं विमोग्ध्यं वयः ॥ ४० ॥ आबद्धस्तनबिम्बबन्धुरमुरोऽमुष्या मनोजन्मने, दत्तद्वारसुवर्णपूर्णकलशावासश्रियं पुष्यति । यूनां विस्मयविस्मृतान्यविषयं यस्मान्मुहुः पश्यतां, चक्षुर्दीधितितालिका विघटिते वा याति चित्ते रतिः सा कुम्भसनिभकुचा स्फुरदूरुदण्डसुण्डातिमन्थरगतिर्मदपूर्णिताक्षी । यन्मानसं रतिमतिस्मृतिपद्मिनीभिः, साकं करेणुरिव सोत्कलिकं ममन्थ
॥ ४२ ॥ चक्षुः क्षिप्तवलक्षपक्ष्मलचलच्चक्षु:कटाक्षच्छटाः, सा बाला सविलासमस्यति सुधाधारानुकाराः स्म यत् ।
॥ ४१ ॥
For Private And Personal Use Only