________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वासां दुर्गतीनां विदलयितुमना भूधराणामिवायं वज्री श्रीमद्विहारः सममुदितरुषा प्राहिणोद् वज्रलेखाः ॥१२॥ भास्वत्स्वर्णाद्रिमुख्यान्निजविभवभरैः स्पर्धमानांस्त्रिलोकी जैत्रान्निर्जित्य जिष्णुः क्षणमिह निखिलान् वीरमानी विहारः । पातालं पादकेनासममहिमजुषा स्वात्मना भूमिलोकं शृङ्गैरभ्रंकषैः स्वैर्निखिलदिवमिवाक्रम्य मन्येऽधितस्थौ ॥ १३ ॥ दीपैर्गेहेषु भेद्यैर्गिरिगहनगुहास्वौषधीभिर्बिलेषु व्यालस्फूर्जन्मणीभिः शशिमिहिरकरैर्नक्तमह्रीति खिन्नम्। नालंभूष्णुर्निवस्तुं क्वचिदपि तमसा सङ्करः कांदिशीको यस्मिन् मन्ये शरण्ये शरणमिव गतो नीलभित्तिच्छलेन ॥ १४ ॥ यस्मिन् विस्मेरलीलाचलदलपटलारब्धकेलीमरालीनिस्यन्दिस्यन्दबिन्दून्मिषितकुमुदिनीगौरिमस्पर्धिधर्मा । रेजे सोपानपङ्क्तिः पवितुमिव विभोनित्यभक्त्या नभस्त उच्चैरुच्चस्तरङ्गीभवदमलपया जहुकन्योत्ततार ।। १५ ॥ प्रीत्या पौरन्दरीयालयपरपदवीचन्द्रशालां विशालामारोढुं कामुकानां वृषभरसुभगं भावुकानां जनानाम् । निर्वागण्यनानामणिगणकलितस्फीतसोपानदम्भाच्चक्रे निश्रेणिकेवावनिबलिनिलयस्वर्ललामेन येन उद्वेलानन्दपाथोनिधिबलपय:शुद्धभावावरुद्धा यस्मिन्नभ्येत्य भक्ति भगवति विदधत्यङ्गभाजां समूहाः । तेषां न स्यात् कदाचित् कुगतिगतिरिति व्याहरन् यो विहारो रेखाश्चके किमष्टोत्तरशतगणिताः स्वीयसोपानदम्भात् ॥ १७ ॥ त्वत्पादाम्भोजभक्तिप्रणयनवशतः सर्वतस्तुङ्गभावा धुर्यत्वं दानभाजां वसतिरपि पुनर्यावदाशावसानम्। लेभेऽस्माभिः पुनस्त्वं प्रणयजिनमहानन्दलीलानिवासं जानीमो दिग्गजेन्द्रा इति गदितुमदश्चित्रदम्भाद् भजन्ते ॥१८॥
૨૧
For Private And Personal Use Only