________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पापनिष्कन्दनं धर्मसदनं कारयन्ति ये । तारयन्ति भवाब्धेः स्वं, ते जना: कुलतेजना: कारयन्ति नरा धन्या भावात्पौषधशालिकाम् । संसारसागरं तीर्त्वा, ते लभन्ते परं पदम्
अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादि जिनेश्वराणाम् । स्वर्गे प्रधानविपुलद्धिसुखानि भुङ्क्त्वा पश्चादनुत्तरगतिं समुपैति धीरः भो भव्याः ! भवभीमसागरगतैर्मानुष्यदेशादिका सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमां पुरातनशुभैरापाद्य सद्योऽनघां, सर्वज्ञप्रतिमादिके प्रतिदिनं धर्मे कुरुध्वं मनः
Acharya Shri Kailassagarsuri Gyanmandir
इज्जर जिणपडिमा निच्चं भव्वेहिं जेहिं कारविआ । वड्ढेइ तेसिं पुण्णं कलंतरेणं व धणनिवहो
जो कार पडिमं जिणाण जिअरागदोसमोहाणं । सो पाव अन्नभवे सुहजणयं धम्मवररयणं पित्तलसुवण्णरुप्पयरयणेहिं चन्दकन्तमाईहिं । जो कारवेइ जिणवरपडिमं सो पावर मुक्खं सन्मृत्तिकामलशिलातलदारुरूप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, तेऽप्यामरीं च शिवसम्पदमाप्नुवन्ति काराप्य प्रतिमां जैन, पूजयन्तीह चानिशम् । ये जनास्ते द्रुतं पूज्या भवन्ति महतामपि
१७८
For Private And Personal Use Only
॥ ३१ ॥
॥३२ ॥
।। ३३ ।।
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
|| 30 ||
11 32 11
॥ ३९ ॥