________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
हुं तत्कामिकुरङ्गबन्धविधये शृङ्गारलीलागुणप्रेमग्रन्थिघनामनङ्गमृगयुः प्रासीसरद् वागुराम् स्फाराक्ष्युत्क्षिप्तपक्ष्मोद्घटितपुटपिधानोरुशृङ्गारपाथो, भृङ्गारद्वन्द्वभासा स्नपयदनभितो मां यदक्षिद्वयेन । मुक्ताचूर्णैर्नु चन्द्रद्युतिभिरुत सुधासारधाराभिराहो, मुग्धा दुग्धाब्धिनारैस्तदभृत ककुभः किं नु कर्पूरपूरैः स्निग्धं मुग्धमपाङ्गसङ्गि मुकुलं चक्षुः किमाकेकर, किञ्चोत्क्षिप्तनिकुञ्चितान्तचतुरा भ्रूवल्लिरुल्लासिनी । स्वस्थानस्थमपीदमंशुकमरं किं रच्यतेऽथोल्लसलीलांदोलितदोर्लतं गतमभूत् कस्मादकस्मात् सखि! सा ते चित्तगता स्वभावचपला ब्रूते स्वनामेति तन्मा गोत्रस्खलनेन ते सुभगभूद्वैलक्षलक्षं मनः । इत्युक्त्वा धृतमन्नुतन्तुरचितस्थूलाश्रुमुक्तावलिवित्रस्तभ्रु सबाष्पगद्गदगलं बाला परं रोदिति यत्कान्तेऽवनतेप्यहं स्मरगुरूद्दिष्टं सखीप्रार्थितं, कोपान्नाकरवं तदेतदुदितं पापं स्फुटं यत्नतः । कर्पूरोऽग्निकणायते मृगमदश्रीः कालकूटायते, शीतांशुर्दहनायते कुवलयस्रक् कालपाशायते स्वच्छोच्छलविपुलकान्तिजलान्तरालरङ्गद्वलित्रयतरङ्गवती विभाति । तन्व्यास्तनु स्मरविलासनदीव यत्र, रोमावली ललति शैवलवल्लरीव चञ्चद्भिश्चन्द्ररोचिः शवलितविततध्वान्तलेखायमानैमुक्तायुक्तात्मवेणीरुचिभिरभिचलत्तारसारैः कटाक्षः ।
॥ ४६॥
॥४७॥
॥ ४८ ॥
Gu
For Private And Personal Use Only