________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धूपेनागुरुजन्मनाथ सुमनोमालाभिरत्यादराद्दीपं दैवतमामनन्ति सुदृशामानर्च पत्युः पुरः । ज्ञानोन्मेषदृढप्रकाश भवतः कुर्वे प्रणामाञ्जलि सद्यः कज्जल(?) मुद्वमायमधुना कान्तो रतायोत्सुकः मानेनासि सखि क्षमा शिशुरयं न प्राणनाथोऽपि ते नास्माभिः सखि वञ्चितासि कतमस्ते खण्डिताया भ्रमः । भुक्तासीति न कथ्यते कथय तत्का नाम ते चातुरी पत्त्राली न मलीमसा न मलिनो जातोऽङ्गरागः क्वचित् युष्मासु स्वयमुत्थितासु शयने लुप्ते चिरान्मण्डने मा लज्जस्व नवं लिखाम दयितो मां याचते स्मासकृत् । भावैरष्टविभागतोऽनु रचना: प्रत्यूहमासादिताः प्राप्तेयं नवमी कथं कथमपि प्रातस्ततोऽभूदहः स्वादङ्गादवतार्य नूपुरयुगं न्यस्तं सखीपादयोमध्ये दीर्घनिनादिनी मणिमयी बद्धा दृढं मेखला । ज्योति: पूरमुःस्थले कृतनवं हारं प्रियप्राप्तये मुग्धा गच्छति मन्दमन्दमुदितत्रासा जनावेक्षणात् तल्पे जल्पितमल्पमेव तदनु व्याख्यातमन्तर्गृहे पारेद्वारमुदाहृतं प्रतिपदं व्यावृत्तमाराद्बहिः । सीमान्ते प्रतिदृष्टमध्वनि हठादाशङ्कितं प्रौढया कान्तोत्सङ्गतले तयाखिलमलं तत्संहृतं वाचिकम् वैमुख्येन शयानयान्यरमणीनाम्ना समाहूतया नाश्रावीति निमीलितं प्रलपितं मिथ्येति निद्राहता । उद्यद्वेपथुना द्वयोर्यदचलत्तल्पं तदाभ्यां छलात्रस्यद्भ्यां च परस्परेण कलितं नीरन्ध्रमालिङ्गनम्
७५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।। २७ ।।
॥ २८ ॥
॥ २९ ॥
|| 30 ||
॥ ३१ ॥
॥ ३२ ॥