________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७॥
पीयूषद्विषतो विषादनमिव प्रीताशुमृत्योः पुन
भूपाज्ञापरिपन्थिनोऽलमटवीस्तेनैकनिश्राश्रमः । नद्याः साधनमस्य चाधममतेश्चामुण्डिकाराधनं, युक्तं त्वेव तवाहितस्य हितकृत् ! खेदं वृथा मा कृथाः ॥ १६ ॥ किञ्चिद्धर्मवशेन वस्तु निखिलं साधर्म्यवैधर्म्यभा-, गन्योऽन्यं प्रतिवस्तुविस्तरविभुज्ञानिन्नजानन्नयम् । श्रद्धालुर्मुखवस्त्रिकाग्रहणत: स्यात्साधुलिङ्गी ततो, नो युक्तं तदिति प्रकल्पनपरः पापात्मराड् विश्रुतः किञ्चारोपयता तुलां निलयिनः स्वात्मानमाप्तप्रभो ! तेनाऽऽनायि निजे गले दृढतर: पाश: स्वयं दुधिया । धान्याऽऽहारजलोपचारशुचिता-वस्त्रावृताऽवाच्यपत्र्यासार्हन्नति-जैनशासनमतिश्रद्धानसद्ध्यानतः ॥ १८ ॥ हत्वाऽऽवश्यकभूपतिं जिनपते ! तत्कण्ठहारोपमं ! द्विः सङ्ख्यानियमं समत्वनृपतेस्सत्संवरैकात्मनः । कण्ठे पाशमधीश ! पुश्य पुरतः कुर्वन्नुपादाय वै, षड्जीवेष्वघृणो घृणास्पदमसौ स्यात्ते कथं संवरेट ! ॥ १९ ॥ प्रायस्तुल्यकदाग्रही शरमितश्चक्षुर्मितेन प्रभो!, सभ्यान्तस्तदयं पुरस्तव तिरस्कार्यस्त्वनार्यप्रभुः । तद्वत्रिस्तुतिकोऽपि कोपदहनः काम्यः कुकर्मात्मनां, कोप्यस्त्वद्वचनामृतैकरसिकैर्बाह्यातिबाह्यो यतः स्वामिश्चित्रकृदश्रुतं तव रिपोरेकं चरित्रं शृणु, त्वत्तीर्थस्य नमस्कृति च वचसा स्वीकृत्य तन्मध्यगा । न स्तुत्या श्रुतदेवतेति वदति श्रुत्वापि तत्सन्निधेरौन्नत्यं जिनशासनस्य सततं श्रीहेमचन्द्रादितः
।। २१ ।।
1॥ २० ॥
3८२
For Private And Personal Use Only