________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
वारं वारमुदाजहार रमणी दृष्यन्तमेकान्ततो दम्पत्योः कलहोपहाससमये कश्चित्सखीनां पुरः । रुष्टा तेन मनस्विनी नु सुभगंमन्यः प्रियो नाधुना चित्ते मानमवीवसत्किमधिकं जात्यैव वामाः स्त्रियः उच्यन्ते नु विशेषका न रमणीवक्त्रे विशेषः क्वचितेभ्यस्ते खलु वेधसा विरहिणोः सृष्टोऽन्तरायः क्षणम् । सायं सायमनीदृशं यदपरं तत्प्रातरालोक्यते जाड्योन्मुक्तनिशीथपार्वणविधुध्वंसाय मीमांसयत्(?) नियूंह: सुखमावयोर्मधुरयं न स्यात्तपतुस्तथा । संतापाय वियोगिनोरिति मुहुः श्रुत्वा पिपासोर्वचः। बाला पृच्छति सस्मितं न मुकुलं स्यान्मल्लिकायां कथं निर्गन्धा वनपाटला कथमसौ तन्नाथ ! मे कथ्यताम् प्रावृष्येष्यसि वासरास्तु बहवो मध्ये तपो दु:सहः वातारो नवमल्लिकासुरभयो यत्रापरे मारुताः । धारामन्दिरमार्द्रतल्परचना चन्द्रातपश्चन्दनं यत्स्पर्शेन विषायतेऽखिलमिदं प्रायो वियोगक्षणे यास्यामीति न यावदीरितमनुप्राप्ते कथागौरवे तावन्नमणि न स्खलत्प्रतिवचा वासः स्खलद्बध्नति । चिन्ताश्वासनिपीतपीतिमतनुस्तावद्गभीराशया नासामौक्तिकमात्रभूषणमणिदृष्टा मया प्रेयसी मा काकं दधिभक्तमाशय मुहुस्तिर्यत्करः किं वदेदस्य ज्ञानविबोधनाय विधिना सृष्टो धरायां पिकः । कण्ठे चेद्दधि कोकिलस्य कुरुते तत्कण्ठकुण्ठस्तदा नोच्चैः पञ्चममातनोति सुदती जीवेत्कथंचित्तदा
॥ ३६॥
॥ ३७॥
॥ ३८॥
७६
For Private And Personal Use Only