________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
प्रासादे तोरणान्तःपरिलिखितवपुःशालभञ्जीप्रसूनश्रेणीसन्दर्भमालाङ्कितकरकमला यत्र लीलायते स्म । शङ्के स्वायंवरस्रक्व लितकरतला सिद्धिशातोदरीयं तिष्ठत्यस्मिन् वरीतुं वरमभिलषितं सञ्चरद्यज्जनेषु प्रेसन्माणिक्यमालाबहलतरमिलल्लोललीलार्चिरम्भ:स्तोमप्रक्षालितोर्वीतलमलिनतमोजालजम्बालमालः । प्राकारो धाम्नि शम्भोरवचनविषयवैभवं स्माऽऽबिभर्ति स्वर्भाणोर्भीरुभानू रचितचय इव क्षोणिपीठेऽध्युवास दुर्जेयो जैत्रभावासहचरपटलीकोलनाव्याकुलानां निर्णश्यत्प्राणभाजामिह निजशरणीभावमभ्यागतानाम् । एतद्द्वेष्यानिवान्तर्द(विद)लयितुमसावीहमानो विहारः । प्राञ्चद्वज्रोपलानां निचयपरिचितं निर्मिमीते स्म दण्डम् निर्यज्ज्योतिर्जटालज्वलदनलशिखालोललीलायमानः स्वीयप्राञ्चद्विभूषाविदलितनलिनीनायकाखर्वगर्वः । यस्मिन्नुद्दामरत्नप्रकरपरिचितो मण्डपो दीप्यते स्म शङ्के सङ्केतगेहः सहमिलितुमदः कामुकैः सिद्धिलक्ष्म्याः स्फूर्जद्गर्जन्नभस्योन्नतसजलमीलनूतजीमूतमालाधिक्कारिध्वानघण्टाबधिरितभुवनो मण्डपोऽस्मिंश्चकासे । मन्ये स्वर्लोकभूमीतलबलिनिलयक्षीरसिन्धूद्वहायाः उत्तालं सूत्रधार्याः कनकमणिमयी नतितुं रङ्गशाला अन्तर्नीलोपलश्रीस्फुरदरुणमणीश्रेणिसंदर्भगर्भा यस्मिन् ज्योतिस्तरङ्गीभवदमलपयश्चान्द्रभूमी बभासे । मन्ये मत्तालिमाला बहलतरदलल्लोललीलादलाली शोणाम्भोजन्मपुजा शिवहरिणदृशः खेलितुं केलिवापी
॥ २२ ॥
॥ २३ ।।
॥ २४ ॥
૨૨
For Private And Personal Use Only