________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४ ॥
॥ ३५ ॥
॥३६ ।।
बद्धा रुद्धा विरुद्धा जनशशशिशवः खण्डिताः पुंवराहा दर्पान्धाः स्कन्धबन्धे नरपतिमहिषा लक्षिता वीक्षणेन । विद्वन्नागानुरागात्पथि पथि निहता ज्ञानसिद्धोऽपि सिंह: कालं व्याधेन नीतः स्ववशमिति जगत्कानने कर्मदावे यातायातेन खिन्नो निशि निशि सुतरां कालचौरो निरासो जीवं रत्नं समन्तान्मुमुषिषुरधिकं जागरूकस्य जन्तोः । द्वारे द्वारे कपाटं दृढमलघुतरं कर्म दत्त्वोपदिष्टं ध्यानं कृत्वा प्रदीपं श्वसनपरिभवं सर्वतः संनिरुध्य भित्त्वा भित्तिं समाधि विषयसुखकुशी कौशलेनैव सद्ये यामिन्यां जागरूके मनसि शशिमुखीप्रेममद्येन मत्ते। बन्धुत्यागापराधान्महिमनि गलिते पञ्चसु न्यकृतेषु मुष्णात्येव प्रमादाच्छसितघनमिदं प्राणिनां कालचोरः शीलं शीलं दिधक्षोः कलिदवदहनाबिभ्यत: पुण्यमेरोरन्तः सन्तो विशन्ति ध्रुवमिह जगती जन्मधूमोपतापः । तत्किं नाराधयन्ति त्रिपुररिपुपदद्वन्द्वमेघं (?) य एष ज्ञानापासारसेकाच्छमयति सपदि ज्वालजालं क्षणेन नाहं कस्यापि कश्चिन्न च मम ममता नाशमूलं किलैतन्नित्यं चित्ते ध्रियध्वं यदि जगदखिलं नाम मिथ्येति बुद्धिः एतस्याहं ममैतद्यदि मनसि तदा जन्मकर्माद्रियध्वं मन्यध्वं गर्भचर्मावृतिमभयपदं किंतु पुण्यं कुरुध्वम् मूकीभावो गरीयान्यदि गिरि भविता दोषवादः परेषां किं वा स्वेषां गुणानामनुकथनमदो भूयसा गौरवेण । दृष्टे वा साधुवादस्खलनमधिगुणे स्वापकर्षे तथोक्ते मित्रा मित्रोपकारा प्रकृतिविमुखता भूपतीनां सभासु
॥ ३७॥
॥३८॥
॥३९ ॥
५८
For Private And Personal Use Only