________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०३ ॥
॥ १०४॥
।। १०५ ॥
॥ १०६ ॥
॥ १०७॥
।। १०८ ॥
श्रुतश्रामण्ययोगानां प्रपञ्चः साम्यहेतवे। तथापि तत्त्वतस्तस्माज्जनोऽयं प्लवते बहिः स्वाधीनं स्वं परित्यज्य विषमं दोषमन्दिरम् । अस्वाधीनं परं मूढ ! समीकर्तुं किमाग्रहः वृक्षस्य च्छेद्यमानस्य भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्च भवेद् योगी समस्तथा सूर्यो जनस्य तापाय, सोमः शीताय खिद्यते । तद् योगी सूर्यसोमाभः सहजानन्दतां भजेत् यथा गुडादिदानेन यत्किञ्चित् त्याज्यते शिशुः । चलं चित्तं शुभध्यानेनाशुभं त्याज्यते तथा सर्वभूताविनाभूतं स्वं पश्यन् सर्वदा मुनिः । मैत्राद्यमृतसंमग्नः क्व क्लेशांशमपि स्पृशेत् नाज्ञानाद् बालको वेत्ति, शत्रुमित्रादिकं यथा । तथात्र चेष्टते ज्ञानी तदिहैव परं सुखम् तोषणीयो जगन्नाथस्तोषणीयश्च सद्गुरुः । तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः कषायविषयाक्रान्तो बहिर्बुद्धिरयं जनः । किं तेन रुष्टतुष्टेन तोषरोषौ च तत्र किम् असदाचारिणः प्रायो लोका: कालानुभावतः । द्वेषस्तेषु न कर्तव्यः संविभाव्य भवस्थितिम् नि:संगो निर्मम: शान्तो निरीह: संयमे रतः । यदा योगी भवेदन्तस्तत्त्वमुद्भासते तदा सवृक्षं प्राप्य निर्वाति रवितप्तो यथाऽध्वगः । मोक्षाध्वस्थस्तपस्तप्तस्तथा योगी परं लयम्
॥ १०९ ॥
॥ ११० ।।
॥ १११ ॥
॥ ११२ ॥
॥११३ ॥
॥ ११४ ॥
3१६
For Private And Personal Use Only