________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४२ ॥
धीरे का कोकिलानां प्रसवममतया या न लीढा कदाचिधूर्तानामेव मोहः शिशुकविधिवशाज्जायते वायसानाम् । एवं ज्ञात्वाभिमानं मनसि विजहतां जायते बुद्धिरेका संसारक्षारवारांनिधिरपि मधुरो मुक्तिभाजां जनानाम् ॥४०॥ कस्येदं सद्म मृत्योः किमिति कलकलो भीषणोऽसौ जनानां शास्यन्ते पापवृत्त्या खलु धरणितलेनोपपन्नां किमेते । गङ्गानङ्गारिसङ्गात्स्खलदमलजलाकर्मकारुण्यपूर्ण स्वाधीना यत्र जिह्वा गिरिपतितनया यानि नामानि यत्र ॥४१॥ यज्ञाज्जातात्समस्ताच्छतमखपदवी याज्ञिकादन्यतोऽमी सिद्धे साध्ये कथंचित्तपसि तु रविता चन्द्रता चेत्तमोभिः । नाशङ्का यत्र कस्मादपि यदि पदवी कापि दूरेऽपि दृष्टा तस्यामस्यां रमन्ते हदि कृतपरमज्ञानतत्त्वा मुनीन्द्राः मा जायेरन्कदाचिज्जगति कृतधियो जातुचिज्जन्म दैवाद्यस्माद्विश्वोपकारो वितरतु भगवान्कर्म तत्सर्वसाक्षी । कर्माभावः कथंचित्स्फुरतु समुदितो यत्र जातेन भूयो जन्मारम्भः कदाचित्परिचितपरमब्रह्मणोऽद्वैतबुद्धः ॥ ४३ ॥ प्रीतिर्बन्धौ समृद्धे गतवति विपदं दुःखमेकान्ततो यत्तोषस्ते तावता चेत्तदमल भवता कानने सोऽनुभाव्यः । कार्यश्चित्तप्रमोदो मधु[प]समयवत्कोरकश्रीसमृद्धे माद्यन्मातङ्गभग्ने विटपिनि नितरां दुविनेयो विषादः अन्तापत्संपदेषा परिणतिविरसाः कान्तयामी विलासा आदावन्ते वियोगे परिचयमधुरे संगमे सज्जनानाम् । विद्यारत्ने प्रपन्नः स्वमतगुरुकथापक्षपातेऽभिमानो वस्त्वेकं तत्किमास्ते परिचयसमये यस्य सर्वे समाः स्युः ॥ ४५ ।।
॥४४॥
૫૯
For Private And Personal Use Only