________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नोपेन्द्रस्य न चेन्द्रस्य तत् सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो योगी प्राप्नोति यत्सुखम् रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु मान: परपराभवे लोभः परार्थसंप्राप्तौ माया च परवञ्चने । गते मृते तथा शोको हर्षश्चागतजातयोः अरतिर्विषयग्रामे या शुभे च शुभे रतिः । चौरादिभ्यो भयं चैव कुत्सा कुत्सितवस्तुषु वेदोदयश्च संभोगे व्यलीयेत मुनेर्यदा । अन्तः शुद्धिकरं साम्यामृतमुज्जृम्भते तदा एतेषु येन केनापि कृष्णसर्पेण देहिनः । दृष्टस्य नश्यति क्षिप्रं विवेकवरजीवितम् दुर्विजेया दुरुच्छेद्या एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो रक्षणीयाः प्रयत्नतः यद्यात्मा निर्जितोऽमीभिस्ततो दुःखागमो महान् । यद्यात्मना जिता एते महान् सौख्यागमस्तदा
सहजानन्दता सेयं सैवात्मारामता मता । उन्मनीकरणं तद् यद् मुने: शमरसे लयः साम्यं मानसभावेषु साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु साम्यं सर्वत्र सर्वदा स्वपता जाग्रता रात्रौ दिवा चाखिलकर्मसु । कायेन मनसा वाचा साम्यं सेव्यं सुयोगिना यदि त्वं साम्यसंतुष्टो विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्या किं स्वमेवैकं समं कुरु
३१५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९१ ॥
॥ ९२ ॥
।। ९३ ।।
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
।। ९८ ।।
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥