________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४७॥
यद्यर्थं त्यागहेतौ न भवति विभवस्तस्य कुत्रोपयोगः षड्वर्गादन्यतो वा विदधति च पदं कुत्र मासादयोऽपि । त्यागे तात्पर्यमस्य स्थितिरिति यदि तत्कोऽपि शान्तप्रकारस्तत्सर्वोपाधिशून्यैः शमविहगतरौ तत्समाधौ वसामः ॥४६॥ पुण्यारम्भेण सद्य:सुरपतिनगरस्यैव पन्थाः प्रकाश: पापेनान्यः कृतान्तः प्रतिवसति मुखो ध्वान्तसंक्रान्तिघोरः । योऽयं पन्थास्तृतीयः कतिपयपुरुषप्रस्थितिक्षीणभावो यात्रा तेन प्रयत्नादुभयपरिभवेनैव साध्या सुधीभिः कि केशैस्तेऽपराद्धं वसतिरपि कथं द्वेषिणी मित्र जाता किं पुत्री वैरभाजा कुलजयुवतिभिर्नाशितं किं न ताभिः । यत्ते तां तामवस्थां चिरमिति गमिता: कानने काधिकाधीर्यावच्चित्तं न रक्तं परपुरुषपदाद्वैतरागेण तेन । || ४८॥ भूयो भूयस्तनुध्वं विधिमधिकधनं यज्ञवृत्तेः समन्तात्सेवध्वं वा वनान्तं परिहतविषमा बन्धुवर्गं विहाय । तीर्थे तीर्थेऽधिपर्व प्रयतत तपसो पोष्य धर्मे यतध्वं यावच्चेतो न शान्तं सुखलवकणिका दुर्लभा तावदेव ॥ ४९ ।। गाढे गर्भान्धकारे चिरमुषितमनुच्छासमेकान्तदु:खे तत्पाके भ्रश्यताध: कति कति शिशुतायातना नानुभूताः । अद्य त्वं पापचित्त भ्रमयसि यदि वा यौवने चेतसं मां तत्तत्कर्मापराधादुपचितमसकृज्जन्मदुःखं सहश्च
॥ ५० ॥ सङ्गे गङ्गाशरय्वोर्नियमितमरुतोर्मन्त्रमावर्तयन्तः कुर्वन्तो वा वनान्ते समिधमनुविधं बोधयन्तो हुताशम् । अभ्यस्यन्तस्तपस्यां पुरमथनपुरीसंनिधौ ध्यानमन्तः सन्तो वा साधयन्तः परमपरिचयं वासरान्तं नयन्ति ॥५१॥
so
For Private And Personal Use Only