________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उद्यन्माणिक्यवप्रोपधिपरिधियुगाधाय मूर्ति द्वितीयां विद्मः प्रासाददम्भाद् गगनमणिरसौ निर्मिमीते स्म वासम् त्वत्पादस्पर्शभाग्यैरभवमहमहो नन्दनोल्लासिलक्ष्मीविस्फूर्जद्भद्रशालो घनकनकमयः देवराजाभिगम्यः । शम्भो ! चैतन्यभूयं प्रवितर किमदो वक्तुकामः सुमेरुमन्ये प्राकारदम्भादररियुगगरुत्कुण्डलीभूय भेजे मूर्छद्गर्जानिनादप्रबलजलभरानन्तराम्भोदमालामाद्यद्विद्युद्विलासैः स्फुरुदुरुकिरणैः सोदरत्वं दधानः । रौप्यैश्चैत्यैरनुच्चैः स्फुरति परिवृतः सर्वतो यो विहारः । प्रोन्मीलत्कुन्दवृन्दैरिव परिकलितश्चम्पको जृम्भमाणः निर्याताम्भोदरोधप्रसृमरकिरणप्रस्फुरत् शारदीनश्यामारामोपयन्तुर्विंशदिमललितज्योत्स्नया स्पर्धमानैः क्षुद्रैश्चैत्यैः परीतः कमपि नयनयोर्यस्तनोति प्रमोदं प्रोत्फुल्लत्पुण्डरीकैरिव कनकमय: कुड्मलः शातपत्र: पारावाराम्बरेयान्तरनिचितकृतस्याप्तभूमीन्दुगेहो नीचैःप्रस्थापितस्याशनिमणिपटलीक्लृप्तपाटस्य दम्भात् । उश्मः(?)संसाररङ्गाङ्गणनटनजुषां यातनाः कुर्वतीनां सप्तानां दुर्गतीनां प्रतिघघनमनाः यः प्रहर्तुं प्रवृत्तः क्षिप्तैर्यत्पादकाधः कनकनिधिघटैरित्यमुष्मिन्ननव्ये जाते जैनेन्द्र प्रणयतु सुजनोऽमुं परावृत्य कश्चित् । कुक्ष्यन्तर्लब्धलीलैरिव सुतमणिभिर्वाहिनी कान्तकाञ्ची मन्ये तैरेव कुम्भैः समजनि भुवने पद्मगर्भेति नाम्ना विस्फुर्जद्वज्रराज जिनपतिसदनोद्दामपादप्रपञ्चां यस्मिन् संभाव्य भव्या इति निजमनसा तर्कमातन्वते स्म ।
૨૦
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ६ ॥
॥ ७ ॥
112 11
॥ ९ ॥
॥ १० ॥
॥ ११ ॥