________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९९॥
॥१०० ॥
नीली मेचकपट्टसूत्ररचिता काञ्ची रणन्ती कलं तादृक्पीननितम्बबिम्बफलके बद्धा स्खलद्वाससि । कन्दर्पामरनाथकेलिशिखरिप्रस्थे चरन्ती मुहुः कूजन्तीरनिविष्टसारसशिशुञ्जम्बूनदीवाभवत् दीर्घाः संप्रति वासरास्तनुरियं नाम्ना त्रियामा तमी सख्यो दीर्घकथालसा निधुवनं दीर्घायुरेवावयोः । दम्पत्योरिति जल्पतोः प्रतिनिशं नात्रावकाश: क्वचिनेत्रे केवलमन्तिके गुरुजनस्याग्रे स्थितं निद्रया प्राची रागसमाकुला न सुदतीमानन्दयेदीक्षिता प्रातः शैशवकैतवं कथयति श्रीखण्डशैलानिलः । विच्छायस्य सुधानिधेरुपरि सा दृष्टिः पुरस्तात्पतेदित्थं द्वारमुदाजहार वसतेः कामी पुरः शिल्पिन: सख्यः किं स्तुत ता नवापि ककुभः स्यादुत्तरैवोत्तमा यस्यां शंकरशैलजार्धकथया दृष्टो न मानोदयः । यस्यामेकरुचिः शशी न हिमत: पद्मं न याम्यो मरुन स्वेदो रतिपर्ययेऽपि सततं दीर्घा यया यामिनी किं त्वं जागरितोऽखिलामपि निशं सुप्ता कदाहं पुनयेनैवं मुषिताधरच्छविरसौ प्राच्यां समुज्जृम्भते । दृश्यन्ते मणयः पुरः कतिपये व्योम्नि प्रकीर्णाः क्वचिदृष्टा मण्डनसंपदोऽपि भवता त्वद्वलभाः सुस्थिताः
॥१०१ ।।
॥१०२॥
||१०३ ॥
८७
For Private And Personal Use Only