________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मानं मानमुदीरयन्ति कथया मानः स कीदृग्वदेमुग्धैवं निजवल्लभं स्मितमुखो मानार्थमूचे प्रियः । आश्लिष्य स्वयमादरेण दयितं गृह्णाति कान्ताधरे पश्यन्तीषु सखीषु नाम सुकरो मानस्त्वयाभ्यस्यताम् उन्मीलन्ति सरोरुहाणि मुखतः सौरभ्यमुज्जृम्भते दीपो दैन्यमुपैति ते मणिरुचा ध्वस्तप्रकाशः स्वयम् । इत्थं तेन रिरंसुना न कलिता यावत्करे तावता कालेनोच्चरति स्म नाम किमपि स्वं ताम्रचूडः खलः गौरोत्तुङ्गपयोधराञ्चलवलच्चित्रोपचारोल्लसकस्तूरीरसलेपलेखमकरी सारम्भमुज्जृम्भते । पक्वप्रच्युतसर्वजाम्बवरसप्रस्फारजम्बूनदी
मीनो मेरुशिलातलेऽपतदिवोत्पत्य क्षणं निश्चला लावण्यामृतनिर्झरा कृशतनुः काचिच्छस्न्नर्मदा पूरोन्मग्नपयोधरच्छलमिलद्गौराद्रिपादद्वया । आक्रान्ते जघनस्थले हि पुलिने कान्तेन मन्देतरं काञ्ची सारसशावकैर्दरदलत्कण्ठैर्मुहुः कूजितम् रागात्संमुखमेत्य खण्डनसहो धन्योऽधरो रागवान्किं नाशाकि पयोधरेण गुरुणा वक्षः शिलाताडनम् । न त्यक्तं जघनेन पौरुषमितो यावन्न जातो जये कर्णेन त्रपयेव भूषणमधः क्षिप्तं स्थितेनैकतः प्रातः कञ्झुककर्मणीन्दुशकलं दृष्ट्वा कुचोपान्ततो बालाचष्ट करद्वयाय निभृतं प्रच्छादयन्ती मुहुः । मूलं न क्षतमद्य ते नयनयोराकेकरं पश्यतोः कर्णोपान्तमपागमत्कथयितुं बाहू रणत्कङ्कणः
८५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ९३ ॥
॥ ९४ ॥
।। ९५ ।।
॥ ९६ ॥
॥ ९७ ॥
118611