________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वाङ्गीणानुरूपानणिमलवणिमाद्वैतवादाभिभूतस्वर्वामा मालिकाभिः शरदमृतकरप्रत्यनीकाननाभिः । जित्वा बन्दीकृताः किं जिनवृषभगृहस्तम्भलीलायितानां व्याजात्यां चालिकानां भुजगपरिवृढप्रौढपारिप्लवाक्ष्यः ॥ ३१ ॥ यस्यां संस्पर्धमाना निजविभवभरैर्वणिनीवर्ण्यवर्णानिर्वानन्यचित्रीकृततनुलतिकाः पुत्रिकाणां मिषेण । आजग्मुः कर्तुकामा रहसि हृदि निजे तज्जयोपायमन्त्रं शङ्के सम्भूय भूमीवलिसदनदिविस्मेरदम्भोरुहाक्ष्यः ॥३२॥ त्रैलोक्याजेयमोहत्रिपुररिपुरिपुद्वेषविद्वेषभाजां संप्रापय्यातिदृप्तानिह जगति यश:शेषभूयं समूहान् प्रासादे सालभञ्जीकरकमलचलच्चामरच्छत्रराजी व्याजात् तद्राजचिह्नान्ययमिव भगवानग्रहीदाग्रहेण ॥३३॥ काश्चिच्चङ्गेरिकाभिर्विलिखितवपुषो व्यग्रहस्ता विहारे पाञ्चाल्यस्त्वत्पदाम्भोरुहपरिचरणात् स्वर्गवासं प्रपन्नाः । आप्तेन्दो ! देहि बद्धाञ्जलय इव महानन्दसौख्यश्रियं नो जानीमो वक्तुकामा इति विबुधवशाः स्वर्गलोकादुपेयुः ॥ ३४ ॥ मोहालस्योन्मदिष्णुप्रतिभटपटलैस्ताड्यमाना प्रचण्डैदण्डाघातैरखण्डैविषयसुखमयैः क्वाप्यशक्ता निवस्तुम् । यस्मिंश्चित्रीकृतोर्वीतलबलिनिल[य]स्वस्त्रयाणां मिषेण प्रासादस्यावनीन्दोरिव शरणमगात् कान्दिशीका त्रिलोकी ॥ ३५ ॥ श्यामत्वाश्लिष्टमास्यं वपुरपि सविषं दुर्दिनं कारिता च शून्याकाशे निवासो जगति मदयशो देव ! निर्णाशमेति । अन्तःसम्बद्धशोणोपलदलविलसन्नीलभित्तिच्छलेनाश्लिष्यद्विद्युत्कलत्रो गदितुमिति घनः शीलयामास शम्भुम् ॥ ३६ ॥
॥ ३४ ॥
२४
For Private And Personal Use Only