________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा । जिनाज्ञा पालिता तेन, क्लेशकूपारपारदा यावत्तिष्ठति जैनेन्द्रं, मन्दिरं धरणीतले । धर्मस्थितिः कृता तावज्जैनसौधविधायिना कारयन्ति जिनेन्द्राणां तृणावासानपीह ये । मणिरत्नविमानानि, तैर्लभन्ते भवे भवे सारं तदेव सारं, नियुज्यते यज्जिनेन्द्र भवनादौ । अपरं पुनरपरधनं, पृथ्वीमलखण्डपिण्डं वा स्वैर्द्रव्यैजिनमन्दिराणि रचयत्यभ्यर्चयत्यर्हतस्त्रिभक्त्या यतीनां तनोत्युपचयं वस्त्रान्नपात्रादिभिः । धत्ते पुस्तकलेखनोद्यममुपष्टभ्नाति साधर्मिकान्, दीनाभ्युद्धरणं करोति कलयत्येवं सुपुण्यार्जनम् जीर्णोद्धारः श्रुतपरिमलामोदितात्मन्यजत्रं, पात्रे दानं भगवति जिनाधीश्वरे नित्यभक्तिः । दीनानाथोद्धरणमनिशं विश्वविश्वोपकारः, प्राणित्राणं फलमिदमहो चञ्चलायाः श्रियोऽस्याः जिणभवणाई जे उद्धरन्ति भत्तीइ सडीयपडियाइं । ते उद्धरंति अप्पाणं, भीमाओ भवसमुद्दाओ यस्तृणमयीमपि कुटीं कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? पुण्याट्टं पौषधागारं तत्रैत्य ग्राहको जनः । व्रतादिपण्यं क्रीणाति, क्रमेणानन्तलाभदम्
}
Acharya Shri Kailassagarsuri Gyanmandir
૧૬૮
For Private And Personal Use Only
11 33 11
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
यस्तनोति वरपौषधशालां सर्वसिद्धिललनावरमालाम् । सर्वदैव लभते सुविशालां बोधिबीजकमलां विमलां सः ॥ ३० ॥
॥ २८ ॥
॥ २९ ॥