SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २२ ॥ ॥ २३ ।। ॥ २४ ॥ विश्वार्यक्रम ! हे महाजडजनव्यामोहकृटुर्गिरा, त्वद्बिम्बार्चनदोषदर्शनपराऽपुण्याक्षराक्षणया । षड्जीवेष्वनुकम्पयाहृदयोऽस्मीति ब्रुवाणो बहिविश्वास्य प्रतिघातको हतघृणः किंयोनिभावीभवेत् नद्युत्तारपुरोविहारकरणं वाचंयमानां जिनाऽऽदेश: पेशलमुत्तरं विरचयन्नर्हन्नपीति प्रभो !। पूजाऽणुव्रतिनोऽर्हतां न कुसुमैर्युक्ता जिनेत्यावदन्, मद्याशीव तव द्विषन्नहह वै वैरूप्यभागीक्ष्यताम् चार्वी चन्दनचम्पकादिकुसुमैर्नार्चा सदर्यक्रम!, त्यागीशस्य दिशन्नहो ! जडसभाशृङ्गारभूतः स्वयम् । अर्थानर्थविवेकदृग्विरहितो वेश्याजनं पूजय-, नर्थान्मूर्खजनं ह्यवातरदयं कालः कलिर्मूर्तिमान् पेटा वज्रमयी रदैरिव महामुद्राङ्किता दुर्मते रुन्मुद्रीकरणोद्यतस्य दशनव्यापत्तिहेतुर्हित ! । गम्भीरार्थमिदं तव प्रवचनं व्याख्योद्यतस्याऽऽत्मधीक्लुप्त्या वृत्तिपरम्पराद्यपमतेर्युक्तं द्विषोऽध्वच्युतेः प्रायः प्राकृतसंस्कृताशनरतिः स्त्रीवस्त्रबाष्पानकृद्, व्युच्छिष्टान्नविगानवानगपहन्नाम्नापि निन्द्यश्रुतिः । दुर्वेषी विमुखीह ते प्रवचनाच्चेन्नाऽभविष्यद् द्विषन्, धर्माऽधर्मफलं फलेक्षणपरोऽद्राक्षीदमुत्रापि कः? ही हीनो गुरुणा गुरुप्रभुरणानध्वश्रवास्साश्रवा, साधुश्रेणिरिति प्रकल्पितमति: सम्प्रत्यसावीक्ष्यते । दुर्लक्ष्या क्षितिमण्डले कटुफलैकासक्तिसेव्यः कटुयुक्तस्तीर्थमपार्द्धमक्षिविषयं दुर्वावदन्नल्पधी: ॥ २५ ॥ ॥ २६ ॥ || २७॥ 363 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy