________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त एव वैपरीत्येन विज्ञातव्याः परं वचः । दिङ्मोह इव कोऽप्येष महामोहो महाबलः धर्मस्य बहुधाऽध्वानो लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपात्तत्त्वविभ्रान्तदृष्टयः स्वस्वदर्शनरागेण विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं मन्यन्ते न परस्य तु यत्र साम्यं स तत्रैव किमात्मपरचिन्तया । जानीत तद्विना हो ! नात्मनो न परस्य च क्षान्त्यादिर्दशधा धर्मः सर्वधर्मशिरोमणिः । सोऽपि साम्यवतामेव मैत्र्यादिकृतकर्मणाम् साम्यं समस्तधर्माणां सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा चित्तं कुरुत निर्मलम् सहजानन्दसाम्यस्य विमुखा मूढबुद्धयः । इच्छन्ति दुःखदं दुःखोत्पाद्यं वैषयिकं सुखम् कंषाया विषया दुःखमिति वेत्ति जनः स्फुटम् । तथापि तन्मुखः कस्माद् धावतीति न बुद्ध्यते सर्वसङ्गपरित्यागः सुखमित्यपि वेत्ति सः । सम्मुखोऽपि भवेत् किं न तस्येत्यपि न बुद्ध्यते सूक्ष्माः सूक्ष्मतरा भावा भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद् द्वयं तु दुर्भेदं तेषामपि हि का गतिः अपराधाक्षमा क्रोधो मानो जात्याद्यहंकृतिः । लोभः पदार्थतृष्णा च माया कपटचेष्टितम् शब्दरूपरसस्पर्शगन्धाश्च मृगतृष्णिकाः । दुःखयन्ति जनं सर्वं सुखाभासविमोहितम्
३१४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
।। ७९ ।।
॥ ८० ॥
।। ८१ ।।
॥ ८२ ॥
॥ ८३ ॥
।। ८४ ।।
1164 11
॥ ८६ ॥
11 20 11
11 26 11
11 28 11
॥ ९० ॥